________________ उञ्जोयग 773 - अभिधानराजेन्द्रः - भाग 2 उज्झाअ उज्जोयग त्रि०(उद्योतक) उद्योतयति प्रकाशयति केवलिज्ञानदर्श- मानसू रिगुरौ वटगच्छस्य प्रथमाचार्ये, 'तस्माच्च विमलचन्द्रः, नाभ्यामिति। अवयवतः स्फुटप्रकाशके, "सव्वजगुजोयगस्स" नं०॥ सहेमसिद्धिर्वभूव सूरिवरः / उद्योतनश्च सूरिः, शोषितदुरि ताकुरव्यूहः / उज्जोयगर त्रि०(उद्योतकर) उद्योतकरणशीला उद्योतकरास्तान्लोकस्य अथ युगनवनन्द(६६२) मिते, वर्षे विक्रमनृपादतिक्रान्ते / पूर्वावनितो के वलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरण- विहरन्, सोऽर्बुदसुगिरेः सविधमागात् / तत्र वटेलीखेटकशीलानित्यर्थः / उद्योतकरणशीले तीर्थकृदादौ, आ०म० द्वि०। / सीमावनिसंस्थवरवटाधः। सुमुहुर्ते सूपदेष्टान सूरीन् संस्थापयामास। प्रकाशकारिणि, प्रश्न०२ सं० द्वा०। ख्यातस्ततो गणोऽयं वटगच्छाहोऽपि वृद्धगच्छ इति। ग०। पं०व०। अयं लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे। च विक्रमसंवत् (664) मालवदेशाच्छ-त्रुज्जयं गच्छन् मार्ग एव देवलोकं अरिहंते कित्तइस्सं,चउवीसं पिकेवली||१|| गतः। जै०३०॥ उसभमजिअंच वंदे,संभवमभिणंदणं च सुमइंच। उज्जोयणाम न०(उद्योतनामन्) उद्योतनिबन्धनं नाम नामकर्मभेदे, पउमप्पहं सुपासं, जिणंच चंदप्पहं वंदे॥२॥ अणुसिणपयासरूवं, जियंगमुज्जोयएइ हुजोया। सुविहिं च पुप्फदंतं,सीअलसिजंस वासुपुजं च। जइ देवुत्तरविक्किय,जोइसखज्जोयमाइव्व / / 15 / / विमलमणंतं च जिणं,धम्म संतिं च वंदामि // 3 // इहोद्योतादुद्योतनामोदयेनजीवाङ्ग जन्तुशरीरमुद्योतत्वे उद्योतं करोति कथमित्याह। अनुष्णप्रकाशरूपमुष्णप्रकाशरूप हि यन्हिरप्युद्योतत इति कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमि जिणं च। तद्व्यवच्छेदार्थमनुष्णप्रकाशरूपमित्युक्तम्। आह क इवोद्योतोदयावंदामि रिट्ठनेमि, पासं तह वद्धमाणं च // 1 // जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्तीत्याह। यतिदेवोत्तरवैक्रियएवं मए अमिथुआ, रयमलापहीणजरमरणा। ज्योतिष्कखद्योतादय इव / तत्र यतयश्च साधवो देवाश्च शूरा यतिदेवाः चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु // 5|| यतिदेवैर्मूलशरीरापेक्षयोत्तरकालं क्रियमाणं वैक्रियं यतिदेवोत्तरवैक्रियं कित्तियवंदियमहिया, जे एलोगस्स उत्तमा सिद्धा। ज्योतिष्काश्चन्द्रग्रहनक्षत्रताराःखद्योताः प्रतीताः ततो यतिदेवोत्तरवैक्रिय आरुग्गबोहिलाभ, समाहिवरमुत्तमं दिंतु॥६| च ज्योति-ष्काश्च खद्योताश्च ते आदिर्येषां रत्नौषधी प्रभृतीनां ते चंदे सुनिम्मलयरा, आइचेसु अहियं पयासयरा। यतिदेवोत्तरवैक्रियज्योतिष्कखद्योतादयस्त इव / अत्र मकारो सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु // 7 // लाक्षणिकः / अयमर्थः यया यतिदेवोत्तरवैक्रियं चन्द्रग्रहादिज्योतिष्काः अस्यव्याख्या तल्लक्षणंचेदम्।"संहिताच पदं चैवपदार्थः पदविग्रहः / एव खद्योतरत्नौषधीप्रभृतयश्चानुष्णप्रकाशात्मकमुद्योतं विदधति तथा चालना प्रत्यवस्थानं, व्याख्या सूत्रस्यषविधाः तत्रास्खलितपदोचारणं | यदुदयाज्जन्तुशरीराण्यनुष्णप्रकाशरूपमातपमातन्वन्ति तदुद्योत नामेत्यर्थः / कर्म०। पं०सं०। प्रव०। श्रा०॥ संहिता सा च प्रतीता अधुना पदानि लो-कस्योद्योतकरात् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिन उज्जोयदुग न०(उद्योतद्विक) उद्योतातपलक्षणे नामकर्मप्रकृति युग्मे, इति / अधुना पदार्थः लोक्यते प्रणिना दृश्यते इति लोकः / अयं चेह कर्म०॥ तावत्पञ्चास्तिकायात्मको गृह्यते / तस्य लोकस्य उद्योतकरणशीला उज्जोयफुड त्रि०(उद्योतस्पृष्ट) प्रकाशसंयुते, उज्जोयफुडम्मितुदप्पणम्मि उद्योतकरास्तान् के वलालो के न तत्पूर्वकवचनदीपेन वा संजुज्जते जया देहो हेति ततो पडिबिंब छायावए भाससंजोगा, नि०चू० सर्वलोकप्रकाशकरणशीलानित्यर्थः / तस्माद् दुर्गतौ प्रपतन्तमात्मानं | 13 उ०॥ धारयतीतिधर्मः। उक्तंच! "दुर्गतिप्रसृतान् जन्तूनस्माद्धारयते ततः। उजोवित त्रि०(उद्योतित) उद्-द्युत्- णिच्- / क्त-। रत्नप्रदीपाधत्ते वै तान् शुभस्थाने, तस्माद्धर्म इति स्मृतः / / " तीर्यते दिभिर्दीप्ते, नि० चू० 5 उ०।।। संसारसागरोऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ उज्झअत्रि०(उज्झक) सद्विवेकशून्ये, "लित्ता तिव्वाभितावेणं उज्झआ तत्करणशीला धर्मतीर्थकरास्तान्। तथा रागद्वेषकषायोदयपरीषहोप असमाहिआ" सद्विवेकशून्या भिक्षा पात्रादित्यागात्परसर्गाऽष्ट प्रकारकर्मजेतृत्वाजिनास्तान् तथा अशोकाद्यष्टमहा- गृहभोजितयोद्देशकादिभोजित्वात्। सूत्र०१ श्रु०३ अ०।। प्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तस्तान् अर्हतः कीर्तयिष्यामि उज्झण न०(उज्झन) उज्झ्-ल्युट्- / बहिर्नयने, विशे०। परित्यागे, स्वनामभि स्तोष्ये चतुर्विशतिरितिसंख्या। अपिशब्दो भावतस्तदन्य- ओ० समुच्चयार्थः केवलज्ञानमेषां विद्यते इति केवलिनः तान् केवलिन इति उज्झणविहि पुं०(उज्झनविधि) परिष्ठापनविधौ, व्य० द्वि०७ उ०। पदार्थः / पदवि-ग्रहोऽपि यानि समासभाजि पदानि तेषु दर्शित एव। | उज्झणा स्त्री०(उज्झना) उज्झ० णि० युच् ! उत्सर्गे अवकिरणे, संप्रति चालनावसरस्तत्र तिष्ठतुतावत्सूत्रस्पर्शिकनियुक्तिरेयोच्यते। स्व- __ आव०४ अ०॥ स्थानत्वात् / उक्तं च " अक्खलियसंहियाइ-वक्खाणचउक्कए उज्झर पुं०(अवझर) पर्वततटादुदकस्याऽधःपतने, भ० ५श, दरिसियम्मि / मुत्तप्फासियनिनुत्ति, वित्थरत्थो इमो होई" आ० 7 उ०। निर्झरविशेषे, ज्ञा०५ अ० प्रवाहे च, नं०। जं०। म०वि० / ध। ईश्वरसिद्धिविषये कृतबहुश्रमे विद्वतेंदे, उद्योतकरस्तु उज्झररव पुं०(अवझररव) निर्झरशब्दे, ज्ञा०६ अ०॥ प्रमाणयति / भुवनहेतवः / प्रधानपरमाणवोऽदृष्टाः स्वकार्यो- उज्झरवण्णी स्त्री०(अवझरपणी) उदकपाते, दगवाते सीतभारा साय त्पत्तावतिशयवद्बुद्धिमन्तमधिष्ठातारमपेक्षन्ते स्थित्वा प्रवृत्तेस्तन्तु- उज्झरवण्णी भण्णति, नि०चू०५ उ०॥ तुर्यादिवदिति / / सम्म०॥ उज्झाअ पुं०(उपाध्याय) उप,अधि०इ० अण० / "ऊचोपे" उज्जोयणसूरि पुं०(उद्योतनसूरि) देवसूरिशिष्यनेमिचन्द्रशिष्येवर्द्ध | // 1 // 37 //