________________ उत्तमट्ठाण 784 - अभिधानराजेन्द्रः - भाग 2 उत्तर उत्तमट्ठाण न० (उत्तमस्थान) मोक्षस्थाने, "धीरो अमूढसण्णीसो गच्छइ / उत्तमट्ठाणं" आतु०॥ उत्तमड्डि (रिद्धि)स्त्री०(उत्तमद्धि) प्रधानविभवे, “सेया य उत्तमा खलु, उत्तमरिद्धिए कायव्वा" पंचा०६ विव०॥ उत्तमणिदंसणन० (उत्तमनिदर्शन) इन्द्रादिलक्षणेषु, प्रधानसत्वज्ञानेषु, पंचा० 16 विव०॥ उत्तमणिदंसणजुय त्रि० (उत्तमनिदर्शनयुत) अहीनोदाहरणवति, "उत्तमणिदंसणजुअं विचित्तणयगब्भणरं चेव" पं०व०॥ उत्तमधम्मपसिद्धि स्त्री०(उत्तमधर्मप्रसिद्धि) प्रधानधर्मस्य पूजाकाले, प्रकृष्टपुण्यकर्मबन्धरूपस्य अशुभकर्मक्षयरूपस्य च कालान्तरक्रमेण यथाख्यातचारित्ररूपस्य निष्पत्तौ, जिनशासनप्रकाशे च / "उत्तमधम्मपसिद्धि पूयाए जिणवरिंदाणं'' पंचा० 4 विव०। उत्तमपसत्थज्झाण न०(उत्तमप्रशस्तध्यान) प्रवृद्धशुभयोगे, "उत्तम पवसत्थज्झाणोहयएणं इमं विचिंतेइ" पं०व०॥ उत्तमपुरिसपुं० (उत्तमपुरुष) तीर्थकृचक्रवर्तिवलदेववासुदेव-लक्षणेषु. प्रधानपुरुषेषु'"अरहन्नचक्कवट्टी, वलदेवा चेव वासुदेवाय / एए उत्तमपुरिसा. नहु तुच्छकुलेसु जायंति. आ० म० द्वि० / "णव दसारमंडलाहोत्था तंजहा उत्तमपुरिसा मज्झिमपुरिसा. उत्तमपुरुषास्तीर्थकरादीनां चतुःपञ्चाशदुत्तमपुरुषाणा मध्यवर्तित्वात् / स०। कुम्मुण्णया जोणी उत्तमपुरिसमाऊणं" स्था०३ ठा०। उत्तमपोग्गल पुं० (उत्तमपुद्गल) आत्मनि, प्रधानवाची वा पुद्गलशब्दस्ततश्चायमर्थः उत्तमोत्तम महतोऽपि महीयसी, "से पडिए उत्तमपोग्गले" सूत्र०१ श्रु०१३ अ०।। उत्तमफलसंजयण त्रि० (उत्तमफलसंजनक) मोक्षजनके,पं०व०। उत्तमबलविरियसत्तजुत्त त्रि० (उत्तमबलवीर्य सत्वयुक्त) उत्तमैर्बलवीर्यसत्वैर्युक्त, उत्तमयोर्बलवीर्ययोः सत्वेन (सत्तया) युक्ते च / भ०६ श०३३ उ०। उत्तमग्ग पुं० (उत्तममार्ग) ज्ञानस्य प्राधान्यं व्यवहारस्य च गौणता-यत्र तस्मिन्, द्र०॥ उत्तमविउव्वि(ण) त्रि० (उत्तमविकुर्विन) उत्तमं विकुर्व- तित्येवंशीलाः। उत्तमविकुर्वणशीलेषु, जी०४ प्रति०। उत्तमसुत्त न० (उत्तमशुत्र) कर्म० स०।छेदश्रुते, दृष्टिवादे च। किंपुणतं उत्तमसुत्तं उचते "छेयसुत्तमुत्तमसुयं, अहवा दिट्ठिवा ओ भण्णई। छेयसुयं कम्हा, उत्तमसुत्तं भणति जम्हा० तत्थ स पायच्छित्तो विधी भण्णति जम्हा य तेण चरणविसुद्धी करेति तम्हा तं उत्तमसुत्तं दिट्ठिवाओ वा" नि०चू०१६उ01 उत्तमसुयण्णिय त्रि० (उत्तमश्रुतवर्णित) प्रधानागमाभिहिते, पंचा०६ विव०। उत्तमा स्त्री० (उत्तमा) पूर्णभद्रस्य यक्षेन्द्रस्य तृतीया यामग्रमहिष्याम्, स्था० 4 ठा० / भ० / (अग्गमहीसीशब्दे सा उक्ता) लोकोक्तरीत्या प्रतिपद्रात्रौ, चं०१पाहु०। कल्प०। जं०। ज्यो०॥ उत्तमागार पुं० (उत्तमाकार) उत्तरङ्गादिरूपे उपरितनेष्वाकारेषु, तेसिणं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उवसोभिया, राoll उत्तमोत्तम त्रि० (उत्तमोत्तम) महतोऽपि महीयसि, सू०१ श्रु०१३ अ० उत्तरन० (उत्तर) उत्तीर्यते प्रकृताभियोगोऽनेन उद्तृ 0 अच्० उद्तरप् वा। राजसमीपे वादिकृताभियोगापनसदे के उत्तराख्ये व्यवहाराङ्गे, द्वितीयपादे, प्रश्नश्चोद्यधिया प्रश्नस्तस्य खण्डनमुत्तरम्. इत्युक्ते दोषभजनवाक्ये, जिज्ञा सितविषया वेदके वाक्ये , अनन्तरे, वाच०॥ अस्य निक्षेपः॥ णाम ठवणा दविए, खेत्तदिसा ताव खेत्तपण्णवए। पइकालं संचयपहा-णाणायणकमगणणतो भावे / / जहण्णरुत्तरं खलु, उक्कोसं वा अणुत्तरं होइ। सेसाइं अणुत्तराई, अणुत्तराइंच णायाई।। इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वाल्लुक् तथोत्तरनिक्षेप प्रस्तावात्सूचकत्वात्सूत्रस्य 'कमउत्तरेण य गय' मित्युत्तरत्र श्रवणाच (नामंति) नातोत्तरं (ठवणत्ति) स्थापनोत्तरमित्याधभिलापः कार्यस्तत्र नामोत्तरमिति नामेव यस्य वा जीवादेरुत्तरमिति नाम क्रियते / स्थापनोत्तरमक्षरादि उत्तरमिति वर्णविन्यासो वा द्रव्योत्तरमागतो ज्ञानानुपयुक्तो नोआगमतो ज्ञशरीर भव्यशरीरे तद्व्यतिरिक्तं चातव्यतिरिक्तं त्रिधा सचित्त मिश्रभेदेन तत्रच सचित्तं पितुः पुत्रः अचित्तं क्षीराद्दधि, मिश्रं जननी शरीरतो रोमादिमदपत्यम् / इहच द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादीनां द्रव्योत्तरत्वं भावनीयम् / क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं यथोत्तराः कुरवः यता पूर्व शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं दिगुत्तरमुत्तरा दिग्दक्षिणदिगपेक्षत्वादस्य / तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते यथा सर्वेषामुत्तरो मन्दराद्रिः प्रज्ञापकस्य वामं प्रत्युत्तरमेकदिगवस्थित योर्देवदत्तयज्ञदत्तयोर्देवदत्तात्परो यज्ञदत्तः उत्तरः / कालोत्तरं समयादावलिका आवलीकातो मुहूर्त्तमित्यादि / सायोत्तर यत्सञ्चयस्योपरि यथा धान्यराशेः काष्ठम् / प्रधानोत्तरं त्रिविधं सचिताचित्तमिश्रभेदात्। सचित्तप्रधानोत्तरमपि त्रिविधमेव तद्यथा द्विपद चतुष्पदमपदं च। तत्र द्विपदमनुत्तरपुण्यप्रकृतितीर्थकर नामाद्यनुभवनस्तीर्थकरश्चतुष्पदमनन्य साधारणशौर्यधैर्यादियोगतः सिंहः, अपदं रम्यत्वसुरसेव्यत्वादिभिर्जात्यजाम्बून दादिमयी जम्यूद्वीपं मध्यस्थिता सुदर्शना जम्यूः अचित्तमचिन्त्यमहात्म्य- श्चिन्तामणिः मिश्र तीर्थकर एव गृस्थावस्थायां सर्वालङ्कारालंकृतः। ज्ञानोत्तरं के वलज्ञानं विलीनसकलावरणत्वेन समस्तवस्तु -स्वभावावभासितया च / यद्वा श्रुतज्ञानं तस्य स्वपरप्रकाश कत्वेन केवलादपि महर्द्धिकत्वात्। उक्तं च "सुयनाणं महीवीयं, केवलं तयणंतरं / अप्पणो य परेसिं च जम्हा तं परिभावणत्ति' क्रमोत्तरं क्रममाश्रित्य यद्भवति तच्चतुर्विधिं द्रव्यतः क्षेत्रतः कालतो भावतश्च। तत्र द्रव्यतः परमाणेार्द्धिप्रदेशिकस्ततोऽपि त्रिप्रदेशिक एवं यावदन्त्योऽनन्त प्रदेशिकः स्कन्धः क्षेत्रतः एकप्रदेशावगाढाद् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेशावगाढ एवं यावदवसानवर्त्य संख्येयप्रदेशाव गाढः / कालतः एकसमयस्थितेर्द्विसमयस्थिति स्ततोऽपि त्रिसमयस्थितिरेवं यावद संख्येयसमयस्थितिः। भावत एकगुणकृष्णाद्विगुणकृष्णस्ततोऽपि त्रिगुणकृष्ण एवं यावदनन्तगुणकृष्णो यतो वा क्षायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति (गणनुत्तरत्ति) गणना उत्तरमेककाद् द्विकस्ततोऽपि त्रिक एवं यावच्छर्षप्रहेलिका। भावोत्तरं क्षायिको भावस्तस्य केवलज्ञानदर्शनाद्यात्मकत्वेन सकलौदयिकादिभावप्रधानत्वादा हैवमस्य प्रधानोत्तर एवान्तभवादयुक्तं भेदेनाभिधानम् / यदेवमन्योन्यमिदमुच्यते एवं हि नामादिचतुष्टय एव सर्वनिक्षेपाणामन्तर्भावात्तदेवाभिधेयं तत इहान्यत्र यन्नादिचुष्टयाध्किनिपक्षेपा भिधानं तच्छिप्यमतिघ्युत्पादनार्थ