________________ आउयबंध 49 अभिधानराजेन्द्रः भाग 2 आउरचिन्न पचहिं संखेज्जगुणा, तिहिं संखेज्जगुणा, चउहि संखेज्जगुणा, आउयसदव्वया- स्त्री. (आयुस्सद्रव्यता) आयु:- प्रदेशकर्म तस्य दोहिं संखेज्जगुणा, एगेणं आगरिसेणं पकरेमाणा संखेज्जगुणा। द्रव्यैस्सह मानता-आयुस्सद्रव्यता / जीवस्यायुष्कर्मद्रव्यसहचारिएवं एतेणं अभिलावेणं जाव अणुभावनिहत्ताउयं / एव एते छप्पि तायाम्, "आउयसदव्ययभवे ओघो" आयुस्स-द्रव्यता-ओघजीवितं अप्पा-बहुदण्डगा जीवादिया भाणियव्वा / (सूत्र-१४५) / सामान्यजीवितमिदं चसकल-संसारिणामविशेषेण सर्वदाभावीति।आ० 'आगरिसेहिं पगरंती' त्यादि, आकर्षो नाम तथाविधेन प्रयत्नेन म.१० कर्मपुद्गलोपादानं यथा गौ: पानीयं पिबन्ती भयेन पुन: पुनराघोटयति एवं आउयाय- पुं. (अपकाय) एकेन्द्रियसंसारसमापन्नजीवविशेषे, प्रज्ञा० 1 जीवोऽपि यदा तीव्रणायुर्वन्धाध्यवसायेन जातिनामनिधत्तायुरन्यद्वा पद / भ० / (एतस्य वक्तव्यता आउक्काय' शब्देऽस्मिन्नेव भागे गता) बध्नाति तदा एकेन / प्रज्ञा०६ पद। मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण आउर- त्रि. (आतुर) ईषदर्थे, आ-अत्-उरच्। वाचा ग्लाने, (रोगिणि) त्रिभिर्मन्दतमेन चतुर्भिः पञ्चभिः षभिः सप्तभिरष्टाभिर्वा न पुनर्नवभिरेवं स्था० 10 ठा, 3 उ / बृ। विविधदु: खोपद्रुते, (रोगादिपीडिते) वृ०१ऊ२ शेषाण्यपि 'आउगणि' त्ति- गतिनामनिधत्तायुरादीनि वाच्यानि प्रक, / उत्तः / बुभुक्षादिभि: पीडिते, ज्ञा. 1 श्रु.१ अ / अस्वस्थमनसि, यावद्वैमानिका इति अयश्चैकाद्याकर्षनियमो जात्यादीनां "तत्थ तत्थ पुढो पास आतुरा परितावंति''तत्थ-तत्थे' त्यादि-तत्र कर्मणामायुर्बन्धकाल एव / स. 154 समः। आयुषा सह बध्यमाना- तत्र तेषु तेषु कारणे-पुत्पन्नेषु वक्ष्यमाणेषु शरीरचर्मशोणितादिषु च नामवसातव्यो न शेषकालंकासाचित्यप्रकृतीनां ध्रुवबन्धिनीत्वादपरासां पृथग्विभिन्नेषु प्रयोजनेषु पश्येति शिष्यचोदना किं तत्पश्येति दर्शयतिपरावर्त्तमानत्वात्। प्रभूतकालमपि बन्धसम्भवेनाकर्षानियमात् / प्रज्ञा मांसभक्षणादिगृद्धा: आतुरा:- अस्वस्थमनस: परिसमन्तात्तापयन्ति६ पद / आयुर्बन्धपरिसमाप्तेरुत्तरकालमपि बन्धोऽस्त्येवैषां ध्रुव- पीडयन्ति। आचा। किंकर्तव्यतामूढ़े, "पासिय आतुरए पाणे अप्पमत्तो बन्धिनीना ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिवृत्तिर्भवत्ये- परिव्वए" (सूत्र-१०५)। पासिय' इत्यादि, स हि भावजागरस्तैर्भाव: तास्तु परावृत्याबध्यन्ते / स. 154 समः / (नारक- तिर्यग्-मनुष्य- जागरस्वापजनितै: शारीरमानसैर्दु:खैरातुरान्-किंकर्तव्यतामूढान् देवायुर्बन्धकारणानि बहुप्रकारेण 'बन्धहेउ' शब्दे पञ्चमभागे विस्तरत: दु:खसागरा-वगाढान् प्राणान्-भेदोपचारात् प्राणिनो दृष्ट्वा ज्ञात्वा प्रतिपादयिष्यते) तथा देवनैरयिकैरपि यदि षण्मासे शेष आयुर्न बद्ध तत अप्रमत्त: परिव्रजेत्- उद्युक्त: सन् संयमानुष्ठानं विदध्यात्। आचा०१ श्रु० आत्मीयस्यायुषः षण्मासशेषं तावत्संक्षिपन्ति यावत्सर्वजघन्य 3 अ.१ऊ / आकुलतनौ, उत्त०२ अ / वचिदपि स्वास्थ्य- मलभमाने आयुर्बन्ध उत्तरकालश्वावशेषोऽवतिष्ठते / इह परभवा युर्देवनैरयिका सत्याकुले, जी०३ प्रति०१अधिक उत्सुके बृ.१ऊ.३प्रकाव्याकुले, ज्ञा० बध्नन्तीत्ययमसंक्षेपकाल इति श्रीस्थानांगषष्ठाध्ययनवृत्त्युपान्ते १श्रु.१ अ.1"आउर लोयमायाए" (सूत्र-२८१) आउरं' इत्यादि, प्रोक्तमस्तीति 'पारं बंधंति देवनारय- असंखतिरिनरछमाससेसाउ'' लोकं मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया इत्यादिवचसां कथं संवाद् इति प्रश्ने, अत्रोत्तरम् - 'बंधंति देवनारये' वियोगात्कार्यावसादेन वा / यदि वा-जन्तुलोक कामरोगातुरमादाय त्यादिवचनं प्रायिकं तेन केषांचिद्देवनारकाणां शेषेऽन्तर्मुहूर्तेऽप्यायुर्बन्धो ज्ञानेन परिगृहीत्वा परिच्छिद्य / आचा० 1 श्रु०६ अ०२ऊ। क्लिष्टे, " भवतीति मतान्तरमवसीयते इति न कोऽपि विसंवाद इति // 39 // सेन / केषाञ्चिद्विषयज्वराकुलमहो" केषाश्चिज्जीवानां चित्तं-मन: विषया(आयुषो बन्धकान्'कम्म' शब्देतृतीयभागेदर्शयिष्यते) (आयुर्बन्धकानां इन्द्रियाभिलाषा एव ज्वरस्तेन आतुरं- क्लिष्टं मनो यस्य / अष्ट. 32 कर्मप्रकृतिबन्ध: 'कम्मपयडि' शब्दे तृतीयभागे दर्शयिष्यते) अष्ट / दुःस्थे, भ. 16 श. 4 उ. / प्रथमद्वितीयपरीषहाभ्यां जिते, (आयुर्वन्धस्थितिरायुर्बन्धकाना कर्मवेदना आयुर्वेदकानां (क्षुत्पिपासापीडिते) चिकित्सा- क्रियाव्यपेते, मरणचिहान्युपलभ्याकुले कर्मप्रकृतिबन्धश्च 'कम्म' शब्दे तृतीयभागे दर्शयिष्यते) च। नं. व्य / पा०।"आउराण य अप्पेगइयाणं मच्छमंसाइं उवदिसई" आउयसंवट्टय- पुं. (आयुष्कसंवर्तक) संवर्तनम्-अपवर्तनं संवत: स एव (सूत्र-२८४) आउराण' तिचिकित्सायामविषयभूतानाम्। विपा०१ श्रु संवर्तकः; उपक्रम इत्यर्थः, आयुष: संवर्तक आयु:संवर्तकः / आयुष 7 अ / (एतस्य बहुवक्तव्यता 'गिलाण' शब्दे तृतीयाभागे करिष्यते) उपक्रमे, स्था। आतुरत्वे च / (क्षुत्पिपासाव्याधिभिरभिभूतत्वे)"संकिए सहसागारे, (आयु: संवर्तकमाह) उभयाउरे आवतीसु य" (100x) भाव-प्रधानश्चायं निर्देशस्ततोऽ यमर्थः / व्य. 1 उ.। 'संभमभया-उरावई' 'आउर' ति-भावदोण्हं आउयसंवट्टए पण्णत्ते, तं जहा-मणुस्साणं चेव, प्रधानत्वान्निद्देशस्यातुरपीडितत्त्वं क्षुत्पिपासाद्यैः / जीत / पंचिंदियतिरिक्खजोणियाणं चेव 24 / (सूत्र-८५) लुप्तभावप्रत्ययत्वाद्वा। स्था०९ठा०३ऊ। कार्याक्षमे, वाचा अशक्नुवति, स्था०३ठा०३ऊ। व्य०४ऊ! आउयसंवेदन-न० (आयु:संवेदन) आयु: कर्मोदयविपाकाऽनुभवने, भ. | आउरचिन्न-त्रि. (आतुरचीर्ण) आतुर:- चिकित्साया अविषय३५ श.1 भूतो रोगी तस्य मतु कामस्य पथ्यापथ्याविवे केन दीय