________________ आउयबंध 48 अभिधानराजेन्द्रः भाग 2 आउयबंध - - नाम अनुभावनाम यत् यस्मिन् भवे तीव्रविपाकं नामकर्मानुभूयते यथा नारकायुषि अशुभवर्णगन्धरसस्पर्शापघाताऽनादेयदुःस्वराऽयशोकीादिनामानि तदनुभावनाम / प्रज्ञा०६ पद / अथवा -गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनाम / स. 154 सम / तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति। अथ किमर्थ जात्यादिनामकर्मभिरायुर्विशिष्यते? उच्यते- आयुष्कस्य प्राधान्योपदर्शनार्थ यस्मानारका- द्यायुरुदये सति जात्यादिना-मकर्मणामुदयो भवति / भ.६ श०८ ऊ / नान्यथेति भवत्यायुषः प्रधानता / प्रज्ञा०६ पद। नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिहैव"नेरइए ण भंते ! नेरइएसु उववज्जइ, अनेरइए नेरइएसु उववज्जइ? गोयमा ! नेरइए नेरएइसु उववज्जइ, नो अनेरइए नेरइएसु उववज्जई'' त्ति / एतदुक्तंभवति- नारकायु: प्रथमसमयसंवेदन एव नारका उच्यन्ते तत्सहचारिणाञ्च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति / इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुष: षड्विधत्त्वमुक्त तदायुषो बन्धाव्यतिरेकाद्वन्धस्यैव चायुर्व्यपदेशविषयत्वादिति / 'दंडओ' त्तिनेरइयणं भंते! कइविहे आउयबंधे पन्नत्ते' इत्यादि: वैमानिकान्तश्चतुर्विशतिदण्डको वाच्योऽत एवाह- 'जाव वेमाणियाणं ति। भ. 6 श०८ उ. 250 सूत्रटी०। प्रज्ञा, / स०। स्था। अथ कर्मविशेषाधिकारात्तद्विशेषिताना जीवादिपदानां द्वादशदण्डकानाहजीवा णं भंते ! किं जाइनामनिहत्ता, जाव अणु - भागनामनिहत्ता? गोयना! जाइनामनिहत्ता वि जाव अणुभागनामनिहत्ता वि, दंडओ जाव वेमाणियाणं / जीवाणं भंते! किं जाइनामनिहत्ताउया जाव अणु भागनामनिहत्ताउया? गोयमा! जाइनामनिहत्ताउया विजाव अणुभागनामनिहत्ताउयावि, दंडओजाव वेमाणियाणं / एवं एए दुवालस 12 दंडगा भाणियव्वा / जीवा णं भंते / किं जाइनामनिहत्ता १,जाइनामनिहत्ताउया 2, जाइनामनिउत्ता३, जाइनामनिउत्ताउया 4, जाइगोयनिहत्ता 5, जाइगोय-निहत्ताउया 6, जागोयनिउत्ता 7, जाइगोयनिउत्ताउया ८,जाइनामगोयनिहत्ता९, जाइनामगोयनिहत्ताउय 10, जाइनामगोयनिउत्ता 11, जाइनामगोयनिउत्ताउया 12, जाव अणुभागनामगोयनिउत्ताउया? गोयमा ! जाइनाम- गोयनिउत्ताउयावि जाव अणुभागनामगोयनिउत्ताउयावि दंडओ जाव वेमाणियाणं / (सूत्र-२५०) 'जाइनामनिहत्त' त्ति- जातिनाम निधत्तं- निषिक्त विशिष्टबन्धं वा | कृतं यैस्ते जातिनामनिधत्ताः / एवं गतिनामनिधत्ता: / यावत्करणात्'ठि इनामनिहत्ता, ओगाहणानाम निहत्ता, पएसनामनिहत्ता, अनुभागनामनिहत्ता'' इति दृश्यम्। व्याख्या तथैव नवरं जात्यादिनाम्ना या स्थितिये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अवगाहनानाम शरीरनामेति / अयमेको दण्डको वैमानिकान्त:, तथा-'जाइनामनिहत्ताउय' त्ति- / जातिनाम्ना सह निधत्तमायुयैस्ते जातिनामनिधत्तायुषः, एवमन्यान्ययि पदानि अयमन्यो दण्डक: 2, एवमेते 'दुवालसदंडग' त्तिअमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि संख्यापूरणार्थे पुनर्दर्शयति- जातिनामनिधत्ता इत्यादिरेक:, 'जाइनामनिहत्ताउया' इत्यादिर्द्वितीयः, जीवा ण भंते! किं जाइनामनिउत्ता इत्यादिस्तृतीयः, तत्र जातिनामनियुक्त नितरा युक्त सम्बद्धं निकाचितं वेदने वा नियुक्त यैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि५. 'जाइनामनिउत्ताउया' इत्यादिश्चतुर्थः। तत्र जातिनाम्ना सह नियुक्त निकाचितं वेदयितुमारब्धं वाऽऽयुर्यस्ते। तथा एवमन्यान्यपि ५'जोइगोयनिहत्ता' इत्यादि: पञ्चमः। तत्र जातेरेकेन्द्रियादिकाया यदुचित गोत्रं नीचैर्गोत्रादि तज्जातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्तायुष एक्मन्यान्यपि 5 जाइगोयनिउत्ताउया' इत्यादिरष्टमः, तत्र जातिनामगोत्र च निधत्तं यैस्ते तथा एवमन्यान्यपि 5, 'जाइगोयनिहत्ताउया' इत्यादिः, दशमः / तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुर्चस्ते तथा एवमन्यान्यपि 5. 'जाइनामगोयनिउत्ता' इत्यादिरेकादशः। तत्र जातिनामगोत्रञ्च नियुक्त यैस्ते तथा एवमन्यान्यपि 5, 'जीवा णं भंते! किं जाइनामगोयनिउत्ताउया' इत्यादिद्वादशः। तत्र जातिनाम्रा गोत्रेण च सह नियुक्तमायुयैस्ते तथा एवमन्यान्यपि 5, इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्रहे प्राधान्यख्या-पनार्थ यथायोगं जीवा विशेषिता वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति। भ०६श०८ उ.। अथ जात्यादिनामविशिष्टमायुः कियद्भिराकर्बध्नातीति जिज्ञासुजींवादिदण्डक्रमेण पृच्छति अल्पबहुत्वं च जीवा णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसे हिं पकरंति? गोयमा ! जहन्नेणं एक्केण दोहिंवा तिहिं वा उक्कोसेणं अट्ठहिं, नेरइया णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पकरंति? गोयमा ! (सूत्र-१४५) प्रज्ञा०६ पद। सिय 1 एकेणं सिय२ 3 4 5 6 7 सिय 8 अट्ठहिं,नो चेवं णं नवहिं। (सूत्र 1544) स. 154 सम / जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं अट्ठहिं / (सूत्र-१४४) प्रज्ञा० 6 पद / स.। एवं जाव वेमाणिया। एवं गतिनामनिहत्ताउए वि. ठितिनामनिहत्ताउए वि। ओगाहणानामनिहत्ताउएवि। पदेसनामनिहत्तउए वि / अणुभावनामनिहउत्ताउए वि / एतेसि णं भंते ! जीवाणं जातिनामनिहत्ताउयं जहन्नेणं एक्को वा दोहिं वा तिहिं वा उक्कोसेणं अट्ठहिं आगरिसे हिं पक रेमाणा णं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थो वा जीवा जातिनामनिहत्ताउयं अट्ठहिं आगरिसे हिं पकरे माणा, सत्तहिं आगरिसे हिं पकरेमाणा संखेज्जगुणा एएहिं आगरिसेहिं पकरेमाणा संखेज्जगुणा, एवं