SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ उज्झाय 774 - अभिधानराजेन्द्रः - भाग 2 उज्झियय उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओचादेशौ वा | उज्झियथोवमाहार पुं०(उज्झितस्तोकाहार) उज्झितधर्मो स्तोकः भवतः। इति ऊत्वे संयोगादित्वावस्वः / पाठके,प्रा०॥ स्वल्प आहारो यस्य स उज्झितस्तोकाहारः / सप्तमपिण्डैउज्झिउं अव्य०(उज्झित्वा) परित्यज्येत्यर्थे, 'उज्झिउं वाले वेरस्स | षणाविषयकाभिग्रहधारके, / / आव० 3 अ०। आभागी भवन्ति" सूत्र०२ श्रु०२ अ०। उज्झियधम्मग त्रि०(उज्झितधर्मक) परित्यक्तजनधर्मके, 'अप्पेसिया उज्झिऊण अव्य०(उज्झित्वा) उज्झ त्वा इट् / परित्यज्येत्यर्थे, भोयणजाए बहु उज्झियधम्मए' आचा०१ श्रु०१अ०६उ०। 'अपसत्थं पणिहाणं उज्झिऊण समणेणं। द०८अ०। उज्झियधम्मा स्त्री०(उज्झितधर्मा) यत्परित्यागार्ह भोजन-जातमन्ये उज्झित्तए अव्य०(उज्झितुम्) सर्वस्यादेशविरतेस्त्यागतः परित्य- च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णतः सप्तभ्यां तुमित्यर्थे, उपा 02 अ०॥ "सीलवयगुणवेरमणपञ्चक्खाणपो- पिण्डैषणायाम, पंचा०१८ विव०। स्था०11०। सूत्र०। आ०चू० सहोववासाइंचालित्तए वा खोभित्तए खंमित्तए भंजित्तए वा उज्झित्तए" उज्झियधम्मिय त्रि०(उज्झितधर्मिक) उज्झितं परित्यागः स एव धर्मः ज्ञा०८अ० पर्यायो यस्यास्ति तदुज्झितधर्मिकम् / सप्तमपिण्डैषणापरि--शुद्धे / उज्झिय न०(उज्झित) परित्यागे,अनु०॥ उज्झ, कर्मणि० क्त०।रहिते, अणु०।। अह उज्झियधम्मिया पुव्वदेशे किर पुटवण्ह रजं जंतं अवरण्हे अष्ट० भिन्ने, भिणंति वा उज्झियंति वा एगट्ठमिति। आव० 4 अ०। परिद्वविजति साधुआगमणं च तंपि भक्ष्यणगतं वा देजा हत्थगं वा देखा चतुर्थ्यां वस्त्रपात्रादि प्रतिमायाम्॥ कप्पति जिणकप्पितस्स पंचविहिग्गहणंथेराणं सत्तविहिं एतासिं सत्तण्हं दवाइदव्वहीणा-हियं तु अमुगं च मे न घेत्तव्वं / पिंडेसणाणं केइ पढंति सत्तण्हं पाणेसणाणं एवं पणेए विचउत्थी अप्पलेवा दोहि विभावनिसिटुं, तमुज्झिउभट्ठणो महें। तिलोदगादी। आ०चू० 4 अ०॥ उज्झितं चतुर्दा। द्रव्यक्षेत्रकालभावोज्झितभेदात्तत्र द्रव्योज्झितं यथा उज्झियय पुं०(उज्झितक) विजयमित्रसार्थवाहस्य सुभद्रायां केनचिदगारिणा प्रतिज्ञातमियत्प्रमाणात् हीनाधिकं पात्रममुकं वा भाव्यामुत्पन्ने सुते, तद्वक्तव्यता दुःखविधाकानां द्वितीये ऽध्य-यने कमठकप्रतिग्रहादिकं पात्रं मया न गृहीतव्यं तदेव केनचिदुपनीतं ततः दर्शिता तद्यथाप्रागुक्तयुक्त्या द्वाभ्यामपि भावतो निसृष्टं तदेव भाषितमन-वभाषितं वा जइणं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स दीयमानं द्रव्योज्झितम्। अज्झयणस्स अयमढे पण्णत्ते दोच्चस्सणं भंते ! अज्झयणस्स क्षेत्रोज्झितमाह। दुहविवागाणं समजेणं जाव संपत्तेणं के अद्वे पण्णत्ते तएणं सुहम्मे अणगारे जंबू अणगारं एवं वयासी / एवं खलु जंबू तेणं कालेणं अमुगुब्भवं णधारे,उवणीयं तं च केणई तस्स / तेणं समएणं वाणियगामे णाम णयरे होत्था रिद्ध 3 तस्स णं जं तुज्झेतरहाई, सदेस बहुपत्तदेसे वा / / वाणियगामस्स उत्तरपुरच्छिमे दिसीमाए दुईप्पलासे णाणं उजाणे अमुकदेशोद्भवं पात्रंनधारयामि तदेवच केनचिदुपनीतं तदुभा-भ्यामपि होत्था। तत्थ णं दुईपलासे सुहम्मस्स जक्खस्स जक्खायतणे पूर्वोक्तहेतोः परित्यक्तं क्षेत्रोज्झितम्यता पात्रमुज्झेयु-र्भरतादयो भरतो होत्था। वण्णओ तत्थ णं वाणियगामे मित्ते णामं राया होत्था। नटः आदिशब्दाचारणादिपरिग्रहः स्वदेशंगताः सन्तो बहुपात्रदेशे वातदपि तत्थ णं मित्तस्स रण्णो सिरीणामं देवी होत्था। वण्णओ तत्थ क्षेत्रोज्झितम्। णं वाणियगामे कामज्झया णामं गणिया होत्था / अहीण जाव कालोज्झितमाह। सुरूवा वावत्तरिकलापंडिया चउसहिगणिया-गुणोववेया दगदोद्धिगाइ पुवे-काले जुग्गं तदन्नहिं उज्झे। एकू णतीसे विसे से रममाणी एकतीसरइगुणप्पहाणा होहिइ वएस्स काले, अजोग्गयमणागयं उज्झे / वत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेदोग्धिकं तुम्बकं दकस्य जलस्य यदिग्रयते तुम्बकं तदादिशब्दा-तत्र सीभासाविसारया सिंगारागारचारुवेसाइगीयरइगंधव्वणट्टकुतुम्बकादिकं च यत्पूर्वस्मिन् ग्रीष्मादौ काले योग्यं तदन्यस्मिन् सलासंगयगयभणियविहियविलासललियसंलावनिउणजुत्तोवर्षाकालादायुज्झेत् भविष्यति वा एष्यति काले ऽयोग्यमतोऽना-गतमेव वयारकुसला सुंदरथणजहणवयणकरचरणलावण्णविलायदुज्झेत् तदेतदुभयथापिकालोज्झितं ज्ञातव्यम्। सकलिया उसियधयासहस्सलंभा विदिण्णछत्तचामरवालवेभावोज्झितमाह / यणिकयाकणीरहप्पयाया होत्था। बहुणं गणियासहस्साणं लक्षूण अण्णमण्णे, पत्ते दो देइ अन्नस्स। आहेवचं पोरेवचं सामित्तं भट्ठित्तं महत्तरगत्तं आणाईसरसेणावचं करेमाणी पालेमाणी विहरइ। तत्थ णं वाणियग्गामे विजयमित्ते सो वि अनिच्छह ताई, भावुज्झिय एवमाईयं // णामं सत्थवाहे परिवसइ / अड्डे तस्स णं विजयस्स मित्तसुभलब्ध्वा अन्यान्यभिनवानि पात्राणि पुराणानि स गृही अन्यस्य हाणामं भारिया होत्था / अहीण तस्स णं विजयमित्तस्स कस्यचिद्ददाति अपि च तानि दीयमानानि अपि यदा नेच्छति तदा पुत्ते सुभद्दाए भारियाए अत्तए उज्झिए णामं दारए होत्था / एवमादिकं भावोज्झितं द्रष्टव्यम्। वृ०१ उ०। नि०चू०। स्था०। अहीण जाव सुरूवा तेणं कालेणं तेणं समएणं समणे उज्झियकप्प पुं०(उज्झितकल्प) उज्झितरूपे कल्पनीयेऽर्थे , भगवं जाव समोसो परिसा निग्गया राया विनिग्गया अंडगमुज्झियकप्पे, नयभूमि खणंति इहरहातिण्णि असज्झाइ- जहा कूणिओ निग्गओ धम्मो कहिओ परिसा राया यप्पमाणं अंडयं भिण्णंति वा उज्झियंति वा एगटुंतं च कप्पे वा उज्झियं पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ भूमीए जइ कप्येता कप्पं // आव०४ अ०। महावीरस्स जेटे अंतेवासी इंदभूइ जाव तेयलेसे छटुं छटेणं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy