________________ आउरचिन्न 50 अभिधानराजेन्द्रः भाग 2 आउलि माने मनोज्ञाहारे, उत्त० 8 अ०। ('उरब्म' शब्दे भावयिष्यते) "किमिजालाउलसंसते'' (सूत्र-६७) कृमिजालैराकुलै:-वयाकुलैआउरपचक्खाण- न. (आतुरप्रत्याखान) आतुर:- क्रियातीतो राकुलं वा संकीर्णं तथा भवतीत्येवं संसक्तं यत्तथा / ज्ञा० 1 श्रु० 8 अ / ग्लानस्तस्य प्रत्याख्यानमातुरप्रत्याख्यानम् / चिकित्सकक्रिव्याव्य "अट्ठारसवंजणाउलं" (सूत्र-१०६४) चं, प्र. 20 पाहु / पेतस्य ग्लानस्य प्रत्याख्याने, नं० / आतुर:चिकित्स्यक्रियाव्यपेतस्तस्य राजगृहाङ्गणजनाकुलवदाकुल: / भावस्कन्धविशेषे च / अनु०। प्रख्याख्यानं यत्राध्ययने विधिपूर्वकमुपवर्ण्यते तदातुरप्रत्याख्यानम् / आउलतर- त्रि. (आकुलतर) अतिशयेनाकुले, तथा च षष्ठउत्कालिक श्रुतविशेषे च / विधिश्चातुरप्रत्याख्यानदानविषये पृथिवीनरकापेक्षया सप्तमपृथिवीनारकाणां वर्णनमुपक्रम्यो- क्तम्- "णो चूर्णिकृतैवमुपदर्शित:-"गिलाणं किरियातीय नाउंगीयत्था पच्चक्खावेंति आउलतरा चेव' (सूत्र-४७५४) आउलतरा चेव त्ति-अतिकर्तव्यतयाये दिणे दिणे दव्वहासं करेत्ता अंते य सव्वदव्वदायणाए भत्तेवरगं जाणि आकुला- नारकलोकास्तेषामतिशयेन योगादाकुलतरा: / भ. 13 श०४ उ०। (णे)त्ता भत्ते वि (नि) त्तिण्हस्स भवचरिमपञ्चक्खाणं कारवेंति" नं०४३ आउलमण- त्रि. (आकुलमनस्) आकुरळ्ययं मन:- अन्त:करणं यस्य सूत्र / पा०। स तथा। व्यग्रान्त:करणे, "तप्पडियाराउलमणस्स" तत्प्रतीकारेआउरपडिसेवणा- स्त्री. (आतुरप्रतिसेवना) प्रतिसेवनाविशेषे, "दप्प वेदनाप्रतीकारे चिकित्सायामाकुलं- व्यग्रं मनो यस्य स तथा। आव 4 अ / पमायऽणाभोगे, आउरे आवईसु य' / आतुरे-ग्लाने सति आउलमाउला- स्वी० (आकुलाऽऽकुला) निद्राप्रमादाभिभूतस्य तत्प्रतिजागरणार्थमिति भावः, / अथवा- आत्मन एवातुरत्वे सति मूलगुणानामुत्तरगुणानां वा या नानाविधोपरोधक्रिया तदात्मि-कायाम्, लुप्तभावप्रत्ययत्वादयमर्थः- क्षुत्पिपासाव्याधिभिरभिभूत: सन् यां अथवा-आकुलं-नानाविधरूपं विवाहसंगमादिषु दृष्टमाचरितं वा पुनरपि करोति। उक्तंच-"पढमवीयदुवाहिओवजं सेव आउराए साइत्ति" / आकुलास्तादृशा बहवो दृष्टा व्यापारास्तदात्मिकायां स्वप्नान्तिकस्था० 10 ठा० 3 ऊ / (विशेषत: व्याख्या 'पडिसेवणा' शब्दे पञ्चमभागे क्रियायाम, आवा द्रष्टव्या) सुप्तस्य दैवसिकमतिचारमधिकृत्योक्तम्आउरभेसज्जीय- न० (आतुरभैषज्यीय) अवितर्कितसम्भवि- तुल्ये आउलमाउलाए सोयणवत्तियाए इत्थीविप्परियासिए यादृच्छिकन्याये, आचा. (यथा- आतुरभवनम्भैषज्योप- दिद्विविप्परियासियाए मणविप्परियासियाए पाणभोयकारश्चाबुद्धिपूर्विकैच, नाऽऽतुरस्य बुद्धिरस्तिमह्यम्भैषज्यमु- पकरिष्यति, णविप्परियासियाए जो मे देवसिओ अइयारोको तस्स मिच्छा नापि भैषज्यस्यैतादृशी बुद्धिरस्ति आतुरायोप- करिष्यामीति अथ मि दुक्कडं // (सूत्र) तत्तथैव भवत्येवं सर्व जातिजरामरणादिकं लोके यादृच्छिकमिति 'आउलमाउलाए' त्ति- आकुलाकुलया- स्यादिपरिभोगयदृच्छावादिनः)। आचा० 1 श्रु.१ अ०१उ। विवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वप्नप्रत्ययया स्वप्ननिमित्तया आउरसरण-न. (आतुरशरण)दोषातुरस्याश्रयदाने, दश०३ अ। विराधनयायोऽतिचार: आव०४०।"आउलमाउलताए सोवणंतियाए *आतुरस्मरण- न / क्षुधाद्यातुराणां पूर्वोपभुक्तस्मरणे, दश० निद्दप्पमायाभिभूतस्स मूलगुणाणं उत्तरगुणाणं वा उवरोधकिरिया जा "आउरस्सरणाणि य'' // 6 // तथाऽऽतुरस्मरणानि च क्षुधा-द्यातुराणां णाणाविधा सोवणंतिया सा आउलमाउला।। अहवा-आउलं-णाणाविह पूर्वोपभुक्त स्मरणानि च अनाचरितानि / आतुरशरणानि वा रूवं विवाहसंगमादिसु दिट्ठ आयरितं वा पुणो वि आउला तारिसा बहवो दोषातुराश्रयदानानि। दश.३अ / रोगादिपीडितस्य हातात! हामात: ! वारा दिहाएसा आउलमाउला। केईपुण-आउलमाउलाए सोयणवत्तियाए इत्यादिरूपेस्मरणे च।"आउरे सरणं तिगिच्छियंचतंपरिणायपरिव्वए एतं आलावगं एत्थ जातो सेसाओ आउल-माउलाओ। सोमणंतियाओ स भिक्खू'"'आउरे सरणं' ति-सुब्व्यत्ययादातुरस्य रोगादिपीडितस्य इत्थी दिट्ठाओ निद्दापमादाभिभूतेण तस्स मिच्छा मि दुक्कडंति शरणं- स्मरणं हा तात! हा मात: ! इत्यादिरूपम्। उत्त०१५ अ० पुवमणित / आ.चू.४ अर आउल-त्रि० (आकुल) व्याप्ते, औ० / ज्ञा० / "कलुसाऽऽउलं चित्तं" | आउलवाय- पुं० (आकुलवाद) परस्परसंकीर्णवादे, आकुलवादे इति। कलुषयन्ति आत्मानमिति कलुषा:- कषायास्तैराकुलं - व्याप्त सदसत्त्वयो: परस्परसंकीर्णवादे, अने.१ अधिक। यत्तथोच्यते / आव० 4 अ / जनाऽऽकीर्णे, वृ० 1 उ / प्रचुरे, भ. 1 श.९ आउलि- स्त्री. (आतुलि) पीतपुष्पके (तडउडा) नामकेवनस्पतिजातिउ / क्षुब्धे, "जत्थऽत्थमिए अणाउले (144)" भिक्षुर्यत्रैवास्तमुमैति विशेषे, "तडउडाकुसमेइ वा'' तडउडाआउली। आ० म०१ अ / सविता; तत्रैव काकायोत्सर्गादिना तिष्ठतीति / यत्रास्तमितस्तथा- आउलिविशेष इत्यर्थ: स्था० 4 ठा०१ऊ। एत-त्काष्ठनिष्पादिते दन्ते ऽनाकुल:- समुद्रवन्नक्रादिभिः परीषहोपसर्गरक्षुभ्यन्। सूत्र०१ श्रु.१अ / दोषा भवन्ति। आउलिसत्कन्द काष्ठे केचिद्रहु दोष वदन्ति तत्सत्यमसत्यं अभिभूते, "तह तिव्वकोहलोहाउलरस" तीव्रावुत्कटौ च तौ क्रोधलोभौ वा तथा बहरी-बब्बूलदन्तकाष्ठेभ्य आउलिदन्तकाष्ठे जीवा: किमल्पा च ताभ्यामाकुलोऽभिभूतस्तस्य। आव० 4 अ / व्याकुले, (विह्वले) आo बहवस्तुल्या वेति प्रज्ञापनायां प्रथमपदे गुच्छाधिकारे आउलिम.१ अ / व्यगे, आव० 4 अ / व्याप्ते, सूत्र. 1 श्रु.१ अ. 1 उ / संकीर्णे च / सत्कमूलकन्दस्कन्धत्वक्शाखाप्रवालेषु प्रत्येकमसंख्येयजीवा