________________ आउबहुलकंड 47 अभिधानराजेन्द्रः भाग 2 आउयबंध तत्प्रमाणादिआउबहुले णं कंडे असीइजो यणसहस्साई 80000 वाहल्लेणं पण्णत्ते / (सूत्र-८०) रत्नप्रभाय अशीत्युत्तरयोजनलक्षबाहल्यायास्त्रीणि काण्डानि भवन्ति / तत्र प्रथमे रत्नकाण्डं षोडशविधरत्नमयं षोडशसहस्रबाहल्यम्, द्वितीयं पङ्ककाण्डं चतुरशीतिसहस्रमानम् / तृतीयमब्बहुलकाण्डमशीतिर्योजनसहस्राणीति। स. 80 सम / आउभेय- पुं. (आयुर्भेद)। आयुषो- जीवितस्य भेद- उपक्रमः आयुर्भेदः / स्था०७ ठा०३ ऊा आयुष उपघाते, आ. च. १अ आ मा (तन्निमित्तानि 'आउ' शब्देऽस्मिन्नेव भागे गतानि) स च सप्तविधनिमित्तत्वात्सप्तविध:सत्त विहे आउभेदे पण्णत्ते, तं जहा "अज्जवसाणनिमित्ते, आहारे वेयणा पराघाए। फासे आणापाणू, सत्तविधं भिज्जए आऊ // 1 // " (सूत्र 161) अध्यवसानं- रागस्नेहभयात्मकोऽध्यवसायो निमित्तं दण्डकशाशस्त्रादीति समाहारद्वन्द्वस्तत्र सति आयुर्भिद्यत इति संबन्धः, तथा आहारेभोजनेऽधिके सति, तथा वेदना- नयनादिपीडा पराघातोगर्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव तत्र सति, तथा स्पर्शतथाविधभुजङ्गा-दिसंबन्धिनि सति, तथा' आणापाणु' त्तिउच्छ्वासनि: श्वासौ निरुद्धावाश्रित्येति एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति / अथवा अध्यवसानमायुरुपक्रमकारणमिति शेषः, एवं निमित्तमित्यादि यावत् 'आणापाणु' त्ति व्याख्येयं, प्रथमैवकचनान्तत्वाद् अध्यवसानादिपदानामेवं सप्तविधत्त्वा-दायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयु: / स्था०७ ठा. ३ऊ। आउय- न. (आयुष्क) जीविते, उत्त०३ अ० / संथा० / आ.स. / भवस्थितिहेतौ, कर्मपुद्गले च। आचा. 1 श्रु०२ अ 1 ऊ / तओ अहाउयं पालेंति, तं जहा-अरहंता, चक्कवट्टी, वलदेववासुदेवा / 31 // (सूत्र-१४३४) स्था.३ठा०१उ। आयुषा कायति, कै। आयुषा प्रकाशमाने प्रशस्तायुष्क। वाच / *आवुक-पु. अवति- रक्षति। अत्-धा। उण संज्ञायां कन् / नाट्याक्ती, जनके वाच। स्था०२ ठा० ३ऊ। आउयपरिहाणि- स्त्री. (आयुष्कपरिहानि) प्रतिक्षणायुष्कक्षये, पञ्चा० / विव। आउयबंध- पुं० (आयुष्कबन्ध) आयुषो बन्ध इति / स्था, 6 ठा०३ उ / आयुषो निषेके स स च प्रतिसमयं बहुहीनही- नतरस्य दलिकस्यानुभवनाथ रचना। स तद्भेदा:कइविहे णं भंते ! आउयबंधे पण्णत्ते? गोयमा ! छविहे आउयबंधे पण्णत्ते, तं जहा-जाइनामनिहत्ताऽऽउए१, गइनामनिहत्ताउएर, ठिइनामनिहत्ताउए३, ओगाहणानामनिहत्ताउए४, पएसनामनिहत्ताउएफ, अणुभागनामनिह-त्ताउए, दंडओ जाव वेमाणियाणं। (सूत्र-२५०) (जाइनामनिहत्ताउय त्ति 1) जातिरेकेन्द्रियजात्यादि: पञ्चधा, सैवं नाम इति- नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तंनिषिक्तम्। भ०६ २०८ऊ / अनुभवनाथबह्वल्पाल्पतरक्रमेण व्यवस्थापित (स.) (यद् भ.) य आयुस्तज्जातिनामनिधत्तायु: (स०- 154 सूत्रटी.) निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनाथ रचना। भ०६ श०८ उ / उक्तंच-'मोत्तूण सगमवाह, पढ़माएं ठिईए बहुतरं दव्व। सेसे विसेसहीणं, जावुक्कोस्संति सव्वासिं" // 1 // इति / स्था०६ ठा. 3 उ / (गइनामनिहत्ताउएत्ति२)- गति: नारकगत्यादिभेदाच्चतुर्धा- तल्लक्षणं नाम कर्मा तेन सह निधत्तं निषिक्तायुर्गतिनामनिधत्तायुः / स० 154 समः / (ठिइनामनिधत्ताउएत्ति३-स्थितिरिति यत्स्थातव्यं: केनचिद्विवक्षितभवे जीवेनायु:कर्मणा वा सैव नामपरिणामो धर्म: स्थितिनामस्तेन विशिष्ट निधत्तं यदायुर्दलिकरूपं तत्स्थितिनामनिधत्तायुः / अथवा-इह सूत्रे जातिनामगतिनामा- वगाहनानामग्रहणाज्जातिगत्यवगाहनानां प्रकृतिमात्रमुत्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्ताः, ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति, नामशब्द: सर्वत्र कर्थोि घटत इति, स्थितिरूपं नामकर्मस्थितिनाम तेन निधत्तं यदायुस्तत्स्थितिनामनिधत्तायुः / स्था०६ठा०३ऊ। यत्-यस्मिन् भवे उदयमागमनमवतिष्ठते तद्गतिजातिशरीरप- कादिव्यतिरिक्त स्थितिनामावसे यमिति भावः, गत्यादीनां वर्जनं तेषां स्वपदैः 'गइनामनिहत्ताउए' (145 सूत्रटी.) इत्यादिभिरूपात्तत्वात् / प्रज्ञा०६ पद / (ओगाहणा-नामनिधत्ताउए त्ति 4) / अवगाहते यस्यां जीव: सा अवगाहना-शरीरम् औदारिकादि तस्या नाम औदारिकादिशरीरनामकर्मेत्यवगाह- नानाम / (अवगाहनारूपो वा, नामः परिणामोऽवगाहनानाम:) तेन सह यन्निधत्तमायुस्त- दवगाहनानामनिधत्तायुः / (पएसनामनिहत्ताउए ति५)- प्रदेशानाम्-आयु:कर्मद्रव्याण नामतथाविधा परिणति: प्रदेशनाम् प्रदेशरूपंवा, नामकर्मविशेष इत्यर्थः; प्रदेशनाम / भ. 6 श० 8 उ० / प्रदेशा: कर्मपरमाणवस्ते च प्रदेशाः सक्रमतोऽप्यनुभूयमाना: परिगृह्यन्ते, तत्प्रधानं नाम प्रदेशनाम, किमुत्तं भवति-यत्यस्मिन् भवे प्रदेशतोऽनुभूयते तत्प्रदेशनामेति अनेन विपाकोदयमप्राप्तमपिनाम परिगृहीतम्। प्रज्ञा०६पदा प्रदेशानां प्रमितपरिणामानामायु: कर्मदलिकानां नामपरिणामो य: तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनामो जातिगत्य-वगाहनाकर्मणां वा यत्प्रदेशरूपं नामकर्म तत्प्रर्दशनाम / स. 154 सम। तेन सह यन्निधत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति / (अणुभागनामनिधत्ताउए त्ति 6) / अनुभाग आयुर्द्रव्याणामेव विपाक: / भ०३ श०८ उ / तीब्रादिभेदो रस: / स. 154 सम० / तल्लक्षण एव नाम / परिणामोऽनुभागनामोऽनुभागरूपं वा नामकर्मानुभागनाम। भ०६ श०८ उ.। स चेहप्रकर्षप्राप्त: परिगृह्यतेतत्प्रधानं