________________ उण्हीस 783 - अभिधानराजेन्द्रः - भाग 2 उत्तमट्ठपत्त किरीटे च। 'पवित्रं केश्यमुष्णीण, वातातरपरजोऽपहम् / वर्षानिलर- मिच्छत्तमोहणिजा, नाणावरणाचरित्तमोहाउ। जोधर्म हिमादीनां निवारणम्" वाच०॥ तिविहत्तमा उम्मुक्का, तम्हा ते उत्तमा हुति।। 55 / / उण्हादेग न० (उष्णोदक) क०स० अग्निना तप्तजले, क्वथ्यमानपा- मिथ्यात्वमोहनीयास्तथा ज्ञानावरणास्तथा चारित्रमोहादित्यत्र दशेषा‘वशेषपाददिहीनके जले, "अष्टमेनांशशेषेण, चतुर्थेनार्धकन वा। मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकंगृह्यते। तत्रानन्तानुबन्धिन श्चत्वारः अथवा क्वथनेनैव, सिद्धमुष्णोदकं वदेदिति / वाच० पुप्फोदएहि य कषायास्तथा मिथ्यात्वादित्रयं च ज्ञानावरणं मतिज्ञानाद्यावरणभेदात्पगंधोदएहि य उण्होदएहि य सुभोदएहि य कल्प०। विधं चारित्रमोहनीयं पुनरेकविंशतिभेदं तच्चानन्तानुबन्धिरहिताः उण्होला स्त्री० (उष्णोपला) तैलपयिकानामके कीटभेदे, सङ्गमकः द्वादशकषायास्तथा नव नोकषया इति अस्मादेव यतस्त्रिविधतमसः सौधर्मकल्पवासी देवः वीरमुसर्गयन् "उण्होला विउव्वइ उण्होलाणाम | किमुन्मुक्ताः प्राबल्येन मुक्ताः पृथग्भूता इत्यर्थः / तस्मात्ते भगवंतः तेल्लपाइया तो तातो तिक्खेहिं तुंडेहिं अतीव दंसति" आ०म०द्वि०।। किमुत्तमा भवंति ऊर्द्ध तमोवृत्तेरिति गाथार्थः।। आव०२ अ०! आ० चू०। उत्तत्रि० (उक्त) वच. दुहा. गौणे कर्मणि क्त.। यस्य ज्ञानाय कथ्यतेतादृशे, उत्तमंगन० (उत्तमाङ्ग)क० स० सर्वावयवानां प्रधानावयवे, स०। शिरसि अनुक्तेनापि वक्तव्यं, सुहृदा हितमिच्छता। गौणकर्म समभिव्याहारे तु च। सूत्र०१ श्रु०५ अ०२ उ०। उत्तानं० मस्तकस्य अङ्गेषूत्तमत्वं मुख्ये कर्मणि क्तः। वाच० / अभिहिते, "तत्शुत्तो तं जिणभवणाइ" चक्षुरादीन्द्रियाधारत्वात्, वाच० / तात्स्थ्यात्केशेषु, "लोयविरपंचा०६ विव० भणिते, आशुरूक्ते, नि० वुत्तं उक्तं भणितमिति लुत्तमंग" अत्र उत्तमाङ्गशब्देन उत्तमाङ्गस्थाः केशा उच्यन्ते। पिं। वुत्तशब्दस्योक्ते त्यनुवादः / आव० 5 अ०।। उत्तराध्ययने तु उत्तमकट्ठपत्त त्रि० (उत्तमकष्टप्राप्त) परमकष्टावाप्ते, भ०७श०६ उ०। व्युक्तेत्यनुवादः / उत्त०१ अ०॥ *उत्तमकाष्ठाप्राप्त त्रि० उत्तमावस्थांगते परमकाष्ठाप्राप्ते, "दुसमदुसमाए *उत्त त्रि० उन्द ल्केदने क्त-वा तस्य नः। क्लिन्ने आर्द्रवस्तुनि, वाच०। समाए उत्तमकट्ठपत्ताए भरहस्स केरिसए आगार भावपडोयारे पण्णत्ते" स्वनामख्याते वनस्पतिभेदे, पुं०। अनु०। भ०७श०६ उ०। परमप्रकर्षप्राप्ते, प्रकृष्टावस्थां गते, सू०प्र०१पाहु०। *उत्त-त्रि०वप्-त निक्षिप्ते, ध०१ अधि०। कृतवाये धान्या-दौ क्षेत्रे, उत्तमकट्ठा स्त्री० (उत्तमकाष्ठा) प्रकृष्टावस्थायाम्,जं०२ वक्षः। वाच० / कर्षक इव बीजवपनं कृत्वा निष्पादिते, "देव उत्ते अएलोए उत्तमकुल न० (उत्तमकुल) उग्रभोगादिके चान्द्रादिके वा कुले, बंभउत्तेत्तियावरे"। सूत्र०१ श्रु०१ अ०३ उ०। "उत्तमकुले वि जायं णिद्धाडिज्जइ तपंगच्छं" ग०२ अधि०। उत्तण न० (उत्तॄण) उद्गतं तृणमुत्तृणम् / ऊर्द्धगते तृणे, उत्तमगुण पुं० (उत्तमगुण) प्रधानगुणे, पंचा०४ विव०। "खित्तखिलभूमिवल्लराई उत्तणघणसं कडाइं डझंतु" उत्तृणै उत्तमगुणबहुमाण पु० (उत्तमगुणबहुमान) उत्तमगुणेषु प्रधानगुणेषु जिनेषु स्तृणैर्घनमत्यर्थं संकटानि सङ्कीर्णानि यानि तानि तथा। प्रश्न०१द्वा० वीतरागत्वादिषु वा जिनगुणेषु, बहुमानः पक्षपातः उत्तमगुणबहुमानः उद्गतानि तृणानि यत्र उद्गततृणके, "उत्तणाणि वणाणि णिप्पण्णसव्वं वा उत्तमगुणपक्षपाते, "उत्तमगुणबहुमाणो पयमुत्तमसत्तमज्झयारम्मि" मेइणिं' उद्गतानि तृणानि येषु वनेषु तानि तथा। अनु०॥ पंचा० 4 विव०। उत्तत्थ त्रि० (उत्रास्त) उद्गतत्राशे, प्रश्न० अध०३ द्वा० / / उत्तमगुणोघ पु० (उत्तमगुणौघ) अनहकारिणि, "ण करोति अहंकार भयाजातोत्कम्पादिभयभावे, “उत्तत्था तसिया उद्विग्गा संजायभया" एरिसओ उत्तमगुणो य"पं०भा०॥ भ०३ श०१ उ०। उत्तत्थसुण्णभयसंतत्था" प्रश्न० अध०३द्वा०। उत्तमजणसेविय त्रि० (उत्तमजनसेवित) गणधरसेविते, गणधराणामुत्तउत्तप्पसरीर त्रि० (उत्तप्तशरीर) देदिप्यमानशरीरे, रा०। मत्वात् / "उत्तममियं पयं जिणबो हिंलोगुत्तमे हिं पण्णत्तं / उत्तम त्रि० (उत्तम ) उद्-तमस् / स्वरूपतः सुन्दरे, कल्प० / भ०। उत्तमकलसंजणयं, उत्तमजणसेविता लोए" पंचा० 11 विव०। प्रशंसास्पदीभूते, जं०२ वक्ष०। औ०। सर्वोत्कृष्ट, आव० 2 अ०। उत्तमजत्ता स्त्री० (उत्तमयात्रा) प्रधानयात्रायां, पंचा०६ विव० महति, सूत्र०१ श्रु०१३ अ०। प्रधाने, पंचा०६ विव० प्रश्न०। संस्था। उत्तमजोगित्तन०(उत्तमयोगित्व) न० अयोगित्वलक्षणे संवरद्वारे, स्था० "अयं से उत्तमे धम्मे, पुव्वट्ठाणस्स पग्गहे" आचा०१ श्रु०८ अ०। 540 // "बंभचेरं उत्तमतवनियमनाण-दसणचरित्तविणयमूलं" प्रश्न०३ द्वा०। उत्तमट्ठ पुं० (उत्तमार्थ) उत्तमश्चासावर्थश्च उत्तमार्थः / प्रकृष्टपदार्थे, 'इच्चेय प्रज्ञा० / संयमे, पुं० दशा० 5 अ० / गिरीणमुत्तमत्वादुत्तमः। मेरौ, "ता महव्वयउच्चारणा उवत्तया जुत्तपायनाणे परमट्टे उत्तम?" उत्तमांसि पव्वयंसि" चं० प्र०१पाहु०सू०प्र०। अन्त्ये, त्रि० उत्तमैक उत्तमश्चासवर्थश्चोत्तमार्थः / प्रकृष्टपदार्थे, मोक्षफलसाधकत्वेन महाव्रतानां भ्यांच० पा० उत्तमशब्दोऽन्त्यार्थः उत्तानपादस्यपुत्रभेदे, ध्रुवस्य भ्रातरि सर्ववस्तुप्रदानत्वादिति / पा० // उत्तमः प्रधानोऽर्थो मोक्षो यस्मात्स पुं०वाच०॥ उत्तमार्थः / पर्यन्तसमयाराधवरूपे जिनाज्ञाराधने, 'निरहिया णिप्परुई *उत्तमस् त्रि० ऊर्द्धतमसोऽज्ञानाद्यत्तत्तथा अज्ञानरहिते, ज्ञा०१ अ०। उतस्स,जे उत्तमट्टे विवज्जा समेइ" उत्त०२अ० अनशने, "इच्छामि कित्तियवंदियमहिया,जेलोगस्सुत्तमा सिद्धा।।। भंते उत्तमट्ठ पडिकमामि" (अणसणशब्दे विवरणमुक्तम् ) कालधर्मे, कीर्तिताः स्वनामभिः प्रोक्ता वंदितास्त्रिविधयोगेन सम्यक् स्तुता आव०४ अ०। महिताः पुष्पादिभिः पूजिताः / क एते इत्यत आह ये एते लोकस्य उत्तमट्ठगवेसय त्रि० (उत्तमार्थगवेषक) मोक्षाभिलाषिणि. "ण विरुट्ठोण प्राणिलोकस्य मिथ्यात्वादिकर्ममलकभञ्जकभावेनोत्तमाः प्रधानाः वितुतुट्ठो, उत्तमट्ठगवेसओ" उत्त० 25 अ०। ऊर्ध्व वा तमसः इत्युत्तमसः / उत्प्रावल्येनो- र्ध्वगमनोच्छेदनेष्विति उत्तमट्ठपत्त त्रि०(उत्तमार्थप्राप्त) उत्कृष्टानान्प्राप्ते, "सुसुमाए समाए वचनात् / प्राकृतशैल्या पुनरुत्तमा उच्यन्ते। (सिद्धा इति) सितं ध्मातं उत्तमट्ठपत्ताए भरहस्स के रिसए आयारभावपडोयारे पण्णत्ते" बन्धमेषामिति सिद्धाः कृतकृत्या इत्यर्थः। ल०। उत्तमांस्तत्कालापेक्षयोत्कृष्टानर्थानायुष्कादीनप्राप्ता उत्तमार्थप्राप्ताः / अस्यैव व्याख्या नियुक्तिकृदाह भ०६ श०७उ०।।