________________ आउसंत 52 अभिघानराजेन्द्रः भाग२ आएअवक *आयुष्मत्- त्रि. (आयुरस्यास्तीति) दशा० 1 अ। दशल। जीवति, | आउहरिय-पु. (आयुधगृहिक) आयुधाध्यक्षे,। "तएणसे आउहधरिए" (प्राणधारणधर्मवति) स्था.१ ठा। चिरजीविनि, उत्त०२ अ। आयु :- (सूत्र-४३) तत: चक्ररत्नोत्पत्तेरनन्तरं स:। आयुधगृहिको यो भरतेन जीवितं तत्संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते यस्यासावायुष्मान्। राज्ञाऽऽयुधाध्यक्ष: कृतोऽस्तीति गम्यम्। जं.३ वक्षः। स्था.१ ठा०१। चिरप्रशस्तजीविते, भ०१६ श०९ऊ। चिरायु:-(दीर्घायु:) आउहागार-न. (आयुधागार) षष्ठी६ त / प्रहरणशालायाम, औला ज्ञा०। आचा०१ श्रु.१ अ.१ उठा लक्षणगुणवति च शिष्यादौ, स्था० ठा० / (प्रहरणकोशे), स्था०९ठा०३ उ। तच्च राज्ञां प्रहरणास्थापनार्थं गृहम्। सकलगुणाधारभूतत्त्वेनायुश्च प्रधानो गुण: सति तस्मिन्नव्य वाचा वच्छित्तिभावात्। दशा०१ अ।दश। एतच शिष्यामन्त्रणे पुत्रादेरामन्त्रणे च प्रयुज्यते। उत्त०२ आ दश०। दशाला "अयमाउसो' (सूत्र-१०७) आउहि (न)-त्रि (आयुधिन) आयुधं प्रहरणमस्त्यस्या शस्त्रधारके आयुष्मन्नितिपुत्रादेरामन्त्रणम्। भ०२ श०५ ऊा दशा। परार्थप्रवृत्त्यादिना वाच विशे० 1866 गाथा। प्रशस्तमायुर्धारयति; न तु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात्पुन- आऊसिय-त्रि. (आयूषित) आ-यूष् क्त। वाच.1 प्रविष्टे, रिहायातेना-भिमानादिभावतोऽप्रशस्तमिति। तीर्थकरे, पुं०। उत्तर अ॥ "आऊसियवयणगंडदेसं" (सूत्र-६९४)'आऊसिय' त्तिप्रविष्टौ वदने दशा। स्था०। यथोच्यते कैश्चित् -"ज्ञानिनो धर्मतीर्थस्य, कर्तारः गण्डदेशौ-कपोलभागौ यस्य तत्तथा। संकुचिते, ज्ञा०१ श्रु०८ अ०। परमं पदम् / गत्वा गच्छन्ति भूयोऽपि, भवं तीर्थनिकारत: ॥१॥"एवं "आऊसियअक्खचम्मओट्ठगंडदेसं" 'आऊसिय' त्ति-संकुचितं ह्यनुमूलितरागादिदोषत्वात्तद्वचसोऽप्रमाण्यमेव स्यान्नि:- शेषोन्मूलने हि यदक्षचर्म जलापकर्षणकोशस्तद्वत् 'उट्ठ' त्ति-अपकृष्टौ-अपकर्षवतौ रागादीनां कुतः पुनरिहागमनसम्भव:। स्था०१ ठा०"सुयं मे आउसंतेणं संकुटितौ गण्डदेशौ यस्य स तथा तम्। ज्ञा०१ श्रु०८ अा भगवया एवमखायं" (सूत्र-१४)। आचा.१ श्रु०१ अ.१ उसहा दश०। *आभूषित-त्रि.संकुटिते, "आऊसियअक्खचम्मओहगंडदेसं' अन्ये दशा। विष्कुम्भाव-धिकेतृतीये योगे, पुं। विष्कुम्भ: प्रीतिरायुष्मान्। त्वाहुः आभूषितानि-संकुटितानि अक्षाणिइन्द्रियाणि चर्म ओष्ठौ च ज्योति / वाच। गण्डदेशौ च यस्य स तथा तम्। ज्ञा०१ श्रु० 8 अ०। आउसुह-न. (आयुःशुभ) तीर्थकरादिसम्बन्धिनि शुभे आयुष्क-मणि, गाहादश०१०॥ आउसोय- न. (अपशौच) अद्भिः शौचमप्रशौचम्। प्रक्षालनात्मकेशौचभेदे, रक्खाभूसणहेळं, भक्खणहेउं च मट्टियागहणं / "जलशौचं तु पञ्चमम्" इति। स्था०५ ठा०३ उ०। दीहाहिमक्खइए, इमाए जतणाए णायव्वं / / 270 / / आउस्सिय-न. (आवश्यक) अवश्यं भाव: मनोज्ञा। वुञ् अवश्यंभावे, दीहादिणा खइए मंतेणाभिमंतिऊण कडगबंधेणा रक्खा कज्जति, प्रज्ञा 36 पदा आ.म.। मट्टियं वा मुहे घोट्टडंको आऊसिज्जति-आलिप्पति वा। नि. चू, आउस्सियकरण-न. (आवश्यककरण) आवश्यकेन आवश्य-भावेन १ऊ। करणमावश्यककरणम् केवलिसमुद्धातात्पूर्वं केवलि-नामवश्यकर्त्तव्ये आए(दे)ज्ज त्रि. (आदेय) आ-दा-यत् / आकाङ्क्षणीये, जं०२ वक्षः। व्यापारविशेषे, तथादि समुद्धातकेऽपि कुवन्ति केचिच न कुर्वन्ति उपादेये, जी०३ प्रति 4 अधि. ग्राह्ये, सूत्र 1 श्रु०१४ अ०/ इदचावश्यककरणं सर्वेऽपि केवलिनः कुर्वन्तीति (अत्र विशेष: "आएज्जलढहसुविभत्तज्जायसोयसोभत्तरुइलरोमराई"। आदेया'आउज्जीकरण' शब्देऽस्मिन्नेव भागे गतः।) प्रज्ञा० 36 पद / आ. म.। दर्शनपथप्राप्ता सती उपादेयासुभगा। जी०३ प्रति०४ अभि०। आदेयावाचका दर्शनपथमुपगता सती पुन: पुनराकाक्षणीया जं०२ वक्षः। आउह-न० (आयुध) आयुध्यतेऽनेनाराकाजीला आयुधकरणेधार्थेकः। | आए (दे) ज्जवक्क-पुं. (आदेयवाक्य) ग्राह्यवाक्ये, सूत्र से वाच, अक्षेप्येऽस्त्रे चा औ० ज्ञा०। प्रहरणे. विशे० 1866 गाथा। से सुद्धसुत्ते उवहाणवंच, "गहियाउहप्पहरणाण।" (31 सूत्र-) गृहीतान्यायुधानि खङ्गादीनि धम्मंच जे विंदति तत्थ तत्थ। प्रहरणाय यैस्ते तथा तेषाम्। अथवा-आयुधान्यक्षेप्याणि, प्रहरणानितु क्षेप्याणीति विशेषः। औ. ज्ञा०। शस्त्रमात्रे, तस्य भेदा: समासतस्विधा आदेज्जवक्के कुसले वियत्ते, प्रहरण-हस्तमुक्त- यन्त्रमुक्तभेदात्। तत्र हस्तस्थितैयैः प्रहियते तानि स अरिहइभासिउंतं समाहिं ||27|| प्रहरणानि यथा खशादीनि, हस्तमुक्तानि चक्रादीनि, यन्त्रमुक्तानि स-सम्यग्दर्शनस्यालूषको यथावस्थितागमस्य प्रणेताऽनु-विचिन्त्य शरादीनि, तेषां सर्वेषां युद्धसाधनत्वादायुधत्वम्।वाचा भाषक: शुद्धमवदातं यथावस्थितवस्तु-प्ररूपणातोऽध्ययनतश्च सूत्रप्रवचन आउहघर-न० (आयुधगृह) प्रहरणशालायाम् ,जं.३ वक्षः। यस्यासौ शुद्धसूत्रः। तथोपधानतपश्चरणं यद्यस्य सूत्रस्याभिहितमागमे आउहघरसाला-स्त्री० (आयुधगृहशाला) प्रहरणगृहशालायाम् , जं.३ // तद्विद्यते यस्यासावुपधानवान्,तथा धर्मं श्रुतचारित्राख्यं यः सम्यक्वक्षा वेत्तिविदन्ते वा सम्यक् लभते तत्र तत्रेति य आज्ञाग्राह्योऽ