________________ आउट्टीकम्म 46 अभिधानराजेन्द्रः भाग 2 आउबहुलकंड आकुट्टीकृतकर्मणि तु यद्विधेयं तदाहजं आउट्टीकम्म, तं परिण्णाय विवेगमेइ। (सूत्र-१५८) 'जं आउट्टी' इत्यादि, यत्तु पुन: काऽऽकुळ्या कृतमागमोक्तकारणमन्तररेणोपेत्य प्राण्युपमर्दनेन विहितं तत्परिज्ञाय ज्ञपरिज्ञया विवेकमेति- विविच्यतेऽनेनेति विवेक:- प्रायश्चित्तं दश 10 विधं तस्यान्तरभेदमुपैति तद्विवेकं वा- अभावाख्यमुपैति तत्करोति येन कर्मणोऽभावो भवति। आचा०२ श्रु.५० 4 उ० / आउड-स्त्री० (आवृत्त्) आ-वृत्- सम्पक्विपआवर्तने, भ्रामणे, पुन: पुनश्चालने, पुन:पुनरेकजातीयक्रियाकरणे, आधारे क्विपापरिपाट्याम, अनुक्रमे, इति कर्त्तव्यताप्रकारे, संस्कारे, तूष्णीम्भावे च / कर्तरि विप्। आवर्तमाने, त्रिः। वाच। *आवृत्त-त्रि। आ-वृ-क्त कृतावरणे, अप्रकाशावृते, आच्छादिते, स्था० ३ठा०३ऊ। संकीर्णवर्णभेदे, पुंस्त्री। स्त्रियां जातित्वात् डीप्। वाच / आउडावेइत्ता- अव्य (आखोट्य) प्रवेशयित्वेत्यर्थे, विपा०१ श्रु०६अ। आउडिज्जमाण- त्रि. (आजोड्यमान) सम्बध्यमाने, 'जुड' बन्धने इति वचनात्। भ०५श०४ ऊ 185 सूत्र। *आकुट्यमान- त्रिंपरस्परेणामिहन्यमानेभ.। "छउमत्थे णं भंते! | मणूसे आउडिज्जमाणाइं सद्दाई सुणेई" आउडिज्जमाणाई ति-जुड बन्धने इति वचनात्, आजोड्यमानेभ्य:- | सम्बध्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्कपट- हजल्लयादिभ्यो वाद्यविशेषेभ्य आकुठ्यमानभ्यो वा, एभ्य एव ये जाता: शब्दास्त आजोड्यमाना एव आकुट्यमाना एख वा उच्यन्ते, अतस्तानाजोड्यमानानाकुट्यमानान्वा, शब्दान् शृणोति। इहच प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः / अथवा- 'आउ-डिज्जमाणा' इति- आकुट्यमानि परस्परेणाभिहन्यमानानि / भ०५ श०४ उ / आउडिय- त्रि. (आकुट्टित) अङ्किते; अनु: 148 सूत्र। आउडेमाण त्रि. (आकुट्टयत्) ताडयति, भ.६ श१ उ.। आउडु-धा. (मस्ज) स्नाने, तुदा. पर अकर्मक अनिट्।"मस्जेराउड णिउड्ड 1 चुड्डु 2 थुट्ट खुप्पा":८४ 101 / / इति हैमप्राकृतसूत्रेण मस्जे: आउड्डु इत्यादेश: / आउड्डुइ। मज्जइ। मज्जतीत्यर्थ: / प्रा०। आउत्त- त्रि. (आगुप्त) / संरक्षिते, स्था० 3 ठा. 1 उ / संयते, पुं०। संयतसम्बन्धिनि गभनादौ च / त्रि"आउत्तं गमणं' (सूत्र-८०२४) आगुप्तस्य- संयतस्य संबन्धि यत् तदागुप्तमेवेति / भ. 25 श०७ उ०। *आयुक्त- न आ युज क्त / उपयोगे, भ. "आउत्तं वत्थपडिगहकंवलपायपुंछणं गेण्हमाणस्स' / (सूत्र- 153) उपयोगपूर्वकमित्यर्थः / भ० 3 श०३ उ०। उपयोगवति, संथा। उपयुक्ते, स्था०२ ठा०१ऊ। ध०। सूत्र प्रशस्तकायविनयभेदानुद्दिश्योक्तम् आउत्तं गमणं, आउत्तं ठाणं, आउत्तं णिसीयणं, आउत्तं तुयट्टणं, आउत्तं उल्लंघणं, आउत्तं पल्लंघणं, आउत्तं सव्विंदियजोगजुंजणया। (सूत्र-५८५४) आयुक्तं गमनम् आयुक्तस्य- उपयुक्तस्य संलीनयोगस्य। स्था०७ ठा०३ ऊ। भ०। समन्तादुपयुक्ते, आ.म.१ अ। प्रयत्नपरे, ओध० 807 गाथा। शिक्षिते च / त्रि.। "असिकंटकविसमादीसु, गच्छंतो सिक्खिओ वि जत्तेणं / चुक्केइ एमेव मुणी, छलिज्जती अप्पमत्तो वि" ||100 / / सिक्खिओ विआउत्तो वि छलिज्जति। निचू.१ऊ। संयमार्थिनि च। संजमट्ठाए त्ति वा, आउत्तो त्ति वा, अविधिपरिहारि ति वा, एगट्ठा इति। आ. चू०१ अ आ युज कर्मणि क्त: / सम्यग्व्यापारिते, भावे क्तः / सम्यग् - नियोजने, न०। आयुक्तमनेन / इष्टा, इनि: / आयुक्ती / सम्यगनियोजन-कर्तरि, त्रि. स्त्रियां डीप / वाचा आउपरिणाम- पुं० (आयु:परिणाम) आयुष:-कर्मप्रकृतिविशेष- स्य परिणाम:-स्वभावः / आयुष: स्वभावे स्था० 3 ठा० 1 उ० / तस्य भेदा:नवविहे आउपरिणामे पण्णत्ते, तं जहा- गइपरिणामे :, गइबन्धणपरिणामे 2, ठिइपरिणामे 3, ठिइबन्धणपरिणामे 4, उड्ढगारवपरिणामे 5, अहेगारवपरिणामे 6, तिरियंगारवपरिणामे 7, दीहंगारवपरिणामे 8. हस्संगारवपरिणामे / (सूत्र-६८६) 'नवविहे' त्यादि, 'आउपरिणामे त्यादि, आयुष:कर्मप्रकृतिविशेषस्य परिणाम:-स्वभाव:-शक्तिर्द्धर्म- इत्यायुः परिणामः / तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीव प्रापयति स आयुषो गतिपरिणाम:२, तथा- येनायु:स्वभावेन प्रतिनियतगतिकर्मबन्धो भवति, यथा नारकायु: स्वभावेन मनुष्यतिर्यग्गतिनामकर्म बध्नाति न देवनारकगतिनामकर्मति सगतिबन्धनपरिणाम:२, तथा-आयुषो याऽन्तर्मुहूर्तादित्रयरिंवशत्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणाम: 3, तथा येन पूर्वभवायु:परिणामेन परभवायुषो नियतां स्थिति बध्नाति स स्थितिबन्धनपरिणाम:, यथातिर्यगायु: परिणामेन देवायुष उत्कृष्टतोऽप्यष्टादशसागरोपमाणीति, तथा-येन आयु:स्वभावेन जीवस्योर्ध्वदिशि गमनशक्तिलक्षणपरिणामो भवति स ऊर्ध्वगौरवपरिणामः 5, इह गौरवशब्दो गमनपर्याय: / एवमितरौ द्वाविति / तथा यत आयु:स्वमावात् जीवस्य दीर्घ- दीर्घगमनतया लोकान्तात् लोकान्तं यावद्गमनशक्तिर्भवति स दीर्घगौरवपरिणाम:८, एवं च यस्मात् ह्रस्वंगमनं स हस्व-गौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति अन्यथाऽप्यूह्यमेतदिति। स्था, 9 ठा०३ उ। आउबहुल- त्रि० (अब्बहुल) प्रचुरजलोपेते, स. 80 समक। "नो चेवणं आउबहुले भविस्सइ' (सूत्र-२८८) बह्वप्कायमित्यर्थः / म०७ श०६ उ०। आउबहुलकंड-न. (अब्बहुलकाण्ड)। प्रचुरजलोपेते रत्नप्रभायास्तृतीये काण्डे, स.।