________________ उज्जुववहार 770 - अभिधानराजेन्द्रः - भाग 2 उज्जुसुत्त एसो पयउपउंसो, जइ कहमवि मज्ज वइयरं रन्नो।" अन्यथा भणनयथार्थजल्पनमादिशब्दावश्चक क्रियादोषापेया पायडइ तओ अहुणा, हिय सव्वस्सो विणस्सामि।।३७।। सद्भावमैत्रीपरिग्रहस्तेषु सत्सु श्रावकस्येति भावः। अबोधेर्धर्माप्राप्तेबीज केणावि उवाएणं, ताएयं मारिमुत्तिचिंते। मूलकारणं परस्य मिथ्यादृष्टर्नियमेन निश्चयेन भववतीति शेषः / तथाहि पाहुडमप्पितुनिवइ-रायपासम्मि आसीणो॥३८॥ श्रावकमेतेषु वर्तमानमालोक्य वक्तारः संभवन्ति धिगस्तु जैनं शासनं यत् विजणं जाणित्तु इमो, सुमित्तंभवणम्मि जाइ मायाए। श्रावकस्य शिष्टजननिन्दितेऽलीकभाषाणादौ कुकर्मणि निवृत्तिापि पुच्छियकुसलोदंता, परुप्परं जाव अच्छति॥३६॥ दृश्यते इति निन्दाकरणादमी प्राणिनो जन्म कोटिष्वपि बोधिं न ताव सुमित्तणुत्तं, सुमित्तवरमित्त कइवयदिणाणि। प्राप्नुवंतीत्यबोधिबीजमिदमुच्यते। ततश्चाबोधिबीजादवपरिवृद्धिर्भवति मा मं जाणा विजसु, रन्नो तेणावि पडिवन्नं / / 40 तन्निन्दाकारिणस्तन्निमित्तभूतस्य श्रावकस्यापि यदवाचि / अण्णदिणे वसुमित्तो, रहम्मि विन्नवइनरवयं एवं। शासनस्योपघातोयोऽनाभोगेनापि वर्ततेस तन्मिथ्यात्वहेतुत्वादन्येषा परदोसग्गहणं जइ वि देवक्षुत्ततसुपुरिसाणं / / 41 / / प्राणिनामिति / / 1 / / बध्नात्यपि तदेवालं, परं संसारकारणम् / विपाक तहवि हुगुरुअववाओ, पहुणो मा होउ इय पयंपेमि। दारुणं घोरं, सर्वानर्थविवर्द्धनमिति। ततस्तस्मात्कारणादुदयाद्भावे ऋजु एसो उह जामाऊ, अम्ह पुरे विज्जडुंबसुओ।॥४२॥ व्यवहारी प्रगुणव्यवहारवान् प्रकृतो भावश्रावक इति / उक्तमृजुव्यवहार तं सोऊण विसन्नो, करालकूलिसाहओव्व नरनाहो। इति चतुर्थं भावश्रावकलक्षणम्। ध०२०॥ तं वुत्तंतं सव्वं, सुबुद्धिसचिवस्ससाहेइ॥४३॥ उज्जसंधिसंखेडय-पुं०(ऋजुसन्धिसंखेटक) सरले गन्तव्य दिग्विभागे, सोपडिभणेइ जइ देव, एवमेयं तओ गुरुअयसो। "मग्गाउ उज्जुसंधि, संखेड्यं पवेदेइ / उजुसंधिसंखेडया वा सगडमम्म ववहारयारहाणं,जमिमादिवेसु तुह नयरी।।४४|| सहसा निवो विजपइ, जा पडहवइन हुइमं लाए। पवेदेइ, नि० चू०१३ उ०। तो पच्छन्नं एयं वा वायसुमंति तम्हत्ति॥४५|| उज्जुसुत्त (य)-पुं०(ऋजुसूत्र) अतीतानागताभ्युपगमकुटिलता-परिहारेण आमंति मंतिणुत्ते, रहम्मि पुट्ठा निवेश नियधूया। ऋज्वकुटिलं वर्तमानकालभावि वस्तु सूत्रयतिगमयति अभ्युपगच्छतीति किं अकुलीणवियारो सव्वविओ को विते पइणा // 46 // ऋजुसूत्रः। अतीतानागतयोर्विनाशानुत्पत्ति-भ्यामभ्युपगमश्च कुटिल इति साभणइ अविकलंको, ससिणो किर अस्थि न उण मह पइणो। भावः / ऋज्वक्र श्रुतमस्ये मि ऋजुश्रुतः / शेषज्ञानैमुख्यतया केवलगुणमयसुत्ती, पडुच्चपरगुज्झरक्खट्ठा / / 47 / / तथाविधपरोपकारसाधनश्रुतज्ञानमेवैकमित्यर्थः / उक्तं च, सुयनाणे नियपच्चइ नरेहिं इत्तो पिच्छणय पिच्छणमिसेण। अणिउत्तं, केवले वयणंतरं / / अप्पणा य परेसिंच, जम्हा तं परिभावग", सचिवेण लहु सुमित्तो, संझासमयम्मि बाहिरओ॥४८|| मिति स्वनामख्याते सप्तानां मूलनयानां चतुर्थे नये, अनु०। प्र०ा द्राग० पुन्नभरपेरिएणं, तेण वि नियवेसमप्पउं तइया। स्थल। सूत्र०ा अष्ट०|| अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति पर्यायास्तु पढ़विओ वसुमित्तो, सुबुद्धिपुरिसेहि सो निहिओ॥४६।। क्षणध्वंसिनः प्रधानतया दर्शयतीति / उदाहरन्ति- यथा सुखविवर्तः तं नाउं ति निवो कह, मह दुहिया होहि जाव झूरेइ। संप्रत्यस्तीत्यादिरिति। अनेन हि वाक्येन क्षणस्थायि सुखाख्यं पर्यायमात्र साताव तत्थ आगंतु पुच्छिए किं इमं ताय॥५०|| प्राधान्येनापि दर्श्यते। तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्पयति। तुह वेहव्वकरोह, वच्छे पावुत्ति जंपिए रन्ना। आदिशब्दाद् दुःखपर्यायोऽधुनास्तीत्यादिकं प्रकृतनयनिदर्शनमसा भणइ तुज्झ जामा-उगो गिहे चिट्ठए ताय // 51 // भ्यूहनीयम्। तं आयन्नियरन्ना, रहम्मि पुट्ठो पयंपइ सुमित्तो। अस्य निरुक्तिगर्भमतम्। मब्भत्थमणो सव्वं, तं वसुमित्तस्स बुत्तंतं // 52 / / पचुप्पन्नग्गाही, उज्जुसुओ णयविही मुणेअव्वो। ता चिंतई नरिंदो, मित्तीभावत्तणं इमस्स अहो। अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति परकीयस्य गम्मच्छरभीरुत्त, महो अहो धम्मसुधिरतं / / 53 / / स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्वादिति / अपरं च भिन्नइय चिंतिओ चमक्किय-मणो निवो कहइ मंतिपउराण। लिङ्गैभिन्नवचनैश्वशब्दैरेकमपिवस्त्वभिधीयतइतिप्रतिजानीते यथा तटः सब्भावरुइरमित्ति, जुत्तं वित्तं सुमित्तस्स // 54|| तटी तटमित्यादि / यथा गुरुर्गुरव इत्यादि तथा इन्द्रातयणु सुमित्तेणं तहिं, पियरो आणाविया पहिडेण / देमिस्थापनादिभेदात्प्रतिपद्यते वक्ष्यमाणनयस्त्वतिविशुद्धात्या नयरिपवेसो रन्ना, कराविओ गुरु विभूईए॥५५॥ लिङ्गवचनभेदाद्वस्तुभेदं प्रतिपत्स्यते / नामस्थापना द्रव्याणि च जायायवं ससुद्धी, स परेसि सुहाणकारको जाओ। नाभ्युपगमिष्यतीति भावः। इत्युक्त ऋजुसूत्रः अनु०। पडिवज्जियपव्व्जो, कमासुमित्तो गओ सुगई।५६।। एतदेव विस्तरेणाह मित्ती भावविरहिओ, अहिओ सपरेसि सययवसुमित्तो। उज्जुसुयं नाणमुजु-सुयमस्स सो यमुज्जुसुओ। मरिऊण गओ नरए, भमिही संसारमइघोरं / / 57 / / सूचयइ वा जमुजु, वत्थु तेणु त्ति सुत्तेत्ति / / एवं सुमित्रस्य समस्त सर्व-संदेहमित्रस्य निशम्य वृत्तम्। ऋजुश्रुतं ज्ञानं बोधरूपं ततश्च ऋज्ववक्रं श्रुतमस्य सोऽयमृजुश्रुतः। वा भव्या जना दुस्कलनालवित्र्या सद्भावमैत्र्यां भृशमाद्रियध्वम् / / 58||| अथवा ऋज्ववक्रं वस्तुसूचयतीतिऋजुसूत्र इति। कथंपुनरेतदभ्युपगतस्य इति सुमित्र कथा // वस्तुनोऽवक्रत्वमित्याहइत्युक्त ऋजुव्यवहारे सद्भाव मैत्रीलक्ष्णश्चतुर्थो भेदस्तदुक्तो निरुदितं पचुप्पन्नं संयम-मुप्पन्नं जंच जस्स पत्तेयं / चतुर्विधमप्यूजुव्यवहारस्वरूपम्। तं ऋजुतदेव तस्स, त्थि उ वक्कमन्नं निजमसंतं / / सांप्रतमस्यैव विपर्यये दोषदर्शनपूर्वकं विधेयतामाह यत्सांप्रतमुत्पन्नं वर्तमानकालीनं वस्तु यच्च यस्य प्रत्येकमात्मीयं अन्नह भणणाईसु, अबोहिवीयं परस्स नियमेण। तदेतदुभयस्वरूपं वस्तु प्रत्युत्पन्नमुच्यते तदेवासौ नयः तत्तो भवपरिवड्डी, तं होञ्जा उज्जुववहारं / / 46il प्रतिपद्यते तदेव वर्तमानमात्मीयं च वस्तु तस्य ऋजुसूत्रनय