SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ 785 - अभिधानराजेन्द्रः - भाग 2 उत्ताकुरा सामान्यविशेषोभयात्मक त्वख्यापनार्थं च सर्ववस्तूनामिति शब्दे) भावनीयमिति गाथार्थः // इहानेकधोत्तराभिधानेऽपि क्रमोत्तरमेवाधि- (सूत्रम्) तस्स उत्तरि (री) करणेणं पायच्छित्तकरणेणं करिष्यते विषयज्ञाने च विषयी सुज्ञातो भवतीति मन्वानो यत्रास्य संभवा अत्रस्त्योत्तरकरणेति सूत्रावयवं विवृण्वन्नाहयत्र चासंभवो यत्र चोभयं तदाह / (जहण्णत्ति) जघन्यं सोत्तरं खंडिअविराहिआणं, मूलगुणाणं स उत्तरगुणाणं / / खलुरवधारणे सोत्तरमेव (उक्कोसंति) उत्कृष्ट वाशब्दस्यैवकारार्थस्य उत्तरकरणं कीरइ, जह सगडरहंगगेहाणं / / 66|| मिन्नक्रमत्वादनुत्तरमेव भवति शेषाणि मध्यमान्युत्तराणीति / खंण्डितविराधितानां खण्डिताः सर्वथा भगा विराधिता देशतो भना अर्शआदित्वेनाजन्तत्वान्मतुब्लोपाद्वोत्तरवन्त्यनु त्तराणि च ज्ञेयानि मूलगुणानां प्राणानां प्राणातिपातादिनिवृत्तिरूपाणां सह उत्तरगुणैः द्रव्यक्रमोत्तरादीनि हि जघन्यान्येक प्रदेशिकादीन्युपरि द्वि- पिण्ड्वश्रुद्ध्यादिनिवर्तन्त इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते प्रदेशिकादिवस्त्वन्तरभावात्सोत्तराण्येव तदपेक्षयैव तेषां जघन्यत्वात्। आलोचनादीनां पुनः संस्करणमित्यर्थः / दृष्टांतमाह यथा उत्कृष्टानि त्वन्त्यान्यनन्तप्रदेशिकादीन्यनुत्तराण्येव तदुपरि शकटरथाङ्गगेहाना बहिश्चक्रगृहाणामित्यर्थः / तथाच शकटादीनां वस्त्वन्तराभावादन्यथोत्कृष्टत्वायोगात्। मध्यमानितु द्विप्रदेशिकादीनि खण्डितविराधितानामक्षरावलिकादिनोत्तरकरणं क्रियत इति गाथार्थः / त्रिप्रदेशिकाद्यपेक्षया सोत्तराण्येकप्रदेशिकाद्यपेक्षया त्वनुत्तराण्युपरितन- आव०५ अ० वस्त्रत्वपेक्षयैव सोत्तरत्वादिति गाथार्थः // उत्त० 1 अ०। (शेषग्रन्थ उत्तरकिरिय न० (उत्तरक्रिय) उत्तरा उत्तरवैक्रियशरीराश्रया गतिलक्ष्णा उत्तरज्झयणशब्दे) अधिके, सूत्र० 1 श्रु०२ अ० / उत्कृष्ट, उत्त०३ क्रिया यत्र गमने तदुत्तरक्रियम् / उत्तरवैक्रिय शरीराश्रयगत्या गमने, अ01 प्रधाने, सूत्र० 1 श्रु०६ अ० / स्था० / तं० / अनु० "उत्तरा "जयाणं वाउयाए, उत्तरकिरिय रीयइ" अनु०॥ महुरुलाव पुत्ता ते ताव खुड्डया" उत्तराः प्रधानाः उत्तरोत्तरजाता वा उत्तरकुरा(रु) पुं, स्त्री०(उत्तरकुरु) प्राकृते चैकवचनमाकारान्तताच। सूत्र०१ श्रु०३ अ०। वृद्धौ, "कइपएसुत्तरा" कति प्रदेशा उत्तरे वृद्धौ जी० 3 प्रति० // जम्बूद्वीपे मन्दरस्य पर्वतस्य उत्तरेण यस्या सा तथा भ०१३ श०४ उ०.उपरिवर्तिनि, अनुत्तरविमानाख्येषु गन्धमादनमाल्यवद्भ्यामावृत्तेऽर्द्धचन्द्राकारे उत्तरतो विस्तृते देवेषु, सर्वोपरिवर्तित्वात्तेषाम्। उत्त०२ अ०। ऐरावते भविष्यति द्वाविंशे स्वनामख्याते कुरुभेदे स्था०२ठा०॥ एते चाकर्मभूमिभेदाः। स्था०६ तीर्थकरे, साति०। प्रव० ठा० / प्रव०१ तेषां प्रमाणादिव्यवस्था चेत्थम्। पकुलावभया वा, कजं पिन सेसया उदीरेंति। कहिणं भंते महाविदेहे वासे उत्तरकुराणामंकुरा पण्णत्ता पाएण अहो तोन्निव, उत्तरि सोवाहणेणं ति।। गोयमा ! मंदरस्स पटवयस्स उत्तरेणं णीलवंतस्स पादेनसोपानहा आहत इत्युत्तरसदृशोत्तरकारी उत्तरः। इयमत्र भावना। वासहरपव्वयस्स दक्खिणेणं गंधमायणस्स वक्खारपव्वयस्स केनापि कश्चित्सोपानहा पदेनोपहतः तेन च गत्वा राजकुले निवेदिते पुरच्छिमेणं मालवंतस्स वक्खारपव्वयस्स पञ्चच्छिमेणं कारणिकैश्च स आकारितः। किंत्वयैष आहतः न मूया किं तु सोपानहा एत्थणमुत्तरकुरा णाम कुरा पण्णत्ता / पाईणपडी णा य या पादेन एवं सोऽपि दुर्व्यवहारं कुर्वन् गीतॊथन सूत्रोपदेशतः उपालब्धः उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिआइकारसजोयणसन्नेतादृशैश्छलवचनैरुत्तरं ददाति / ततः कटूत्तरकरणात्स उत्तर सहस्साइं अट्ठयबायाले जोअणसए दोणि अ एगूणवीसइभाए इत्युक्तलक्षणे अप्रशंसनीये व्यवहारिणि, व्य० प्र०१ उ०। स्थविरस्या- जोयणस्स विक्खंभेणं तीसे जीवा उत्तरेणं पाईणपडीणा य या य॑महागिरेः प्रथमशिष्ये, व्य० द्वि०१ उ० / "तणविणणसंजयट्ठा दुहा वकःखारपव्वयं पुट्ठा तंजहा पुरच्छिमिल्लाए कोडिए / मूलगुणा उत्तरा पज्जणया" उत्तराः उत्तरगुणरूपाः" वृ० 1 उ०। पुरच्छिमिल्लं वक्खारपव्वयं पुट्ठा एवं पचच्छिमिल्लाए जाव उत्तरंग न० (उत्तराङ्ग) द्वारस्योपरि तीर्यग्व्यवस्थिमतङ्ग मुत्तराङ्गम् पचच्छिमिल्लं वक्खारपव्वयं पुट्ठा ते व णं जोयणसहस्साई द्वारस्योपरितीर्यग्व्यवस्थिते काष्ठे, जं०१ वक्ष०"जोई सामए उत्तरंगे" आयामेणं तीसेणं धणुं दाहिणेणं सड़िजोअणसहस्साइं चत्तारि जी०२ प्रति०। अ अट्ठारसे जोअणसए दुवालसए एगूणवीसइमाए जोयणस्स मारकंचुयपुं० (उत्तरकञ्चक) तनुत्राणविशेष, विपा०२ अ०। परिक्खेवेणं // जसरकट्ठोवगयत्रि०(उत्तरकाष्ठोपगत) उत्तरां दिशमुपगते, स०। क्व भदन्त ! महाविदेहे वर्षे उत्तरकुरवो नाम्ना कुरवःप्रज्ञप्ताः गौतम! उत्तरकरण न० (उत्तरकरण) उत्तरत्र करणमुत्तरकरणम्। द्रव्यकरणभेदे, मन्दरस्य पर्वतस्योत्तरतो नीलवतो वर्षधरपर्वतस्य दक्षिणतो तम "उत्तरकरणं वंजणं अत्थो उ उवक्खरो सव्वे" उत्तरत्र गन्धमादनस्य वक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः करणमुत्तरकरणम् कर्णबेधादि। यदि वा तन्मूलकरणं घटादिक पश्चिमतः / अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः प्राक् पश्चिमायता येनोपस्कारेण दण्डचक्रादिना जीभव्यज्यते स्वरूपतः प्रकाश्यते उत्तरदक्षिणविस्तीणी अर्द्धचन्द्राकारा एकादशयोजनसहस्राण्यष्टौ तदुत्तरकरणं कर्तुरूपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः (प्रपञ्चतः शतानि द्वाचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य करणशब्दे) भावकरणभेदे, "उत्तरकमसु य जोयव्वणवण्णादी विष्कम्भेन / अत्रोपपत्तिर्यथा महाविदेहविष्कम्भात् (33654) कला भोअणादीसु" सूत्र०१ श्रु०१ अ० (उत्तरकरणं क्रमश्रुतयौवनवर्णादिच- (4) इत्येवंरूपान्मेरुविष्कम्भेऽपनीते शेषस्यार्द्ध कृते उक्ताङ्कराशिः तूरूपम्करणशब्दे दर्शयिष्यते) मूलतः स्वहेतुत उत्पन्नस्य पुनरुत्तरकालं स्यात् नतु वर्षवर्षधरादीनां क्रमव्यवस्था प्रज्ञापकापेक्षया अस्ति / यथा विशेषाधानात्मके करणे "उत्तरकरणेण कयंजंकिंचि संखयं तुणायव्वं' प्ररूपकासन्नं भरतंततोहिमवानित्यादिततो विदेहकथनानन्तरं क्रमप्राप्ता उत्त०नि०ाजे भिक्खू सूचीए उत्तरकरणं अण्णउत्थिंएणवा गारथिएण देवकुरुर्विमुच्य कथमुत्तरकुरूणां निरूपणमुच्यते चतुर्दिग्मुखे विदेहे वा कारेति कारेंतं वा साइजइ नि० चू०१ उ०। (सूच्या उत्तरकरणं सूई / प्रायःसर्व प्रादक्षिण्येन व्यवस्थाप्यमानं समये श्रूयते ततप्रथमत उत्तरकु
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy