________________ उडुवइ 776 - अभिधानराजेन्द्रः - भाग 2 उडत्तासामण्ण आह। पौर्णमास्यामिह च चन्द्र इत्युक्ते मा भूतरामचन्द्रादावपि संप्रत्यय "तम्हा उटुंति पासहा अद्दक्खु कामाइ रोगवं" ऊर्ध्व मोक्ष इत्युडुपतिग्रहणम्। उडुपतिरपि च कश्चिदेकाक्येव भवति मृगपतिवदत योषित्परित्यागादूर्ध्वं यद्भवति सूत्र०१ श्रु०२अ०। उत्पाटिते, हेम०। उक्तं नक्षत्रपरिवारितः / सोऽप्यपरिपूर्णोऽपि द्वितीयादिषु संभवतीति अनुपविष्ट, दण्डायमाने, उत्क्षिप्ते, वाच०।शुभेच। अनु०।वमने, न०। परिपूर्णः पौर्णमास्यामित्युक्तमेवं भवति बहुश्रुतोऽसावपि हि वृ०१ उ०। नक्षत्राणामिवानेकसाधूनामधिपतिस्तथा तत्परिकरितः सकलक- उड्डक न०(उड्डक) मार्गस्योन्नते भूभागे, सूत्र०१श्रु०२ अ०। लोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः / उत्त० 11 अ०। चन्द्रमण्डले, उड्ड(क)जाणु-त्रि०ऊर्ध्व(र्द्ध)जामुऊर्ध्वं जानुनी यस्यासावूर्ध्व-जानुः ज्यो० जलशे, वरुण च० / वाच०॥ शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाचोत्कु-टुकासने, उडुवर पुं०(उडुवर) सूर्ये, "तिणि सहस्से सगले छच्च सए उडुवरो "उड्डे जाणू अहोसिरे झाणकोट्ठोवगए" भ०१श०१ उ०। जं०। सू० हरइ," तं०। प्र०ा औ०। वि०। चन्द्र०। ज्ञा०। सो उड्डजाणू अहोसिरो चिंततो चिट्ठइ उडुवाडियगण पुं०(उडुपाटितगण) भ्रदजशनिर्गते गणे, "थेरेहितो आव०४ अ०। भद्दजसेहिंतो भारद्दायसगोत्तेहिंतो एत्थणं उडुवाडियणामंगणे णिग्गए" | उड्डकंडूयग त्रि०(ऊर्ध्वकण्डूयक) तापसभेदेषु, ये नाभेरुपर्येव कण्डूयन्ति कल्प। नाधः / भ०११ श०६ उ०। उडुविमाणन०(उडुविमाण) सौधर्मेशानयोः प्रथमप्रस्तटवर्तिनिचतसृणां उड्ढकाय पुं०न०(ऊर्ध्वकाय) ऊर्ध्वं कायस्य एकदे०३ त०। देहविमानावलिकानां मध्यभागवर्तिनि वृत्ते स्वनामख्याते विमानकेन्द्रे, स्यो_भागे, काके च "ते ऊङ्घकाएहिं पखज्जमाणा अवरेहिं। खंति "उडुविमाणे णं विमाणे पणयालीसं जोयणसय-सहस्साई सणप्फएहिं" द्रोणैः काकैः वैक्रियैः प्रखाद्यमानाः। सूत्र०१ श्रु०५ अ०७ आयामविक्खंभेणं" पं०सं०। सौधर्मकल्पे प्रथमे विमाने, स्था०४ ठा०॥ उनुगारवपरिणाम पुं०(ऊर्ध्वगौरवपरिणाम) आयुःपरिणामभेदे, येन उड्ड पुं०उ(ओ)डू प्राच्यदेशभेदे, स च मिथिलादेशात्पूर्वस्यां दिशीति आयुः स्वभावेन जीवस्योर्ध्वदिशि गमनशक्तिलक्षणपरिणामो भवति स प्रतीयते। वाच०॥ तद्देशजे मनुष्येच। सचदेशोऽनार्यक्षेत्रम्। लद्वासी ऊर्ध्वगौरवगमनशक्तिलक्षणपरिणामो भवति स ऊर्ध्वगौरवपरिणामः / जनश्चम्लेच्छजातीयः। प्रव०२७ अधि०।सूत्र०। प्रश्नावाच०।सर्वत्र इह गौरवशब्दो गमनपर्यायः। स्था० 10 ठा०। उडशब्दश्रवणात् उकारादित्वम् / रघुनन्दनेन तु ओडश उडचर त्रि०(ऊर्ध्वचर) उपरिचरे गृद्धादौ, आचा०१ श्रु०८अ०८ उ०। "देशव्यवस्थितमित्युक्तत्वात्"ओकारादित्वमपि अस्य देशवाचित्वात् / उङ्कणिरोह पुं०(ऊर्ध्वनिरोध) वमननिरोधे, "उड्डणिरोहे कुटुं, ऊर्ध्व तस्य राजा तदस्याभिजन इत्यर्थे च। अण् ओड / तद्राजे , तद्वासिनि वमनं तन्निरोधे कुष्ठं भवति / वृ०३ उ०।। च। बहुषु तस्य लुक् / उड़ तद्राजेषु तन्निवासिषु चावाच०। उड्डत्ता स्त्री०उर्ध्व(द्ध)तामुख्यतायाम्, अहत्ताए नो उड्डुत्ताए दुक्खत्ताए उडुंचगपुं०(उड्डुञ्चक) व्याकुष्टौ, उड्डेचगा वाउट्टी, नि०चू०१3० उहुंचका नोसुहत्ताए भुजो परिणमंति, भ०६ श०३ उ०। उद्घटकास्तान् कुर्वन्ति" वृ०१ उ०॥ उत्तासामण्ण नऊर्ध्व (द्ध)तासामान्य ऊर्ध्वमुल्लेखिताऽनुगउडं (ई)मग पुं०(उद्दण्डक) वानप्रस्थतापसभेदेषु, ऊवीकृतदण्डा ये ताकारव्यत्ययेन परिच्छिद्यमानमूर्द्धतासामान्यम् / सामान्यभेदे, सञ्चरन्ति / ओ०। भ०॥ तत्स्वरूपं यथा पूर्वापरपरिणामसाधारणद्रव्यमूर्खतासामान्य उड्डय न० उद्गारित(डकार) इति प्रसिद्ध उद्गारे, "जंभाइएणं उड्डएणं कटककङ्कणाद्यनुगमिकाञ्चनवदिति पूर्वापरपर्याययोरनुगतमेकं द्रव्य द्रवति तांस्तान् पर्यायान् गच्छतीति व्युत्पत्त्या त्रिकालानुयायी यो वायणिसग्गेणं" आव०५ अ०ाल०। वस्त्वंशस्तदूर्ध्वतासामान्यमित्यभिधीयते निदर्शनमुत्तानमेव / 20 // उड्डावण न०(उड्डापन) आकर्षणे,"हियउड्डायणे का उडावणहेउ" (अत्रक्षणिकवादिबौद्धपूर्वपक्ष उत्तरंच खणियशब्द) हृदयोड्डापनं चित्ताकर्षणहेतुः। ज्ञा०१४ अ०) अथ सामान्यं द्विप्रकारं दर्शयन्नाह। उड्डाह पुं०(उड्डाह) उपघाते, "गेलण्णं दिट्ठ उड्डाहो, उड्डाह उपधातः ऊर्ध्वतादिमसामान्यं, पूर्वापरगुणोदयम्। प्रवचनस्य भवति / ओ०। प्रवचनलाघवे, उड्डाहो नाम अहो अमीषामनुकम्पा ये विविक्तानामपि अस्माकं चीवराणि न प्रयच्छन्ति। पिण्डाश्रितादिसंस्थाना-नुगेका मृद्यथा स्थिता ||4|| वृ०१ उ०। उड्डाहो नाम एते मायावन्तः पापा वा परोपघातकारिणश्च / पूर्वः प्रथमोऽपरोऽग्रेतनो यो गुणो विशेषस्तयोरुदयकरणं पूर्वावृ०३ उ०। मालिन्ये, व्य० प्र०२ उ०। खिंसायां च / " "वोच्छेय परगुणोदयं पूर्वापरपर्याययोरनुगतमेकं द्रव्यं त्रिकाली यो वस्त्वंपओसाई उड्डाहमनाणि वाओ य" प्रवचनस्य उड्डाहः खिंसा। पिं०। शस्तदूर्ध्वतासामान्यमित्यभिधीयते। निदर्शनमुत्तानमेव। यथा पिण्डो नि० चू०॥ मृत्पिण्डः आश्रितः कुसूल इत्यादयोऽनेके संस्थामा आकृतयस्तासु अनुगता पूर्वापरसाधारणपरिणामद्रव्यरूपा मृत्तिका तथाकारा स्थिता उडेत त्रि०(उड्डीयमान) प्रत्यासन्नमाकाशे परिभ्रमति, रा०। एतदूर्ध्वतासामान्यं कथ्यते यदिच पिण्डकुसूलादिपर्यायेषु अनुगतमेकं उड्डोय पुं० देशी०(डकार) इति प्रसिद्ध उद्गारे, उड्डोए वा वातणिसग्गे वा मृगव्यं नं कथ्यतेतर्हि घटादिपर्यायेषु अनुगतं घटादिद्रव्यमपिन कथ्यते करेमाणे आचा०२ श्रु०॥ तदा च सर्वं विशेषरूपं भवतः क्षणिकवादिबौद्धमतमायाति अथवा उड्डत्रि०(ऊर्ध्व) उद्-हाङ्-ड-पृषो० ऊरादेशः। उच्चे, उपरि उपरितने सर्वद्रव्येषु एकमेव द्रव्याणां गच्छतीति ततः घटादिद्रव्ये अथवा च। वाच० उदृ दूरं वीइवइत्ता। स०। ऊर्ध्वमुपरि, अनु०। ऊर्ध्वलोके, तदन्तर्वर्तिसामान्यमृदादिद्रव्ये वानुभवानुसारेण परोवंतासामान्यमप्रश्न० अध०३ द्वा०। स्था०। सर्वोपरिस्थिते मोक्षे, "बहिया उड्डमाया वश्यमङ्गीकर्तव्यम्।घटादिद्रव्याणिस्तोकपर्यायव्यापीनिपुनर्मुदादिद्रव्याणि य णावकंखे कयाइ वि" ऊर्ध्वलोकाग्रस्थानं मोक्षम् / उत्त०६ अ० / बहुपर्यायव्यापीनि सन्ति इत्थं नरनारकादिद्रव्याणां विशेषो ज्ञातव्यः /