SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ उत्तरकुरा 761 - अमिधानराजेन्द्रः - भाग 2 उत्तरचूलिया परिवसति तेन ऐरावत हद इति ऐरावतराजधानीवत् काञ्चनक-- प्रकटं स्युर्भवेयुरिति संबन्धस्तत्रादिशब्दगृहीता भेदास्त्विमे पर्वतवक्तव्यताऽपि राजधानीवक्तव्यता पर्यवसाना तथैव अधुना "पिंडविसोही समिई, भावणपडिमा य इंदियनिरोहो / पडिलेहणमाल्यवन्नामहदवक्तव्यतामाह (कहिणं भंते इत्यादि) सुगमं भगवानाह गुत्तीओ, अभिग्गहा चेव करणंतु" धर्म० 3 अधि० (पाठान्तरेण) गौतम! ऐरावतहदस्य दाक्षिणात्याचरमान्तादर्वाक् दक्षिणस्यां दिशि अष्टौ "पिंडस्स जा विसोही, समिईओभावणा तवो दुविहा। पडिमा अभिग्गहा चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्त-भागान् योजनस्य अबाधया विय, उत्तरगुण मो वियाणाहि" 1 सूत्र० श्रु०१४ अ०। (एतद्व्याख्या कृत्वेति शेषः / शीताया महानद्या बहुमध्यदेशभागे अत्र एतस्मिन्नवकाशे पायच्छित्तशब्दे) पिण्ड विशुद्ध्यादयः सार्थाः स्व-स्वस्थाने) उत्तरकुरुषु कुरुषु माल्य-वन्नामा ह्रदः प्रज्ञप्तः / स च नीलवद्ध्दवत् महाव्रताव्रतेषु, सूत्र० / व्य०नि०चू०। पंचा० / जीत० / आव०। आयामविष्कम्भादिना तावद्वक्तव्यो यावत् पद्मवक्तव्यतापरिसमाप्तिः / (मूलगुणानामिवोत्तरगुणानामपि भङ्गो नेष्ट इत्यतिचार--शब्दे उक्तम् ) नामान्वर्यसूत्रमपि तथैव यस्मादुत्पलादीनि माल्यवद्धदप्रभाणि उत्तरगुणकप्पिय पुं०(उत्तरगुणकल्पिक) / माल्यवद्धदाकाराणि माल्यवन्नामा वक्षस्कारपर्वतस्तद्वण्र्णानि आहारउवहिसेजा, उग्गमउप्पादणेसणासुद्धा। तद्वण्र्णाभानिमाल्यवन्नामा चतत्रदेवः परिवसतितेन माल्यवद्धद इति। जो परिगिण्हति णिययं, उत्तरगुणकप्पिओ स खलु॥ माल्यवती राजधानी विजयाराजधानी वद्वक्तव्या काञ्चतकपर्वतवक्तव्यतापर्यवसाना प्राग्वत् / जी०३ प्रति०। (उत्तरकुरुगतजम्बू य आहारोपधिशय्या उद्गमोत्पादनैषणा / शुद्धा नियतं निश्चितं सुदर्शनवर्णकोऽन्यत्र) उत्तरकुर्वधिपतौ देवे, पुं०। परिगृह्णाति स खलु उत्तरगुणकल्पिको मन्तव्यः / इत्युक्तरूपे उत्तअथोत्तरकुरुनामार्थं पिपृच्छिषुरिदमाह। रगुणयुक्तसामाचारीभेदे, वृ०६उ०। से केणद्वेणं भंते ! एवं वुबइ उत्तरकुरा 2 गोयमा ! उत्तरकुराए उत्तरगुणपचक्खाण न०(उत्तरगुणप्रत्याख्यान) मूलगुणापेक्षया उत्तरकुरुणाम देवे परिवसइ महिड्डिए जाव पलिओमहिइए से उत्तरभूता गुणा वृक्षशाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणतेण?णं गोयमा ! एवं वुचइ उत्तरा 2 उत्तरकुराए उत्तरकुरुणाम प्रत्याख्यानम्। प्रत्याख्यानभेदे, // तद्देदा यथादेवे परिवसइ महिड्डिए जाव पलिओवमट्टिई से तेणटेणं गोयमा ! उत्तरगुणपञ्चक्खाणे णं कइविहे पण्णत्ता ? गोयमा ! दुविहे एवं वुच्चइ उत्तरकुराए अदुत्तरं च णं जाव सासए। पण्णत्ता तंजहा सव्वुत्तरगुणपचक्खाणे य देसुत्तरगुणपद्मक्खाणे सेकेणतुणमित्यादि प्रतीतं नवरम् उत्तरकुरुनामाऽत्र देवः परिव-सति य। सव्वुत्तरगुणपचक्खाणे णं भंते ! कइविहे पण्णत्ते ? गोयमा! तेनेमा उत्तरकुरव इत्यर्थः / ज०२ वक्ष०ा द्वाविंशतीर्थकृतो दसविहे पण्णत्ते तंजहा अणागयमइक्वंतं, कोडिसहीयं नियंठियं निष्क्रमणशिविकायाम्, स्त्री०। स०। चेव। सागारमणागारं परिमाणकडं निरवसेसं / / उत्तरकुरुकूड न०(उत्तरकुरुकूट) माल्यवद्वक्षस्कारपर्वतस्य तृतीये कूटे, अनागतादीनां च व्याख्याऽन्यत्र / / भ०७ श०२ उ० / "मूलगुणस्था०६ ठा०। मेरोरुत्तरपूर्वस्यां दिशि, माल्यवद्र्षधरपर्वत-स्य तृतीयं उत्तरगुणा, जे मे णाराहिया पमाएणं / तमहं सव्वं णिंदे, पडिक्कमे कूटं हिमवत्कूटप्रमाणं कूटसदृनामकश्चात्रा देवः। जं०४ वक्ष०। महाविदेहे, आगामिस्साणं" इति रूपम् / आतु०॥ पंचा०। आ००। गन्धमादनस्य वक्षस्कारपर्वतस्य चतुर्थे कूटे, स्था०१० ठा०। जंक। उत्तरगुणपडिसेवणा स्त्री०(उत्तरगुणप्रतिसेवना) उत्तरगुणविषये उत्तरकुरुदहपुं०(उत्तरकुरुहृद) उत्तरकुरुषु तृतीये हृदे, स्था० 6 ठा० / प्रतिसेवनायाम्, "इदाणिं उत्तरगुणपडिसेवणा भण्णति ते (तन्मानादिउत्तरकुरुशब्दे उक्तम्)। उत्तरगुणापिंडविसोहाइ अणेगविहा तत्थ पिंडे ताव दप्पियं कप्पियं च उत्तरकुरुमाणुसच्छरा स्त्री०(उत्तरकुरुमानुषाप्सरस्) उत्तरकुरुषु पडिसेवणं भण्णत्ति' / / नि० चू०१उ०(सर्वं पडिसेवणाशब्दे वक्ष्यते) मानुषरूपासु अप्सरस्सु, प्रश्न० अध०४ द्वा० / उत्तरगुणलद्धि स्त्री०(उत्तरगुणलब्धि) उत्तरगुणाः पिण्डविशुद्ध्याउत्तरकूलगपुं०(उत्तरकूलग) वानप्रस्थतापसभेदेषु, यैर्गङ्गायामु-तरकूले दयस्तेषु चेह प्रक्रमात्तपो गृह्यते तस्य लब्धिः / तपोलब्धौ, एव वस्तव्यम्। नि० भ०॥ "उत्तरगुणलद्धिखममाणस्स विजाचारणलद्धिणाम लद्धि समुपज्जइ''। उत्तरकोडि स्त्री०(उत्तरकोटि) गान्धारग्रामस्य सप्तम्यां मूर्छना-याम, भ०२० श०६ उ०॥ स्था०७ ठा। उत्तरगुणसड्ढा स्त्री० (उत्तरगुणश्रद्धा) प्रधानतरगुणाभिलाषे, पंचा० / उत्तरगंधारा स्त्री०(उत्तरगान्धारा) गान्धारग्रामस्य पञ्चम्यां मूर्छ- उत्तरगुणासेवणासिक्खग त्रि०(उत्तरगुणासेवनाशिक्षक) उत्तरनायाम्, / स्था०७ ठा०॥ गुणविषये सम्यक् पिण्डविशुद्ध्यादिकान् गुणान् आसेवमाने, सूत्र०१ उत्तरगुण पुं०(उत्तरगुण) मूलगुणापेक्षया उत्तरभूता गुणा वृक्षशाखा | श्रु०१५ अ० इवोत्तरगुणाः / भ०७ श०२ उ० / सर्वतः पिण्डविशुद्ध्यादिषु,देशतो उत्तरचावाला स्त्री०(उत्तरचावाला) नगरभिदे, ताहे सामी उतर-चावालं दिव्रतादिषु, पंचा०५ विव०। उच्चती तत्थ अंतरा कणखलं नाम उत्तमपदम्।" आ०चू०२ अ०॥ ततः शेषाः पिण्डविश्रुद्ध्याद्याः,स्युरुत्तरगुणाः स्फुटम्। स्वामी उत्तरचावालां गतः तत्र पक्षेक्षपणपारणेनागसेन-गृहे क्षीरभोजनेन एषां चानतिचाराणां , पालनं ते त्वमी मताः॥४७॥ प्रतिभानानि प्रादुर्भूतानि / आवक० / आ०म० द्वि०॥ शेषा उक्तमूलगुणेभ्योऽवशिष्टास्ते के इत्याह / पिण्डविशुध्द्याद्या इति | उत्तरचूल न०(उत्तरचूड) वन्दनकं दत्वा शब्देन मस्तकेन वन्दे पिण्डविशुद्धिराहारादिनिर्दोषता सा आदौ येषां भेदानां ते / इत्यभिधानरूपे एकोनविंशत्तमे बन्दनकदोषे, ध०२ अधि०। आव०। पिण्डविशुद्ध्याद्याः सप्ततिभेदा इत्यर्थः। उत्तरगुणा उत्तरगुणसंज्ञकाः स्फुटं | उत्तरचूलिया स्त्री०(उत्तचूलिका) 'दाऊणं वंदणगं मत्थए वंदामि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy