________________ उडतासामण्ण 780- अभिधानराजेन्द्रः - भाग 2 उड्डोववण्णग तत्सर्वमपि नैगमनयमतम्।तथा शुद्धसंग्रहनयमतेतुसदद्वैतवादेन एकमेव उड्वरेणु स्त्री०(ऊर्ध्वरेणु) जालप्रभाभिव्यङ्ग्यः स्वतः परतो वा द्रव्यमापद्यते इति ज्ञेयम्। द्र०॥ ऊर्ध्वाधस्तिय॑क्चलनधा रेणुरूवरेणुः / प्रव० 254 द्वा०।। उडदिसाइक्कम पुं०(ऊर्ध्वदिगतिक्रम) दिग्वतस्यातिचारभेदे, उपा० ऊवधिस्तिर्यक् चलनधर्मोपलभ्ये रेणौ, तद्रूपेऽष्टश्लक्ष्णश्ला१अ०। क्ष्णीकालक्षणे प्रमाणभेदे, भ०६ श०७ उ०। ज्यो०।। उड्डदिसिप्पमाणाइक्कम पुं० ऊर्ध्व(द्ध)दिक्प्रमाणातिक्रम दिग्वतग्रहणे, उडलोम पुं०(ऊर्ध्वरोमन्) ऊर्धानि रामाण्यस्य / ऊर्द्धमुखतयाऊर्ध्वदिशियावत्प्रमाणं परिगृहीतं तस्याति-लङ्घनरूपे, दिव्रतातिचारे, विकटरोमिण यमदूतादौ, कुशद्वीपसीमापर्वतेच। ऊर्द्धमुखरोमयुक्ते, त्रि० आव०६ अ०।। उपा०। वाच०। "घोडयपुच्छं व तस्स कविलफरुसाउ उड्डलोमाओ, परुषे उडदिसिव्वय न०(ऊर्ध्वदिग्वत) ऊर्ध्वं दिक् तत्सम्बन्धि तस्या व्रतम्। कर्कशस्पर्श ऊर्द्धरोमिकेन तिर्यगवनतेनेत्यर्थः दंष्ट्रिके उत्तरोष्ठरोमणि, एतावती दिगृर्ध्वपर्वताधोरोहणादवगाहनीया न परत इत्येवंभूते उपा०।२ अ०॥ दिग्वतभेदे, आव०६अ। उड्डलोग(य) पुं०(ऊर्ध्वलोक) ऊर्ध्वमुपरिव्यवस्थितो लोकऊर्ध्वलोकः उड्डदेह पुं० न०(ऊर्ध्वदेह) ऊर्ध्वं देहस्य शरीरस्योर्द्धदेहे "खाणु व्व अथवा ऊर्द्धशब्दः शुभपर्यायस्तत्र च क्षेत्रस्य शुभ-त्वात्तदनुभावाद् उडदेहो, काउस्सगंतुठाइजा" स्थाणुरिवोर्ध्वदेहो निष्प्रकम्पः। आव०१ द्रव्याणां प्रायः शुभा एव परिणामा भवन्त्यतःशुभपरिणामद्रव्यायोगादूर्द्ध 6 अ०|| शुभो लोक ऊर्द्धलोकः। उक्तंच "उड्डति उवरि जं चिय, सुभखेत्तं खेत्तओ उड्डपाअ त्रि०(ऊर्ध्वपाद) 6 त० ऊर्ध्वचरणे, "कंदतो कंदुकुंभीसु य दव्वगुणा / उप्पज्ज़ ति सुभावा, तेण तओ उड्डलोगोत्ति' उद्धृपाओ अहोसिरो" उत्त०१६ अ०॥"उड्डपाया सुवइ तहातुमं मरणं रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्द्ध नवयोजनकरहोहित्ति" आ०म०प्र०|| शतानि परिहृत्य परतः किञ्चिन्न्यूनसप्तरज्ज्वायते क्षेत्रलोकभेदे, अनु० / उडबद्ध पुं०(ऊर्ध्वबद्ध) वृक्षशाखादौ बद्धे "रसंतो कंदुकुंभीसु, उड्डबद्धो आ०म०वि० अबंधवो"|| उत्त० 16 अ० उडलोगचूला स्त्री०(ऊर्ध्वलोकचूला) "उड्ढलोगस्य चूला सिहा' उड्डभागि(ण) त्रि०(ऊर्ध्वभागिन) गगनतलभागिनि, उड्डवाएसु उड्डभागी ऊर्ध्व लोकस्य चूडा शिखा / ऊर्ध्वलोकचूडा। ईषत्प्राग्भाराख्पे भवति ऊर्ध्य गतेषु वातेषूर्वभागी भवत्यप्कायो गगनगत वातवशादिवि क्षेत्रचूडाभेदे, नि०चू०१उ०।"ईसीपब्भारा णामा य ईसित्ति' अप्पभावे सम्मूर्च्छते जलम्।सूत्र०२ श्रु०३अ०। य इति प्रायोवृत्त्या / भारइत्तिभारकंतस्स पुरिसस्स गयं पायसो ईसेणयं उड्डमुइंग पुं०(ऊर्ध्वमृदङ्ग) ऊर्द्धमुखे मृदङ्गभेदे, भ०११२० भवति जाव एवं ठिता सापुढवी ईसीपब्भारा णाम इति एतमभिहाणंतस्स सायदव्वट्ठसिद्धिविणाउ उवरि वारसेहिं जोयणेहिं भवति तेण सा 100 / उड्डलोगचूला भवति। नि०चू०१उ०।। उनमुइंगाकारसंठिय त्रि०(ऊर्ध्वमृदङ्गाकारसंस्थित) ऊर्ध्वमूर्ध्व-मुखो | उड्डलोगवत्थव्व त्रि०(ऊर्द्धलोकवास्तव्य) ऊर्ध्वलोकवासिनि, यो मृदङ्गस्तदाकारेण संस्थितोयः सतथा। सरावसम्पुटा-कारे, भ०११ "उड्डलोगवत्थव्वाओ अट्ठदिसाकुमारीओ"ऊर्ध्वलोकवास्तव्या श०११ उ०। नन्दनकूटनिवासिन्य इत्यर्थः। ज्ञा०८ अ० उडमुह त्रि०(ऊर्द्धमुख) ऊर्दू मुखमस्य / ऊर्द्धगतप्रथमप्रसरे, उड्डलोग(य)विभत्ति स्त्री०(ऊर्ध्वलोकविभक्ति) स्थानाश्रयणाऊर्द्धस्थिताग्रभागे, उन्नमितवदने च। स्वाङ्गत्वात् स्त्रियां डीए / ऊर्द्ध मुखस्य एकदेशी तत्पुरुषः / मुखस्योर्ध्वभागे, न० वाच० / क्षेत्रविभक्तिभेदे,। सा च ऊर्ध्वलोकविभक्तिः सौधर्माद्या उपर्युपरि व्यवस्थिता द्वादश देवलोकाः नवग्रैवेयकानि पञ्चमहाविमानानि तत्रापि "उड्डमुहलोमजालसुकु मालणिद्धमउअआवत्तपसत्यलाभविरई विमान के न्द्रकावलि प्रविष्ट पुष्पावकीर्ण क वृत्तव्यग्रचतुरस्र-- असरिवच्छछण्णविउलवत्थे"ऊर्ध्वं मुखं भूमेरुद्गच्छतामडरा-णामिव विमानस्वरूपनिरूपणमिति // सूत्र०१ श्रु०५ अ०। येषां तानि ऊर्ध्वमुखानि यानि लोमानितेषां जालं समुहो यत्र स तया। अनेन च श्रीवत्साकारव्यक्तिर्दर्शिता / अन्यथाऽ धोमुखैस्तैः उडवाइयगण पुं०(ऊर्ध्ववातिकगण) श्रमणस्य भगवतो महावीर-स्य श्रीवन्साकारानुद्भवः स्यात् / सुकुमालस्निग्धानि नवनीतपिण्डा नवगणानां पञ्चमे गणे, स्था०६ ठा०। "थेरेहिंतो भद्दजसेहितो दिद्रव्याणि तानीव मदुकानि आवर्तश्चिकुरसंस्थान-विशेषैः प्रशस्तानि भारद्वायसगोत्तेहिंतो एत्थ णं उड्डवाडिय णामं गणे णिग्गए" कल्प०॥ माङ्गल्यानिदक्षिणावर्त्ता नीत्यर्थः / यानि लोमानि तैर्विरचितो यः श्रीवत्सो उडवाय पुं०(ऊर्ध्ववात) ऊर्ध्वमुद्गच्छन् यो वाति वातः सऊर्ध्व वातः। महापुरुषाणां वक्षान्तर्वर्ती अभ्यु-नतोऽवयवस्ततः पूर्वपदेन वादरवायुकायभेदे, जीवा०१ प्रति० / स्था०। प्रज्ञा०ा ऊर्द्धगतो वातः कर्मधारयस्तेन छन्नमाच्छादितं विपुल-वक्षो यस्य स तया / / जं०३ सुश्रुतोक्ते स्वाभाविकगतिरोधेनऊर्द्धगते वायौ, स च मूत्रादिवेगधारणाद् वक्ष०|| भवति! वाच०॥ उड्डरहिय पुं०(औलरथिक) द्रमके, और्द्धरयिकशब्दोऽस्ति उड्डा अव्य०(ऊर्द्धम्) दिग्भेदे, स्था० 6 ठा०। कष्टेनेष्टविशिष्टार्था महापुरीमिव मनुजगतिमनुप्रविशन्ति जन्तवो- उडाइक्कम पुं०(ऊर्ध्वादिक्रम) ऊर्ध्वादिषु ऊर्ध्वाधस्तिरश्चीषु दिक्षु क्रमः ऽनुप्रविश्यापि चास्यामौर्ध्वरथिका इवाकृतसुकृतसंभारा निरीक्षितुमपि क्रमणं विवक्षितक्षेत्रात्परत इति गम्यते अध ऊर्धादिक्रमः / नैनं क्षमन्ते। उत्त०१अ०। उत्तराध्ययनवृहद्वृत्तिप्रथमपत्रे सकस्य वाचकः ऊर्द्धदिक प्रमाणातिक्र माधोदिक् प्रमाणातिक्रमतिर्यग्दिक्प्रमातिइतिहीरविजयसूरि प्रति कल्याणविजयगणिकृत-प्रश्नो यथा अस्योत्तरं क्रमलक्षणे दिग्वतातिचारत्रये,पंचा०१ विव०। हीरविजयसूरिकृतम् / / तथा च ऊर्ध्वरथिकशब्दमाश्रित्य सिद्धान्त- | उड्डोववण्णगपुं०(ऊोपपन्नक) सौधर्मादिभ्यो द्वादशेभ्यः कल्पेभ्यः विषमपदपार्यायान्तर्गतोत्तराध्ययनविषमपर्याये द्रमकवाचकत्वमुक्तमस्ति ऊर्ध्वं ग्रैवेयकानुत्तरविमानेषूपपन्ना उत्पन्नाः। कल्पा-तीतेषु देवेषु, जं० / / 3 / / ही० 7 वक्ष०ाजी०। ऊर्ध्वलोकेषूपपन्नेषु, स्था०२ ठा०।