________________ उड्डोववण्णग 781 - अभिधानराजेन्द्रः - भाग 2 उण्हपरिसह जे देवा उड्डोववनगा ते दुविहा पन्नत्ता। कप्पोववन्नगा विमा- उण्णयमण्ण त्रि०(उन्नतंमन्य) उन्नतमात्मानं मन्यते यः स तथा णोववन्नगा। आत्मानमुन्नतिमन्तं मन्यमाने, आचा०१ श्रु०५ अ०४ उ०।। ऊर्ध्वलोकस्तत्रोपपन्नका उत्पन्ना ऊोपपन्नकास्ते च द्विधा क- | उण्णयमाण त्रि०(उन्नतमान) उन्नतो मानोऽस्येत्युन्नतमानः / गर्वाल्पोपपन्नकाः सौधर्मादिदेवलोकोत्पन्नकास्तथा विमानोपपन्नकाः ध्माते, "उण्णयमाणे यणरे महृतमोहेण मुज्झसि'' उन्नतो मानोऽस्येति ग्रैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः / स्था० उन्नतमानः। उन्नतं चात्मानं मन्यते स चैवंभूतो नरो मनुष्यो महता मोहेन २ठा०॥ प्रबलमोहनीयोदयेनाज्ञानोदयेन वा मुह्यति कार्याकार्यविकलो उण अव्य०(पुनर) पनस्तुतौ वा अरि पृषो० प्राकृते स्वरादसंयुक्त- भवति / आचा०१ श्रु०५ अ०४ उ०1। स्यानादेः इत्यनुवृत्तिसहितस्य / कगचजतदपयवां प्रायो लुगि" ति | उण्णयावट्ट पुं०(उन्नतावर्त) उन्नत उच्छ्रितः स चासावावर्तश्चेति सूत्रस्य क्वचिदादेरपि लुगविधानात्पकारस्य वा लुक् स उण स पुनः / उन्नतावर्तः / आवर्तभेदे, स च पर्वतशिखरारोहणमार्गस्यवातोत्कप्रा० / द्वितीयवारे, प्रथमे भेदे च / अमरः (पुणशब्दे सर्वेऽर्थाः लिकाया वा। स्था० 4 ठा०। प्रदर्शयिष्यन्ते) उण्णयासण न०(उन्नतासन) उचासने, रा०। जं० जी०॥ उण्ण(उरण) त्रि०(ऊर्ण) ऊर्णा अस्त्यस्य कारणत्वेन अर्श० अच् / उण्णा स्त्री० उ(ऊ)र्णा ऊर्गीयते आच्छादयते, ऊर्गुडा ह्रस्वः मेषलोमरचिते वस्त्रादौ, मेषलोम्नि, स्त्री० ललाटस्या चिन्हभेदे, वाच०। मेषादिलोम्नि, ललाटस्थलोमसमूहात्मके चिहभेदे, वाच० / शब्दे, सच वर्णात्मकोऽर्थः स्थानोर्थालम्बनं तदन्ययो-गपरिभवनम्, दीर्घादिरयमिति बहवः वाच०। स्था० आ०म०प्र०। षो०। 3 विव०। उण्णाग पुं०(उन्नाक) स्वनामख्याते सन्निवेशे, यत्र महावीरस्वामिना उण्णइज्जमाण त्रि०(उन्नीयमान) उन्नतिं क्रियमाणे, उन्नतिं प्राप्यमाणे, विहृतम्। "ततो सामी उन्नागं वचति तत्थतए बहूवरं सपडिहुत्तं पईताणि औ०॥ पुण दोवि विरूवाणि दंतुराणि य तत्थ गोसालो भण्णई अहो इमो उण्णकप्पास पुं०(ऊर्णकाशि) कर्म० स० / मेषलोम्नि, उण्णत्तिला मुसंजोगे" आ०म०वि०। डाणगट्टए भवंति तस्स रोमा कव्वणिज्जा कप्पासो भण्णत्ति अहवा उग्णए | उण्णाम पुं०(उन्नाम) प्रणतस्य मदानुप्रवेशादुन्नमनमुन्नामः मानवि-शेषे, कप्पासो। जे भिक्खू साणकप्पासा उ वा उण्णकप्पासाउवा। नि०चू० तत्परिणामजनके मोहनीयकर्मणिचा नं० भ०१२ श०५ उ०। स०॥ १उ०। उण्णिद्द त्रि०(उन्निद्र) उद्गता निद्रा मुद्रा यस्य। विकसिते,निद्रा-शब्दस्य उण्णणाम पुं०(ऊर्णनाभ) ऊर्णेव सूत्रं नाभौ गर्भेऽस्य अच् समा० / मुद्रामुकुलीभावरूपनेत्रनिमीलनार्थकत्वेन तथात्वम् निद्रारहिते च / लूतायात्, दीर्घादिरयमिति केचित् / वाच० "ऊर्णनाभ इवाशून्या, वाच० उन्निद्रं विजृम्भितं हसितं उद्बुद्धमित्यादि पर्यायाः। विशे०। चन्द्रकान्त इवाम्भसाम्" उर्णनाभोऽत्र कर्मठको व्याख्यातः। सम०। उण्णिय त्रि०(और्णिक) ऊर्णाया निमित्तं संयोग उपपातो वा ठञ् / उण्णमणी स्त्री०(उन्नमनी) उण्णामिय जसियं वि, उण्णमणी इति निरुक्ते तन्निमित्तादौ, स्त्रियां डीप् / वाच०। ऊर्णामये सूत्रादौ , आ० म०प्र०। द्वितीयगौणानुज्ञायाम, पं०भा०। नं०॥ ऊर्णरोमनिष्पन्ने वस्त्रे, वृ०२ उ०। नि० चू०॥ उष्ट्रलोममये रजोहरणे, उण्णमिय अव्य०(उन्नम्य) उद् नम्ल्यप्।उन्नतीकृत्येर्थे ।''उद्दिसिय स्था०५ ठा०। जीत०॥ 2 उण्णमिय 2 णिज्झाएजा" आचा०२ श्रु०१ अ०५ उ०। *उन्नीत त्रि० उद्-नी क्त-ऊर्ध्वं नीते, वितर्किते च / वाच० / उण्णय त्रि० उन्नत(य) उद् नम्०क्त०। उचे, रा०। अभ्युन्नते, जं०२ पृथग्व्यवस्थापिते, "द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना'। वक्ष० / तुड़े, तं० / प्रश्न० / गुणवति, औ० "उज्जलय नयो०। चरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा"। उन्नतानि गुणव-न्ति उण्णु(नु)इतो पुं०(उन्नुइतो) देशीपदमेतत्। गर्वे वर्तते इत्यस्मिन्नर्थे, उचानि च / ज्ञा०१ अ० / स्था० / उन्नतः द्रव्यतः शरीरेणोच्छ्रितः एवं भणितो संतो उण्णुइतो सो कहेइ सव्वं तु / व्य० द्वि० भावतस्त्वभिमानग्रहग्रस्तः। सूत्र०१ श्रु०१६ अ०। स्था० (पुरिसजाय 10 उ०। शब्दे विवरणम्) उच्छिन्नंनतं पूर्वप्रवृत्तं नमनमभिमा-नादुन्नतमुच्छिन्नो उण्ह पुं०(उष्ण) उषति दहति जन्तूनित्युष्णःउष् नक् उत्त०१ अ०। वा नयो नीतिरभिमानादेव उन्नयो नयाभाव इत्यर्थः / मानविशेषे, पुं० सूर्यादिपरितापे, पिं०। आहारपाकादिकारणे, ज्वलनाद्यनुगते स्पर्शभेदे, तत्परिणामजनके कर्मणि च नपुं०। भ०१२ श०५ उ० / मोहनीये, कर्म० / ग्रीष्मर्ती, पलाण्डौ च। अर्श० अच्। तद्वति, आलस्यरहिते, दक्षे स०। उण्णयरइयतलिणतंबसुइणिद्ध-क्ख-उन्नतरति दतलिनताम्र- च। वाचणसीएण उण्हेण सिद्धेण लुक्खेण काऊण रूहेण सगेण' आचा० शुचिस्निग्धनखउन्नता ऊर्ध्वं नता रतिदा रमणीया स्तलिनाः 1 श्रु०५ अ०६उ०॥ (उष्णशब्द-निक्षेपः सीउण्ह शब्दे) प्रतलास्तामा ईषद्रक्ताः शुचयः पवित्राः स्निग्धाः स्निग्धच्छाया नखा उण्ह(उसिण)परि(री)सह पुं० उष्णपरि(री)षह उष दाहे इत्य-- यस्य। सुलक्षणयुक्पादाङ्गुलीके, त्रि०जी०३प्रति०।। स्यौणादिकनकप्रत्ययान्तस्य उष्णं निदाघादितापात्मकम-तदेव परीषह उण्णयतणुतंवणिद्धनख त्रि०(उन्नततनुताम्रस्निग्धनख) उन्नता उष्णपरीषहः। उत्त०१अ०। प्र०। सच 'उष्णेन तप्तो नैवोष्णं निन्देच्छायां अनिम्नास्तनवः प्रतलास्ताम्रा अरुणाः स्निग्धाः कान्ताः नखाः चनस्मरेत्। वीजनं व्यजनं गात्राभिषेकादिच वर्जयेत् ।ध०३ अधि०।। पादाङ्गुल्यवयवा यस्य स तथा। सुलक्षणयुक्तपादाडलीके, औ० / पाठान्तरेण / "उष्णतप्तो न तं निन्द-च्छायामपि न संस्मरेत् / जी०ा तं०। स्नानगात्राभिषेकादि-वर्जनं वाऽपि वर्जयेत् " आ०म०वि०। उण्णयमण त्रि०(उन्नतमनस्) प्रकृत्या औदार्यादियुक्तमनसि, स्था० पुढे गिम्हाहि तावेणं, विमणेसुप्पिवासिए।। 4 ठा। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा / / 5 / /