SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आएज्जवक्क 53 अभिधानराजेन्द्रः भाग 2 आएस संवासेति तो ता इमे दोसा भवंति।। गाहा थः स आज्ञयैव प्रतिपत्तव्यो हेतुतस्तु सम्यग्घेतुना। यदि वास्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीय: पर (समय) सिद्धश्व परस्मिन्। अथवा-उत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्य एतद्गुणसंपन्नश्चादयवाक्यो- ग्राह्यवाक्यो भवति। सूत्र 1 श्रु०१५ अा आए (दे) ज्जणाम-न. (आदेयनाम) नामकर्मभेदे, प्रव. 216 द्वार। तच-"आएज्जा सव्वलोयगिज्जवओ" (50) आदेयादादेयनामोदयेन सर्वलोकेन-समस्तजनेन ग्राह्यमांदेयं वचो-वचनं यस्य स तथा कर्म.१ कर्म। यथा यदुदयवशात् यचेष्टते भाषते वा तत्सर्वं लोक: प्रमाणीकरोति दर्शनसमनन्तरमेवच जनोऽभ्युत्थानादि समाचरति तदादेयनामा प.सं. 3 द्वारा श्रा, कर्म आए(दे)जवरण त्री० (आदेयवचन) ग्राह्यवचने, दशा०४ अा उत्त०। आए (दे) ज्जवयणया- स्त्री. (आदेयवचनता) सकलजनग्राह्यवाक्यतारूपे वचनसम्पर्दोदे, दशा०४ अास्था। आए (दे) स- पुं. (आदेश) आ-दिश्। भावेघा उपदेशे, आज्ञायाम्, वाचला आदिश्यते-आज्ञाप्यते संभ्रमेण परिजनो यस्मिन्नागते तदातिथेयाया तदासनदानादिव्यापारे, स आ देशः। सूत्र 2 श्रु.१ अा आचा। उत्ता आदितीत्यादेश:। आयासकरे, व्य०९ऊ। अभ्यर्हिते, उत्त ६अ। नायकादौ प्राधूर्णके, उत्त० ६अ। "आए सो पाहुणग''। आदेश करोतीत्यादेश:। नि. चू१ उ। ध। आचा। आ.म.। "सागरियस्स आएसे" (सूत्र 1-2-3-4-)" सागारिकपिंडस्य प्रतिपादकं यत् आदिमं सूत्रं तस्य संबन्धः, अनेन संबन्धेनायातस्यास्यव्याख्यासागरिको नाम शय्यातरस्तस्याऽऽदेश आयासकर आदेश:। यदिवा आदेशित: आदेश:। अथवा आदेशत इति शब्दसंस्कारस्तस्य व्युत्पत्तिमग्रे वक्ष्यामः। स च नायको मित्रं प्रभुः परतीर्थको वा द्रष्टव्यः। व्य०९ उ.। आदेशमनापृच्छ्य त्रिरात्रात्परं यतः प्रायश्चितं संवासवक्तव्यताजे भिक्खू वहियावासिय आएसं परं तिरायाउ अवकालेत्ता संवसावेइसंवसावंतं वा साइज्जइ|१४|| __ आगतो आदेशं करोतीति आएस:; प्राघूर्णकमित्यर्थः। सो य अण्णगच्छवासी बहियावासी। भण्णंति तमागतं परतो तिरायतो परतो 'तिण्हदिणाणां' तिअविफालियविप्फलणाणाम वियडणा किं णिमित्तं आगता अणवज्जंतो वा भदंत / कतो आगया, कहिं वा वचह, एवं अविफालेंतस्स चउत्थदिणे चउगुरुं भवति, आणादिणो यदोसा। गाहाबहिवासगच्छवासी, आदेसं आगयं तु जो संतं। तिण्हदिवसाण परतो,ण पुच्छती संवसाणादी।।१५७।। गताथां गतो आरतो अविफालेंतस्स दोसा। गाहापढमदिण विति, ततिए, लहुगुरुलहुगा य सुत्त तेण परं। संविग्गमणुणितरे, होतदपुढे इमे दोसा / / 158 / / पढमदिणे अविफालेंतस्स मासलहुँ। वितियदिणे मासगुरुं। ततियदिणे चउलहुं। तेण परं' ति-चउत्थदिणे सुत्तणिवातो; चउगुरुमित्यर्थः। संविग्गो उज्जमंतो मणुण्णा संभवति तो पासत्थदिणो वा एए जइ अपुच्छिते | उवचरगअहिमरे वा, छेवतितो तेणा मेधुणऽट्ठी वा। रायादवकारी वा, पउत्त अत्ता व तेणो वा / / 159|| कत्ताइ सो तेण वेसगाहणेणं उवचरो-भंडितो गच्छति, अहिमरो यदि गच्छति छेवति-असंविगो हि तो भण्णति संपक्ख परिक्खातेणितुमागतो तेणगो वा गच्छति, मेहुणं सेवेतुमागतो मेहुणट्टी वा गच्छति, रण्णो वा अवकारं काउमागतो, रण्णो वा अवकारकारणाए गच्छति, वा विकप्पे आयरियस्स वा उदाइ- मारकवत्। भावे 'तेणो' सिद्धं ताव हरणट्ठताए केणति पउत्तो आगतो, अप्पणा वा, गोविंदवाचकवत् / एवमादिदोसा भवति अपुढे पुच्छितो वा इमं भणे। गाहाउवसंपयावराहे, कज्जे कारणिऐं अट्ठजाते वा। बहिताउ गच्छवासि-स्साऽऽदीवण एवमादीहिं॥१६०।। कज्जे भत्तपरिण्णा, गिलाण राया य धम्मकहि वादी। छम्मासा उक्कोसा, तेसिं तु वइक्कमे गुरुगा / / 16 / / तुभ चेव उवसंपज्जाणियव्वा आगतो, अवराहाऽऽलोयणं वा दायणं वा दाहामि त्ति आगतो कुलगणासंघकज्जेण वा आगतो, असिवादीहिं वा करणेहिं आगतो, अवजायणिमित्तेण वा आगतो, हंसो बहिया गच्छवासी विप्फालितो एवमादीकारणे दीविज्जा आयरिओवि विप्फालितो, एवमाइकारणे सुहं जाणति कारणे तिण्हदिणाणं परतोन विप्फाले आलोयणं वा न पडिच्छे, कुलगणसंघकज्जेण आयरिओ वा वडो न विप्फालेति, भत्तपरिभत्ती अणसणोवचिट्टो तत्थ वा वाउलो, गिलाणंकज्जेण वा वडो दिणं वा सव्वं, रन्नो धम्ममाइक्खति, परवादिणा वा सद्धिं वादं करेति, एवमादिकारणेहिं तिण्हदिणाणं परतो अविफालंतो विशुद्धो, उक्कोसेण जाव छम्मासा / छम्मासात-क्कमपढमदिणे अविफालंतस्स च गुरुगा। गाहाअण्णेण पडिच्छावे, तस्साऽमति संतं पडिच्छते रत्तिं। उत्तरवीमंसासुं, खिण्णो दणिसिं पिण पडिच्छो / / 16 / तिरातिक्कमे अण्णेण वि आलोयणं 'पडिच्छावे' ति-अण्णस्स वा आलायणारहियस्साऽसति सयमेव 'रातो' पडिच्छति अह एसो वि परवादुत्तरवींमसाएवा वडो दिवा वादकारणेण खिण्णो वीमसंता एतो वि ण पडिच्छति एवं छम्मासा पत्ता छम्मासंते वि अण्णे पडिच्छावति एसेव भावेत्यर्थः। गाहादोहिं तिहिँ व दिणेहिं, जतिअच्छति तो न होति पच्छित्तं / तेण परमणुण्णवणा, कुलाई रण्णो व दीवेंति ||16|| छह मासाणां परतो दोहिं तिहिं कज्जण समप्पेति तो कुलगणासंघस्स रण्णो वा णिवेदेति जेहिं वा वडो भविस्सामि तेण णागमिस्सं कारणेणा विप्फालेज्जा।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy