________________ आउट्टि 45 अभिधानराजेन्द्रः भाग 2 आउट्टीकम्म नरसे उ मुहुत्ते, जोइत्ता उत्तराअसाढा उ / एकं च अहोरत्तं, पविसइ नवत्यधिकानि-६९० तेषां सप्तषष्ट्या 67 भागे हृते लब्धादश 10 मुहूर्ता:, अभिंतरे चंदो ॥१॥"अधुना पुष्ये दक्षिणा आवृत्तयो भाव्यन्ते- यदि शेषास्तिष्ठन्ति विंशति: 20, आगतंपुनर्वसुनक्षत्रे सर्वात्मना भुक्तेपुष्यस्य चतुस्त्रिंशदधिके नायनशतेन सप्तषष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत दशसु 10 मुहूर्तेषु एकस्य च मुहूर्तस्य विंशतौ सप्तषष्टिभागेषु भुक्तेषु एकनायनेन किं लभामहे? राशित्रयस्थापना- 134 67 १अत्रान्त्येन सर्वाभ्यन्तरान्मण्डला- दहिर्निष्क्रामति चन्द्रः / तथा चाह (चं. प्र. 12 राशिना एकक 1 लक्षणेन मध्यमस्य राशे: सप्तषष्टि 67 रूपस्य गुणनं पाहु.।)जाता: सप्तषष्टिरेव 67, तस्या: 67 चतुस्विंशदधिकशतेन 134 भागहरणं दस 10 य मुहूत्ते सगले, मुहुत्तभागे य वीसई 20 चेव / लब्धमेकमर्द्ध पर्यायस्य तच सप्तषष्टिभागरूपाणि नवशतानि पुस्सस्स विसयमभिगओ, बहिया अभिनिक्खमइ चंदो // 253 / / पञ्चदशोत्तराणि- 915, तत एकविंशति: 21 अभिजित: संबन्धिन: दश 10 च सकलान्- परिपूर्णान् मुहूर्तान- मुहूर्तभागन् सप्तषष्टि 67 सप्तषष्टिभागा: शोध्यन्तेस्थितानिपश्चादष्टौ शतानि चतुर्नवत्याधिकानि रूपान् विंशति: 20 पुष्यविषयमभिगत: सन् सर्वाभ्यन्तरान्मण्डलाद८९४ तेषां सप्तष्ट्या भागो ह्रियते लब्धास्त्रयोदश 13 तैश्च त्रयोदशभिः हिनिष्क्रामति चन्द्रः / ज्यो० 12 पाहु / सू०प्र०। १३पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, शेषा तिष्ठति त्रयोविंशति:२३, एते आउट्टि(न)- त्रि. (आकुट्टिन) / यो हि जानन्- अवगच्छन् प्राणिनो च किल सप्तषष्टिभागा अहोरात्रस्य ततो मुहूर्तभागकरणार्थ त्रिंशता हिनस्ति स आकुट्टी। 'कुट्ट' छेदने। आकुट्टनमाकुट्टः स विद्यते यस्येति। गुण्यन्ते जातानि षट्शतानि नवत्यधिकानि-६९०। तेषां सप्तषष्ट्या 67 छेदनभेदानादिव्यापारवति, सूत्र "जाणं कायेण-ऽणाउट्टी' भागे हृते लब्धा दश 10 मुहूर्ताः, शेषास्तिष्ठन्ति विंशतिः सप्तषष्टिभागास्तत इदमागतं पुनर्वसुनक्षत्रे सर्वात्मना भुक्ते पुष्यस्य च (२५४गाथा) / सूप्र० 1 श्रु० 1 अ 2 उ / ज्ञान-पूर्वकव्यापारवति / दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य विंशतौ सप्तषष्टिभागेषु भुक्तेषु अनापद्यप्यकार्यकारके च / “आउट्टियाए पाणाइवायं करेमाणे सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामति चन्द्र: एवं सर्वाण्यपि दक्षिणायनानि सबले ॥१२॥"'आउट्टीति'- यो जानन करोत्यापद्रहितो वा करोति। भावनीयानि, उक्तंच ("ज्योतिष्करण्डकेद्वादशे 12 प्राभृते)-"दस 10 दशा.२ अ। सूत्र य मुहूत्ते सगले, मुहूत्तभागे य वीसई चेव / पुस्सत्रिसयमइगओ, बहिया *आवर्तिन्- त्रिआ.वृत्-णिनि पुन: पुनर्वर्तनशीले, वाचा। अभिनिक्खमइ चंदो" // 253 / / चं, प्र. 12 पाहु०। आउट्टिऊण आवर्त्य- अव्य (आवयेत्यर्थे), व्य. 10 उ०। साम्प्रतं येन नक्षत्रेण युक्तश्चन्द्रमा अभ्यन्तरं प्रविशन बहिर्वा निष्कामन् आउट्टिज्जमाण-त्रि. (आकोट्यमान)। संकोच्यमाने सूत्र०२ श्रु०१ अ। आवृत्ती: करोति तत्प्रतिपादनार्थमाह आउट्टित्तए (आउट्टितुम्)- अव्य कारयितुमित्यर्थे, 'आउट्टि' एतादृश चंदस्स विनायव्वा, आउट्टीओ जुगम्मि जा दिट्ठा। एवायं धातुस्सैद्धान्तिक: करणार्थ: / कल्प०१ अधि०९क्षण। अभिईए, पुस्सेण य, निययं नक्खत्तसेसेणं // 252 / / आउट्टिम-न० (आकोट्टिम)। उत्कीर्णे, "आउट्टिमं उक्किन्नं" (1674) यस्मिन्नेव नक्षत्रे वर्तमानस्य चन्द्रमसोऽपि नक्षत्रशेषेणनक्षत्रार्द्धमासेन आकोट्टिमं जधा रूवओ हेट्ठा वि उवरिं वि मुहं काऊण आउट्टिज्जति। या उत्तराभिमुखा आवृत्तयो युगे दृष्टास्ता नियतमभिजिता नक्षत्रेण युगे दश 2 अ द्रष्टय्या:, याश्च युगे दृष्टा दक्षिणाभिमुखा आवृत्तयस्ता: पुष्येण योगे, | आउट्टिय-त्रि. (आउट्टित) कृते, कल्प०३ अधि० ९क्षण। तत्राभिजित्युत्तरा-भिमुखा आवृत्तयो भाव्यन्ते-यदि चतुस्त्रिंशदधिके *आकुट्टित- त्रि छिन्ने, सूत्र 1 श्रु.१ अ०२ उ / ज्ञानपूर्वककृते, दशा० नायनशतेन चन्द्रस्य सप्तषष्टिनक्षत्रपर्याया लभ्यन्ते ? तत: प्रथमे अयने 2 अ॥ किंलभ्यते, राशित्रयस्थापना- 134 67 १अत्रान्त्येन राशिना एकक आउट्टिया-स्त्री. (आउट्टिका)। करणे, कल्प.१ अधि०६क्षण। (एकक:१लाख) लक्षणेन मध्यमस्य राशे: सप्तषष्टि६७ लक्षणस्य गुणनम्, जाता सप्तषष्टिरेव 67, तस्या: 67 चतुस्त्रिंशदधिकशतेन भागहरणं आकु ट्टिका- स्त्री छेदनभेदनादिव्यापारे, सूत्र 1 श्रु.१ अ०२ उ० / लब्धमेकमर्द्ध पर्यायस्य, तच्च सप्तषष्टिभागरूपाणि नव शतानि ज्ञानपूर्वकव्यापारे, दशा. 2 अ०। जीतः। स. प्रव। आभोगे, पञ्चदशोत्तराणि- (915) तत एकविंशति: 21 अभिजित: संबन्धिन: नि. चू०१२ उ। सप्तषष्टिभागा: 67 शोध्यन्ते स्थितानि पश्चादष्टौ शतानि *आवृत्तिका- स्त्री. समन्तात्प्रवर्त्तने, अभिलाषायां च। आचा०२ श्रु०१ चतुर्नवत्यधिकानि- (894) तेषां सप्तषष्ट्या 67 भागो हियते लब्धाः चू१०३ उ०। आराधनायाम, व्य०२ उ.। नि.चू। आवर्जने, व्य. 10 उ० / त्रयोदश 13, तैश्चत्रयोदशभिः 13 पुनर्वस्वन्तानि नक्षत्राणि शुद्वानि, अभिमुखीभूय वर्तन, नं०३२ सूत्र। निर्वतने, सूत्र०१ श्रु० 10 अ०। शेषास्तिष्ठन्ति त्रयोविंशति: 23. एते च किल सप्तषष्टिभागा अहोरात्रस्य:, | आउट्टीकम्म-न. आकुट्टीकर्मन् / आकुट्या कृतं कर्म आगमोक्त ततो मुहूर्तभागकरणार्थं ते त्रिंशता 30 गुण्यन्ते जातानि षट्शतानि ___ कारणमन्तरेणोपेत्य प्राण्युपमईनेन विहिते कर्मणि, आचा।