SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ उत्तरकुरा 760 - अभिधानराजेन्द्रः - भाग 2 उत्तरकुरा राजो महर्द्धिक इत्यादि यमकदेववन्निरवशेष वक्तव्यं यावद्विहरति। ततो यस्मात्तद्गतानि पद्मानि नीलवद्वण्र्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नलिवन्नामाह्रदः। तथाचाह (सेएएण?णमित्यादि) कहिणं भंते / नीलवंतहस्सेत्यादि राजधानीविषयं सूत्रं समस्तमपि प्रसग्वत्।। नीलवद्हदे काञ्चनपर्वताः। नीलवंतेणं पुरच्छिमपञ्चच्छिमेणं दस दस जोयणाति अबाहाए एत्थणं दस दस कंचणगपव्वता पण्णत्ता तेणं कंचणगपव्वता एगमेगं जोयणसतं उड्डं उच्चत्तेणं पणवीसं 2 जोयणाति उवेहेणं मुले एगमेगं जोयणसतं विक्खंभेणं मज्झे पण्णत्तरि जोयणाई आयामविक्खंभेणं उवरिं पण्णासं जोयणाई विक्खंभेणं मूले तिणि सोले जोयणसते किंचिविसेसाहिता। परिक्खेवेणं मझो दोणि सत्ततीसे जोयण सतं किंचि विसेसाहिया। परिक्खिवेण्णं मुले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणं संठिया सव्वकंचणमया अच्छा पत्तेयं 2 पउमवउतिई पत्तेयं 2 वणखंडपरिक्खित्ता ते सिणं कं चणगपवताणं उप्पि बहुसमरमणि भूमिभागे आसयत्ति पत्तेयं 2 पासायवडेंसगा सदा बावहि जोयणिया उबं एकतीसं जोयणाई कोसं ज विक्खिंभेणं मणिपेढिया दो जोयणिया सिंहासणा सपरिवारा। से केटणे णं भंते एवं वुबइ कंचणगपव्वया गोयमा। कंचणगेसणं पव्वतेसु तत्थ 2 वाविउ उप्पलाई जाव कंचणवण्णा भाति कंचणगा जाव देवा महिड्डिया जाव विहरंति उत्तरेणं कंचणगाणं कंचणित्ताउ रायहाणीओ अण्हम्मि जंबूतहेव सवं भाणियव्वं / (नीलवंतदहस्सणमिति) नीलवतोहृदस्य (पुरच्छिमपचच्छि मेणं) पूर्व स्यां पश्चिमायां च दिशि प्रत्येक दशयोजनान्य बाधया कृत्वेति गम्यते ऽपान्तराले मुक्त्वेतिभावः / दश दश काञ्चनपर्वता दक्षिणोत्तर श्रेण्योः प्रज्ञप्ताःते काञ्चनपर्वताः प्रत्येकमेकं योजनशतमूर्ध्वमुचैस्त्वेन पंञ्चविंशति योजनान्युद्वेधेन मूले एकंयोजनशतं विष्कम्भेन मध्येपञ्चसप्ततिर्योजनानि विष्कम्भेन उपरि पञ्चाशद्योजनानि विष्कम्भेन मूले त्रीणि षोडशोत्तरराणि योजनशतानि (316) किञ्चिद्विशेषाधिकानि परिक्षेपेण मध्ये द्वे सप्तविंशे योजनशते (227) किंचिद्विशेषाने परिक्षेपेण उपरि एकमष्टापञ्चाश तद्योजनशतं (158) किश्चिद्विशेषोनंपरिक्षेपेण अत एव मूले विस्तीर्णा मध्ये संक्षिप्ता उपरितनुका अतएव गोपुच्छसंस्थानसंस्थिताः सर्वातमना कनकमयाः (अच्छा जावपडिरूवाइति) प्राग्वत्। तथा प्रत्येकं प्रत्येक पद्मवरवेदिकयापरिक्षिप्ताः / प्रत्येकं वनखण्डपरिक्षिप्ताश्च पद्मवरवेदिका वनखण्डवर्णनं प्राग्वत्। (तेसिणमित्यादि) तेषां काञ्चनपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः तेषां च वर्णनं प्राग्वत् तावद्वक्तव्य यावत्तृणानां मणीनां च शब्दवर्णनमिति (तेसिणमित्यादि) तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक प्रासादावतंसकः प्रज्ञप्तः प्रासादवक्तव्यता सर्वा यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेषा वक्तव्या यावत्परिवारसिंहासन वक्तव्यता परिसमाप्तिः संप्रति नामान्वर्यं पिपृच्छिषुराहसेकेणतुणमित्यादि प्राग्वन्नवरं यस्मादुत्पलादीनि काञ्चननामानश्च देवास्तत्र परिवसन्ति तत्काञ्चनप्रभोत्पलादियोगात् काञ्चनकाभिधदेवस्वामिकत्वाच ते काञ्चनका इति तथाचाह। सेएणडेणमित्यादि काञ्चनिकाश्च राजधान्यो यामिका राजधानीवद्वक्तवया // उत्तरकुरुह्रदाः॥ कहि णं भंते उत्तरकुराए उत्तरकुरुद्दहे नाम दहे पण्णत्ते? गोयमा! नीलवंतद्दहस्स 2 दाहिणेणं अट्ठाचोत्तीसे जोयणसए एवं चेव गमोणेयव्वो जो णीलवंतद्दहस्स सय्वेसिं सरिसके दहसरिसनामा य देवा सवे सिं पुरच्छिमपञ्चच्छिमे णं कंचणपटवता दस 2 पकप्पमाणा उत्तरेणं रायहाणी अण्णम्मि जंबूद्दीवे चंददहे एरावणदहे मालवंतबहे एवं एकेको णेयव्वो।। क भदन्त ! जम्बूद्वीपे उत्तरद्वीपे उत्तरकुरूषु कुरूषु उत्तरकुरुहृदो नाम हृदः प्रज्ञप्तः / भगवानाह / गौतम ! नीलवतो हृदस्य दाक्षिणात्याचरमपर्यन्तादष्टौ चतुस्त्रिंशानि चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च योजनस्य सप्त भागा अबाधया कृत्येति गम्यते शीताया महानद्या बहुदेशभागे अत्र उत्तरकुरु म हृदः प्रज्ञप्तः यथैव प्राक् नीलवतो हृदस्य आयामविष्कम्भाद्वेध पद्मवरवेदिका वनखण्डत्रिसोपान-प्रतिरूपकतोरणमहामूलभूतपद्माष्टशतपद्मपरिवारपाशेष परिधि-परिक्षेपत्रय वक्तव्यतोक्ता तथा अन्यूनानतिरिक्ता वक्तवया / (मूलटीकयोः पाठभेदः) नामकारणं पिपृच्छिषुरिदमाह "से केतुणं भंते इत्यादि प्राग्वत्' नवरमुत्पलादीनि यस्मात् उत्तरकुरूह्रदप्रभाणि उत्तरकुरुहदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामाऽत्र तत्र देवः परिवसति तेन तद्योगात् हृदोऽप्युत्तरकुरुः नचैवमितरेतराश्रयदोषप्रसङ्ग उभयेषामपि नाम्नादिकाल तथाप्रवृत्तेः / एषमन्यत्रापि निर्दोषता भावनीया। उत्तरकुरुनामा च तत्र देवः परिवसति तद्वक्तव्यता च नीलवन्नागकुमारवद्वक्त व्या ततोऽप्यसावुत्तरकुरूरिति। राजधानीवक्तव्यता काञ्चचनपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् / चन्द्रहहवक्तव्यतामाह / (कहिणं भंते इत्यादि) प्रसूत्रं सुगमं भगवानाह-गौतम ! उत्तरकुरूहृदस्य दाक्षिणत्याचरमान्तादाक् दक्षिणस्यां दिशि अष्टौ चतुस्विशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया कृत्वेति शेषः। शीताया महानद्या बहुमध्यदेशभागे अत्र अस्मिन्नवकाशे उत्तरकुरुषु चन्द्रहदा नाम हृदः प्रज्ञाप्तः / अस्यापि नीलव द्धदस्येव आयाम - विष्कम्भोद्वेधपद्मवर वे दिकावनखण्डत्रिसोपानप्रतिरूपक - तोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रय वक्तव्यता वक्तव्या / नामान्वर्थसूत्रमपि तथैव नवरं यस्मात् उत्पलादीनि चन्द्रहदप्रभाणि चन्द्रहदाकाराणि चन्द्रवणानि चन्द्रनामा च देवरतत्र परिवसति तस्माचन्द्रहदाम्भो त्पलादियोगात् चन्द्रदेवस्यामिकत्वाचन्द्रहद इति। चन्द्राराजधानी वक्तव्यता काञ्चचनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् / सांप्रतमैरावतहृदवक्तव्यतामाह / कहिणं भंते इत्यादि प्रश्रसूत्रं पाठसिद्धं निर्वचनमाह / गौतम ! चन्द्रहदस्य दाक्षिणात्या- चरमान्तादाक् दक्षिणस्यां दिशि अष्टौ चतुस्विशादियोजनशतानि चतुरश्च सप्त भागान् योजनस्याबाधया कृ त्वेति शेषः / शीताया महानद्या बहुमध्यदेशभागे अत्र एतस्मिन्नवकाशे ऐरावतह्रदो नाम हद प्रज्ञप्तः। अस्यापि नीलबन्नाम्नो हृदस्येवायामविष्कम्भादि- वक्तव्यता पर्यवसाना वक्तव्या। अन्वर्थसूत्रमपि तथैव नवरं यस्मादुत्पलादीनि ऐरावणहदप्रभाणि ऐरावतो नाम हस्ती तद्वण्णानि च ऐरावतश्च नामा तत्र देव
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy