________________ आउलि 51 अभिधानराजेन्द्रः भाग 2 आउसंत त्मकता प्रोक्ताऽस्ति तदनुसारेण वदरीबब्बूलयोरपिषट्स्वपि स्थानेष्वसंख्याता जीवा: संभाव्यन्ते; नतु न्यूनाधिकजीवा: ।।४शा सेनः / *आकुलि- पुं०आ कुल इन्। व्याकुलत्वे वाचा आउलीकरण- नं. (आकुलीकरण) प्रचुरीकरणे, भ०। जीवानां संसाराकुलीकरणकारणम् लधुत्वकारणम्प्रति-पाद्योक्तम्कह णं मंते ! जीवा लहुयत्तं हव्वमागच्छंति? गोयमा! पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं एवं खलु गोयमा! जीवा लहुयत्तं हटवमागच्छंति एवं संसारं आउलीकरेंति / (सूत्र-७२४) 'एवं आउली करेंति' त्ति-इहैवंशब्द: पूर्वोक्ताभिलापसं-सूचनार्थ:, स चैवम्- "कहं णं भंते ! जीया संसारं आउली-करेंति ?गोयमा ! पाणाइवाएणमि'' त्यादि,। एवं उत्तरत्रापि, तत्र 'आउलीकरेंति' त्तिप्रचुरीकुर्वन्ति; कर्मभिरित्यर्थः। भ०१ श० 9 उ०। आउलीभूय-त्रि. (आकुलीभूत) आ-कुल-च्विा भूतेक्ता स्वयं तथाभूते, वाच, आम.१ अ०। आउवज्जिय-त्रि. (आयुर्वर्जित) आयुष्कर्मविरहिते, पञ्चा०१६ विक। आउविज्जा-स्त्री. (आयुर्विद्या) वैद्यकेपापश्रुतविशेषे, आ०व०४ अा आउविवागदसा-स्त्री. (आयुर्विपाकदशा) प्रतिसमय-भोगत्वेनायातीत्यायुः विपचनं विपाक:; आयुषोऽपरिहाणि-रित्यर्थः। अनुभागेन युक्तो विभागो दशा इत्युच्यते आयुर्विपाकस्य दशा आयुर्विपाकदशा। आयुर्विपाकविभागे, "जं जम्मि काले आउयं उक्कोसं दसधा विभत्तं दस आउविवागदसा भवन्ति'' ततो य दसाओ दसवरिसपमाणातो वरिससयाउसो भवन्ति। नि. चू११ उ०। (दशोभेदादिकम् 'दसा' शब्दे चतुर्थभागे वक्ष्यते) आउटवेय- पुं. (आयुर्वेद)। आयु:-जीवितं तद्विदन्ति-रक्षितु-मनुभविन्त चोपक्रमरक्षणेन विदन्ति वा लभन्ते यथाकालं तेन तस्मात्तस्मिन्वेत्त्यायुर्वेदः। चिकित्साशास्त्रे, स्था०८ ठा०३ उ। वैद्यकशास्त्रे, विपा०१ श्रु०७ अा तचाऽष्टविधम्अट्टविहे आउटवेए पण्णत्ते, तं. जहा-कु मारभिच्चे, कायतिगिच्छा 2, सालाइयं 3, सल्लहत्ता 4, जंगोली 5, भूयविज्जा६, खारतंते 7, रसायणे / (सूत्र-६११) 'कुमारभिच्चे' ति-कुमाराणां-बालकानां भृतौ-पोणषे साधु: कुमारभृत्यं तद्धि तन्त्रं कुमारभरणक्षीरदोषसंशोधनार्थ दुष्टशून्यनिमितानां व्याधीनामुपशमनार्थ चेति / कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं काय-चिकित्सातन्त्रं; तद्धि मध्यानसमाश्रितानां ज्वरातीसाररक्त-शोषोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति / शलाकाया: कर्म शालाक्यं तत्प्रतिपादकं तन्त्रं शालाक्यं तद्धि ऊर्ध्वमनुगतानां रोगाणां श्रवणवदननयनघ्राणादिसमाश्रितानामुपशमनार्थमिति 3 / शल्यस्य हत्या-हननम् उद्धार: शल्यहत्या तत्प्रतिपादकं तन्त्रमपि शल्यहत्येत्युच्यते, तद्धि तृणकाष्ठपाषाणपां सुलोहलोष्ठास्थिनखप्रायोऽङ्गान्तर्गतशल्योद्धरणार्थमिति / 'जागौली' तिविषविधाततन्त्रम् : अगदतन्त्रमित्यर्थः तद्धि सर्पकीटलूतादष्टविषविनाशार्थ विविधविषसंप्रयोगोपशमनार्थ चेति / भूतादीनां निग्रहार्थ विद्यातन्त्रं भूतविद्या साहि देवाऽसुगन्धर्वयक्षराक्षसपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म-बलिकरणादिग्रहोपशमनार्थमिति 6 क्षारतन्त्रमितिक्षरणं क्षार: शुक्रस्य तद्विषयं तन्त्रं यत् तत्तथा, इदं हि सुश्रुतादिषु वाजी- करणतन्त्रमुच्यते। स्था० 8 ठा० 3 उ। तथा च विपाकश्रुते-धन्वन्तरिवर्णने "अटुंगाऽऽउवेदपाढए-तंजहा-कोमारभिच्चं 1. सालागे, सल्लगहते 3, कायतिगिच्छा 4, जंगाले 5, भूयवेज्जे६, रसायणे 7. वाजीकरणे टा (सूत्र-२८) विपा.१ श्रु०७ अ. अवाजिनो वाजीकरणरेतोवद्ध्या अश्वस्येव करणामित्यनयोः शब्दार्थः सम एवेति तत्तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायन- प्रसादोपजनननिमित्त प्रहर्षजननार्थमिति 7 / रस: अमृतरसस्त-स्यायनंप्राप्ती रसायनं तद्धि वय:स्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च तत्प्रतिपादकं शास्त्र रसायनतन्त्रमिति कृतरसायनश्च देववन्निरुपक्रमायुर्भवति मा स्था०८ ठा०३ऊ आउस(स्स)- पुं. (आक्रोश) "मृतोऽसि त्वम्" इत्यादिभिरसभ्यवचनरूपैः शापैरभिशापे, "अप्पेगइए आउसिहिति। (सूत्र-१५९) आक्रोशान्दास्यति, भ०१५शा "भंते! अहंणं पुरिसं आउसेज्जा वा" (सूत्र-४२४ 'आउसेज्जा व' त्तिआक्रोशयामि वामृतोऽसि त्वमित्यादिभिः शापैरभिशपामि। उपा०७ अ० दण्डमुष्ट्यादिभि-हननव्यापारे च। सूत्र। परतीथिकानुदिक्ष्योक्तमरागदोसाभिभूऽयप्पा, मिच्छत्तेण अभिदुता। आउस्ससरणं जंति, टंकणा इव पव्वयं // 18|| 'रायरोस्सा' इत्यादि, रागश्च प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीथिकानां ते तथा मिथ्यात्वेन विपर्यस्तावबोधेनातत्त्वाध्यवसायरूपेणाभिद्रुता व्याप्ता: सधुक्तिभिर्वाद कर्तुमसमर्थाः क्रोधानुगा आक्रोशान् असभ्यवचनरूपांस्तथा दण्डमुष्ट्यादिभिश्च हननव्यापारंयान्ति आश्रयते। अस्मिन्नेवार्थे प्रतिपाद्य दृष्टान्तमाह यथा टङ्कणाम्लेच्छविशेषा दुर्जया यदा परेण बलिना स्वानीकादिनाभिद्रूयन्ते तदा तेनानाविधैरष्यायुधैर्यालूमसमर्थाः सन्त: पर्वतं शरणमाश्रयन्त्येवं तेऽपि कुतीर्थिका वादपराजिता: क्रोधाधुपहतदृष्टय आक्रोशादिकं शरणमाश्रयन्ते। न च ते इदमाकलय्य प्रत्याक्रोष्टव्या:, तद्यथा-"अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं। लाभं मन्नइ धीरो, जहुत्तराणं अभावंमि"||१|| सूत्र.१ श्रु.३० ३उन आउसंत- त्रि. (आजुषमाण) प्राकृतत्वेन तिव्यत्ययः / प्रीतिप्रवणमनसि, स.१ सम। "सुयं मे आउसंतेणं" श्रवणविधिमर्यादया गुरूनासेवमानेन / स्था० 1 ठा०। उत्ता दशा०l