________________ उत्तरकुरा 788 - अमिधानराजेन्द्रः - भाग 2 उत्तरकुरा काभिधानाभ्यां स्वसामाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतः शेषाश्चत्वार इति एते च सर्वेऽपि प्रत्येक दशभिर्दशभिः काञ्चनकाभिधानर्योजनशतोच्छ्रितैर्योजन शतमूलविष्कम्भ, पञ्चाशद्योजवमानमस्तकविस्तारैः स्वसमान नामदेवाधिवासैः प्रत्येकं दशयोजनान्तरैः पूर्वापरव्यव स्थितैर्गिरिभिरुपेता एतेषांच विचित्रकूटादिपर्वतह्रदनिवासिदेवानामसंख्येयतमजम्बूद्वीपे द्वादशयोजन- सहस्रप्रमाणास्तन्नामिका नगर्यो भवन्तीति / / नीलवद्हदादीनां विशेषवर्णकः / कहिणं भंते / उत्तरकुराए 2 नीलवंतहहे नाम दहे पण्णत्ते / गोयमा? जमगाणं पव्वयाणं दाहिणेणं अहाचोत्तीसे जोयणसये चत्तारि सत्तभागे जोयणस्स अबाधाए सीताए महाणतीये बहुमज्झदेसमाए एत्थणं उतरकुराए 2 नलवंतबहे नामं दहे पण्णत्ते उत्तरदक्खिणाए पाईपडीणवित्थिपणे एगंजोयणसहस्सं आयामेणं पंचजोयणसयाति विक्खंभेणं दसजोयणाइंउटवेहेणं अच्छे सण्हे रयत्तामत्तकूले चउक्कोणे समतीरे जाव पडिरूवे उमओपासिं दोहियपउमवरवेतियाहिं दोहिंवणसंडेहिं सव्वतो समंता संपरिक्खित्ते दोण्हविण्णओ नीलवंतदहस्स णं तत्थ 2 जाव बहवेत्ति सोमाणपडिरूवका पण्णत्ता वण्णओ भाणियय्वो तोरणेति॥ क्व भदन्त ! उत्तरकुरुषु कुरुषु नीलवन्तहृदो नाम हृदः प्रज्ञप्तः? भगवानाह गौतम ! यमकपर्वतयोर्दक्षिणत्याचरमान्तादर्वाक् दक्षिणाभिमुखामष्टौ चतुस्विंशानि चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च सप्त भागान् योजनस्य अबाधया कृत्वेति गीयते प्रपान्तराले मुक्त्वेति भावः। अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे (एत्थणंति) एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु नीलवत् हृदो नाम हृदः प्रज्ञप्तः स च किं विशिष्ट इत्याह उत्तरदक्षिणायतः प्राचीनापाचीनविस्तीर्णः उत्तरदक्षिणाभ्यामवयवाभ्यामायतः उत्तरदक्षिणायतः प्राचीनापाचीनाभ्यामवयवाभ्यां विस्तीर्णः प्राचीनापाचीनविस्तीर्णः / एक योजनसहसमायामेन पञ्चयोजनशतानि विष्कम्भतः दशयोजनान्युद्वेधेन उण्डत्वेन अच्छस्फाटिकवद्भहिनिर्मलप्रदेशः श्लक्ष्ण, श्लक्ष्णपुद्गलनिर्मापितबहिःप्रदेशः / तथा रजतमयं रूप्यमयं कूलं यस्यासौ रजतमयकूल इत्यादि विशेषणकदम्बकं जगत्युपरि वाप्यादिवत्। तावद्वक्तव्यं यावदिदं पर्यन्तपदं "पडिहत्थभमंतमच्छकच्छ - पअणेगसउणमिहुणपरिपरिए इति " (उभयेपासेत्यादि) स च नीलवन्नामहृदः शीताया महानद्या उभयोः पार्श्वयोः बहिर्विनिर्गतः स तथाभूतः सन् उभयोः पार्श्वयोभ्यां पद्मवरवेदिकाभ्यां द्वितीये पायें द्वितीयया पद्मवरवेदिकया इत्यर्थः। एवं द्वाभ्यां वनखण्डाभ्यां सर्वतः सर्वासु दिक्षु समन्ततः सामस्त्येन संपरिक्षिप्तः पद्मवरवेदिकावनखण्डवर्णकश्च प्राग्वत् / (नीलवंत दहस्सणं तत्थ तत्थेत्यादि) नीलवद्हस्य णमिति वाक्यालंकारे तत्र देशे तस्य 2 देशस्य तत्र तत्र / प्रदेशे बहूनि त्रिसोपसनप्रतिरूपकाणि प्रतिशिष्टरूपकाणि त्रिसोपानानि / प्रज्ञप्तानि वर्णकस्तेषां प्राग्वद्वक्तव्यः। (तेसिणमित्यादि) तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं 2 तोरणं प्रज्ञप्तं / (तेणंतोरणाइत्यादि) तोरणवर्णनं पूर्ववत्तावद्वक्तव्यम् यादहवो "सयसहस्सपत्तगा" इति पदम्॥ तस्सणं नीलवंतहहस्सणं दहस्स बहुमज्झिदेसमाए एत्थ णं एगे महं पउमे पण्णत्तेजायणं आयामविक्खांभेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धजोयणं बाहल्लेणं दसजोयणाई उव्वहेणं दो कोसे उसिते जलंतीतो सातिरेगाई दसजोयणाई सव्वग्गेणं पण्णत्ते तस्सणं पउमस्स अयमेतारूपे वण्णावासे पण्णत्ते तंजहा वइरामता मूलारिट्ठामते कंदे वेरुलिया मएणालेवेरुलियामता बाहिरपत्ता जंबूणयमया अभंतरपत्ता तव णिज्जमया के सरा कणगामई कणिया नाणामणिमया पुक्खालस्थिरया साणं कण्णिया अर्द्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेस परिक्खेवेणं कोसं बाहल्लेणं सव्वकणगामई अच्छा सण्हा जाव पडिरूवा तीसेणं कण्णियाए उवरिं बहुसमरमणिज्जदे समाए पण्णत्ते जाव मणीहिं तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थाणं एगे महं भवणे पण्णत्ते कोसं च आयामेणं अद्धकोसंच विक्खंभेणं देसूर्ण कोसं उडं उच्चत्तेणं अणेगक्खं भसतस णिविट्ठ समावण्णओ। तस्सणं भवणस्स तिदिसं ततो दारा पण्णत्तातं जहा पुरच्छिमेणं दाहिणेणं उत्तरेणं तेणं दारा पंचधणुसयाई उखु उच्चत्तेणं अढाइलाई घणुसयाई विक्खंभेणं तावतियं चेव पवेसेणं से ताव कणगथूभियागा जाव वणमालाउत्ति तस्सणं भवणस्स अंतो बहुसमरमणिजभूमिभागं पण्णत्ते से जहानामए आलिंगपुक्खरेति वा जाव मणीणं वण्णओ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं मणिपेढिया पण्णत्ता पंचधणुसयाई आयामविक्खंभेणं अड्डाइजाइंधणुसताइं बाहल्लेण सव्वमणामणिमती। (तस्सणमित्यादि) तस्स नीलवन्नाम्रो हृदस्य बहुमध्यदेशभागे अत्र महदेकं पा प्रज्ञाप्तं योजनमायामतो विष्कम्भतश्च अर्द्ध योजनं बाहुल्येन दशयोजनानि उद्वेधेन उण्डत्वेन जलपर्यंतात्द्वौ क्रोशावुच्छ्रितं सर्वाग्रेण सातिरेकाणि दशयोजनानि प्रज्ञप्तानि / तस्य पद्मस्य अयं वक्ष्यमाण एतद्रूपोऽनन्तरमेव वक्ष्यमाण स्वरूपो वण्र्णावासो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज़मयं मूलं रिष्टरत्नमयः कन्दो वैडूर्यरत्नमयो तालः वैडूर्यरत्नमयानि बाह्यपत्राणि जम्बूनदमयानि अभ्यन्तरपत्राणि तपनीयमयानि केसराणि कनकमयी पुष्करकर्णिका नानामणिमयी पुष्करस्थिबुका (साणंकणिकाअद्धमित्यादि) सा कर्णिका अर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहुल्यतः सर्वात्मना कनकमयी अच्छा यावत्प्रतिरूपा यावत् करणात् 'सण्हा घट्टामट्ठा नरिया इत्यादि परिग्रहः " (तीसेण कनियाए इत्यादि) तस्याः कर्णिकाया उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तस्तद्वण्र्णनं च "सेजहानामएआलिंगपक्खरेइवा'' इत्यादिनी ग्रन्थेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यं यावन्मणीनां स्पर्शवक्तव्यता परिसमाप्तिः (तस्सणमित्यादि) तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं क्रोशमायामतोऽर्द्धक्रोश विष्कम्तो देशानं क्रोशमूर्द्धमुच्चै स्त्वे अनेक स्तम्भशतसन्नि विष्टमित्यादि तद्ववर्णनं विजयराजधानीगतसुधासभाया इव तावद्वक्तव्यं यावदिदं सूत्रं (दिव्वतुडियसद्दसंपण्णदितेइति) तदनन्तरं सूत्रमाह (सव्वरयणामए इत्यादि) सर्वात्मना रत्नमयं अच्छं यावत्