SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ उण्हपरीसह 782- अमिधानराजेन्द्रः - भाग 2 उण्हीस ग्रीष्मे ज्येष्ठाषाढाख्ये अभितापस्तेन स्पृष्टश्छुप्तो व्याप्तः सन्। विमना | धम्मं करेसि। भणति सुहनिमित्तं / सा भणति तो मए चेव समाणं भोगे विमनस्कः सुष्ठु वा अतिशयेन पातुमिच्छा पिपासा तां प्राप्तो नितरां भुंजाहि। सोय उण्हेण तजिओ उवसग्गजितोय पडिभग्गो भोगे भुंजति / तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति // तत्र सो साहूहि सव्वेहिं मग्गिओ नो दिट्ठो अप्पसागारि पविट्टो पच्छा से तस्मिन्नुष्णपरीषहोदये मन्दा जडा अशक्ता विषीदन्ति / पराभङ्ग- माया उम्मतिया जाया पुत्तसोगेणणयरंपरिभमंती अरहन्नयं विलवंती जं मुपयान्ति / दृष्टान्तमाह। यथा मत्स्या अल्पोदके विषीदन्ति / जहिं पासति तं तहिं सव्वं भणति अस्थि ते कोवि अरहन्नको दिट्ठो एवं गमनाभावान्मरणमुपयान्त्येवं सम्वाभावात्संयमात् भ्रश्यन्त इति / विलवमाणा भमति जाव अण्णया तेण पुत्तेण ओलोचणगएण दिट्ठा इदमुक्तं भवति / यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता पञ्चभिन्नाया तहेव उत्तरिता पाएसुपडिओतपेच्छिऊण तहेव सत्थचित्ता अवसीदन्त्येवमल्पसत्वाश्चारित्रप्रतिपत्तावपि जलमलक्लेदक्लिन्नगात्रा जाया ताए भण्णति पुत्त पव्वयाहि मा दोग्गइंजाहि। सिस्सो भण्णति न बहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलाधारगृहचन्दनादीनुष्ण- तरामि काउं संजमं यदि पर अणसणं करेमि एयं करेहि मा असंयतो प्रतीकारहेतूननुस्मरन्त आकुलितचेतसः संयमानुष्ठानं प्रति भवाहि मा संसारं भमिहिसि।पच्छा सोतहेव तत्ताए सिलाए पाओवगमण विषीदन्ति // 5 // सूत्र०१ श्रु०३ अ०। करेति मुहत्तेण सुकुमालसरीरो उण्हेण विलावो पुव्यिं तेणणाहियासिओ उसिणपरियावेणं, परिदाहेण तजिए। पच्छा तेण अहियासितो एवं अहियासियट्वं उण्हे उत्त० पा० प्रिंसु वा परियावेणं, सायं नो परिदेवए॥८|| तगरानगर्यामर्हन्मित्राचार्यपार्श्वे दत्तनामावणिक् भद्रा भाहिन्नकपुत्रेण उष्णमुष्णस्पर्शवशिलादि तेन परितापः तेन तथा परिदाहेन बहिः समं प्रवजितः / पित्रा सर्ववैयावृत्त्यकरणेन इतस्ततः परिभ्रम्य स्वेदमलाभ्यां वह्निना वान्तश्च तृष्णया जनितनिदाघस्वरूपेण तर्जितो भव्यभिक्षाभोजनसम्पा-दनेन स बालोऽत्यन्तं सुखीकृतःउपविष्ट एव भुड् ते कदापि भिक्षायैन भ्रमति। तद्भिक्षार्थं स्वभिक्षार्थश्च पितुरेव भ्रमणात्। भत्सितोऽत्यन्तपीडित इति यावत्। तथा ग्रीष्मे वाशब्दात् शरदि वा अन्यदा पितरि मृते साधुभिः प्रेरितः स बालो ग्रीष्ते मासे भिक्षार्थङ्गतः। परितापेन रविकिरणादिजनितेन तर्जित इति संबन्धः / किमित्याह / तापाभिभूतः प्रोत्तुङ्ग गृहच्छायायामुपविशति पुनस्तत उत्तिष्ठति शनैः सातं सुखं प्रतीति शेषं न परिदेवेत किमुक्तं भवति / शनैर्याति एवं कुर्वन्तमतिसुकुमारं तमहन्नककुमारं रूपेण कन्दर्पा–वतार नारीकुचोरुकरपल्लवोपगूढैः क्वचित्सुखं प्राप्ताः क्वचिदङ्गारैज्वलि दृष्ट्वा काचित्प्रोषितवणिग्भार्या आकार्य गृहे स्थापितवती तथा सह स तैस्तीक्ष्णैः पक्वाः स्म नरके ष्वित्यादि परिभावयन् हा कथं मम विषयासक्तोऽभूत् / अथ तन्माता साध्वी पुत्रमोहेन गृथिली-भूता अरे मन्दभाग्यस्य सुखं स्यादिति न प्रलपेत / यद्वा सातमिति सातहेतुं प्रति अर्हन्नक ! इति निर्घोषयन्ती चतुष्पथादिषु भ्रमति / एकदा गवाक्षस्थेन यथा हा कथं कदा वा शीतकालः शीतांशुकरकलापादयो वा मम अर्हन्नकेन तादृशावस्था माता दृष्टा संजातात्यन्तसंवेगः स गवाक्षादुतीर्य सुखोत्पादकाः संपश्यन्त इतिन परिदेवेत इति सूत्रार्थः।। पादयोः पतित्वा मातरमेवमाह / हेमातः सोऽहम-हन्नक इति तद्वचः उपदेशान्तरमाह। श्रयणात् स्वस्थचित्ता माता तमेवमाह / वत्स भव्यकुलजातस्य तव उन्हाहितत्तो मेहावी, सिणाणं नो विपत्थए। केयमवस्था। स प्राह / मातश्चारित्रं पालयितुमहं न शक्नोमि। सो प्राह गायं नो परिसिंचिजा, नवीएज्जाय अप्पयं / / 6 / / तर्हि अनशनं कुरु मातृवचसा सतप्तशिलाया सुप्त्वा पादो पगमनञ्चकार मेधावी मर्यादानतिवर्ती स्नानं शौचं देशसर्वभेदभिन्नं नाभिप्रार्थयेत सम्यगुष्णपरीषहं विषां समाधिभाग देवत्वं प्राप्तवान् / एवं अन्यैरपि नैवाभिलषेत् पतन्तिच (नो विपत्थइत्ति) अपिर्भिन्नक्रमत्वा-त्प्रार्थयेदपि साधुभिरुष्णपरीषहः सोढव्यः। उत्त 2 अ०। (परीसहशब्देऽन्यत्) न किन्नु पुनः कुर्यात्तथागात्रं शरीरं नो परिसिञ्चन्न सूक्ष्मादेकविन्दु- उण्ह(उसिण)परियावपुं०(उष्णपरिताप) उषमुष्णस्पर्शवभूशि-लादि भिरार्दीकुर्यात् न वीजयेच्च तालवृन्तादिना (अप्पयंति) आत्मालमथ तेन परितापः। उत्त०२ अ० आतापसनादौ, भूशिलाद्यौष्ण्यहेतुके दाहे, वाऽल्पमेवाल्पकं किं पुनर्बहिति सूत्रार्थः। उत्त०१ अ०। साम्प्रतं शिलाद्वारमनुस्मरन् उवरितावेणेत्यादिसूत्रावयवसूचि-- उहफासणाम न०(उष्णस्पर्शनामन) नामकर्मभेदे, यदुदयाजन्तुशरीरं तमुदाहरणं नियुक्तिकृदाह हुतभुजादिवद्भवति तदुष्णस्पर्शनाम। कर्म०। तगराए अरिहमित्तो, अरिहण्ण तोयभद्दा य। उण्हयर न०(उष्णतर) कषायः शोकवेदोदययोश्च दाहकत्वादुष्णः सर्व वण्णियमहिलं चइत्ता, तत्तम्मिसिलायले विहरे॥ वा मोहनीयमष्टप्रकारं वा कर्मोष्णं ततोऽपि तद्दाहकत्वादुष्ण-तरम्। तगरायामर्हन्मित्रो दत्तोहन्नकश्च भद्रा च / वणिग्महिलां त्यक्त्वा तपसि, "डज्झइ तिव्वकसाओ, सोगभिभूओ उइण्णवेओय। उण्हयरो शिलातले विहरेति व्यहार्षीदिति गाथाक्षरार्थो भावार्थस्तु वृद्धसंप्रदा होइ तवो, कसायमाई विजंडहई"आचा०नि०२ अ०॥ (सीउण्ह शब्दे यादवसेयः। सचायं तगरा नयरी तत्थ अरहमित्तो नाम आयरिओतस्स विवृतिः) समीवे दत्तो नाम वाणियओ भद्दाए भारियाए पुत्तेण य अरहत्तएण सद्धिं उण्हवण न०(ऊष्णापन) ऊष्णीकरणे,पिं०।। पव्वइत्तो। सोतं खुड्डगं कयाई भिक्खाएनहिं-डावेइ पढमालियाईहिं किं उहाभि(हि)तत्त त्रि०(उष्णाभितप्त) उष्णनात्यन्तपीडिते, मिच्छिएहिं पोसेत्तिसो सुकुमालो साहूण अप्पत्तियणतरंति किंचि भणिउं। "उण्हाहितत्तो मेहावी सिणाणं नो विपत्थए' उत्त०२ अ०। अन्नया सो खंतो कालगतो साहूहि दो तिन्नि वा दिवसे दाउंभिक्खस्स उण्हामिहय त्रि०(उष्णाभिहत) सूर्यखप्रतापाभिभूते "उण्हा भिहए उपरितो सो सुकुमालसरीरो गिम्हे उवरिहेट्ठाए डज्झितो तण्हाभिहए दवग्गिजालाभिहए"जी०३प्रति०। पस्सेयतण्हाभिभूतो छायाए वीसमंतो पोसियवइयाए वणियमहिलाए उण्हीस पुं० न०(उष्णीष) उष्णमीषते हि नास्ति उष्णम् ईषशक० दिवो उरालसुकुमालसरीरोत्ति काउंतीसे तहिं अज्झोववाओ जाओ। | पररूपम्।"सूक्ष्मश्नष्णस्नहण्हणांण्हः / / 275 / / सूत्रेण ष्ण चेडीएसद्दावितो किं मग्गसि। भिक्खं दिन्ना से मोयगा पुच्छिओ कीस तुमं | भागस्य णकाराक्रान्तो हकारः। प्रा० / शिरोवेष्टनवस्त्रे, (पागडी)
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy