SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ उजुगा 767- अभिधानराजेन्द्रः - भाग 2 उजुवबहार जुगत्यैव निवर्तने च भवन्ति / ध० 2 अधि०॥ यस्मामेका सो उजुमति भन्नति / आ० चू० 1 अ० / ऋजुतयस्तु सर्वतः दिशमभिगृह्योपाश्रयान्निर्गतः प्राञ्जलिनैव यथासमश्रेणिव्यवस्थितः, सार्द्धद्व्यङ्गुलाधिके मनुष्यक्षेत्रे स्थितानां सञ्ज्ञिपञ्चेन्द्रियाणां मनोगतं गृहपङ्क्तौ भिक्षां परिभ्रमन तावद्याति यावत्पंक्तौ च रमगृहं ततो जानन्ति / कल्प० / प्रव०। (अस्य शेयविषयमानं मणपज्जव शब्दे) भिक्षामगृहन्नेव अपर्याप्तेऽपि प्राञ्जलिर्यवगत्या प्रतिनिवर्तते सा ऋज्वी। मार्गप्रवृत्तबुद्धौ च। "तवोगुण पहाणस्स उज्जुमइखंति संजमारस्स", दश० ग०१०। 4 अ०। उज्जुजबु-पुं०(ऋजुजड) ऋतवोऽशठास्ते च तेजडाश्च विशिष्टो-| उज्जुमउयपीवरपुट्ठसंहयंगुलि-त्रि० (ऋजुमृदुकपीवरपुष्ट- संहताङ्गुलि) हावैकल्येननोक्तमात्रग्राहिण ऋजुजडाः / पंचा०१६ अ० शिक्षाग्रहण- | ऋजवोऽवक्रा मृदवोऽकठिनाः पीवराः अकृशाः पुष्टा मांसलसः संहताः तत्परतया ऋजुषुदुष्प्रतिपाद्यतया मूर्खेषु प्रथमतीर्थकृत्साधुषु, पुरिमा | सुश्लिष्टाः अङ्कलयो यस्सस तथा। स्वलक्षणयुक्ताङ्गुलिके, जी०३ प्रति। उज्जुजडाओ वक्क जड्डा य पच्छिमा, उत्त०२६ अ०1 (एषां स्वरूपं | उजुया--स्त्री०(ऋजुता) निकृतिपरेऽपि मायापरित्यागे, द्वा। नटदृष्टान्तेन कप्प शब्दे दर्शयिष्यते)। उज्जुयार-त्रि०(ऋजुचार) अकौटिल्येन प्रवर्तमाने यथोपदेशं यः प्रवर्तते उजुत्त-त्रि०(उद्युक्त) उद्युक्ता उद्यमवति, संस्था०। उद्यते, आव०३ | नतु पुनर्वक्रतयाऽऽचार्यादिवचनं विलोमयति प्रतिकूलयति, "जच्चण्णिए अ०।सावधाने, "तम्हा चंदगविजं सकारणं उज्जुएण पुरिसेण", आतु०॥ | चेव सुउज्जुयारे", सूत्र०१ श्रु०५ अ०। उद्यमपरे, विशेअप्रमादिनि, नं०ा गला सूत्रार्थतदुभयग्रहणे अपरितान्ते, | उज्जुवालिया-स्त्री०(ऋजुपालिका) स्वनाभख्याते नदी विशेषे, सा पं०चूला उपयुक्ते, व्य० प्र०१ उ०। जृम्भिकग्रामनगरस्य बहिर्वहति यस्यास्तीरे भगवतो वीरस्य केवलज्ञानउज्जुदंसि (ण) पुं०(ऋजुदर्शिन्) ऋजुर्मोक्षं प्रति ऋजुत्वात् संयमस्तं मुत्पन्नम्। कल्प०॥ पश्यन्त्युपादेयतयेति ऋजुदर्शिनः / संयमप्रतिबुद्धे, "णिग्गंथा उजुववहार- पुं०(ऋजुव्यवहार) ऋजु प्रगुणं व्यवहरणमृजु व्यवहारः / उज्जुदंसिणो", दश०३ अ० एकविंशतिभावश्रावकगुणानां चतुर्थे गुणे / अधुना ऋजुट्यवहारीति उजुधम्मकरणहसण-न०(ऋजुधर्मकरणहसन) ऋजूनामव्यु चतुर्थभावकलक्षणं यथा। त्पन्नबुद्धिनां धर्मकरणेस्बुऱ्यानुसारेण कुशलानुष्ठानासेवने हसनमुपहासः उजुववहारो चउहा, जहत्थभणणं अवंचगाकिरिआ। ऋजुधर्मकरणहसनम् ।अव्युत्पन्नमतीनां धर्मानुष्ठाने प्रवृत्तानाम् हुंतावायपगासण, मित्तीभावो असन्मावो।। धूर्तविडम्बिनः खल्वेत इत्यादि रूपे उपहासे, एतल्लोकविरुद्धत्वात्याज्यम्। बहवो ह्यव्युत्पन्ना एव लोकस्तेच तद्धर्माचारहसने सति विरुद्धा ऋजु प्रगुणं व्यवहरणं ऋजुय्यवहारः / स चतुर्दा यथार्थभणनमएवं भवन्तिा पंचा०२ विव०। विसंवादिवादिवचनम् 1 अवञ्चका पराव्यसनहेतु क्रियामनोवाकायव्या पाररूपा 2 (हूतावायपगासण्णत्ति) हुंतत्ति प्राकृतशैल्या भाविनोशुद्धउज्जपण्ण- पुं०(ऋजुप्राज्ञ) ऋजुवश्च प्राज्ञाश्च ऋजुप्राज्ञाः शिक्षाग्रहणतत्परेषु, प्रकृष्टबुद्धिषु च, ! मध्यमतीर्थकृत्साधुषु, "मज्झिमा व्यवहारकृतो येऽपायास्तेषां प्रकाशनं प्रकटनं करोति भद्र ! मा कृथाः उज्जुपण्णाओ, तेण धम्मे दुहा कए",उत्त०२६ अ० (नटप्रेक्षादर्शने तेषां पापानिचौर्यादीनि इह परत्र चानर्थकारिणीत्याश्रितं शिक्षयति 3 मैत्रीभावः स्वरूपविवेकः कप्प शब्दे) अकुटिलमतौ, तिला उज्जुपपणे मणुव्विग्गे, सद्भावो निष्कपटतायाः 4 / ध०२ अधि० / इत्युक्त ऋजुव्यवहारे अवक्खित्तेण चेयसा, दश०५ अ०।। यथार्थभणनस्वरूपःप्रथमो भेदः। संप्रति द्वितीयं भेदमाह / (अवंचिगाउजुभाव-पुं०(ऋजुभाव) सरलत्वे, से उज्जुभावंपडिवजसंजए, णिव्वाणमग्गं किरियत्ति) "अवञ्चिका पराव्यसनहेतुः क्रिया मनोवाक्कायव्यापाररूपा विरए उवेइ, // उत्त०२१ अ०॥ तत्र द्वितीय-मृजुव्यवहारलक्षणम् उक्तंचतप्पडिरूव गविहिणा, उलापलाई उज्जुभावासेवण-न०(ऋजुभावासेवन) 6 त०। कौटिल्पत्यागरूपस्य हिऊण मन्भहियं / दितो लिंतो वि परं, नववए सुद्धधम्मत्थी" ||1|| वंचणकिरियाइइह पि केवलं पावमेव पिच्छतो। तत्तो हरिनन्दी इव, नियत्तए ऋजुभावस्यानुष्ठाने, तच ऋजुभावासे वनमिति / ऋजुभावस्य सव्यहासु मई 2, इति कः पुनरयं हरिनन्दी तत्कथोच्यते। कौटिल्यत्यागरूपस्यासेवनमनुष्ठानं देशकेनैव कार्य्यमेवं हि तस्मिन् / अविप्रतारणकारिणि, संभाविते / स हि शिष्यस्तदुपदेशान्न कुतोऽपि उद्येणिपुरवरीए, वहिया वणवीहिया इ ववहरइ। हरिनंदि वणी दारिह-रुद्ददंदोलि दुम विहगो / / 1 / / दूरवार्तः स्यादिति। ध०१ अधि०। आसन्नसंनिवेसा उ, अन्नया आगया वणे तस्स। उजु (रिउ) मइ-स्त्री०(ऋजुमति) "रिजुसामन्नं तम्मतगाहिणी रिज्जुमइ आहीरी ववहरिउं, एगा घयमाइ चित्तूण // 2 // मणोनाणं / पायं विसेसविमुहं घडमित्तं चिंतियं सुणइ", पा०। आ० चू०। विकिणिउं किणिउं वा, लोणतिल्लाइसापयं पेइ। मननं मतिः संवेदन मित्यर्थः ऋज्वी सामान्यग्राहिणी मतिर्ऋजुमतिः / / सिद्धिविसिटू रूवग, दुग्गस्स कप्पासमप्पेसु // 3 // भ० आ० म०प्र० सामान्यग्राहिण्यां मतौ, नं०। सा च घटोऽनेन चिन्तित सो य समग्यो समए, तम्मि य तो तोलिउंदुवे वारे। इत्यध्यसायनिबन्धना मनोद्रव्यपरिच्छितिरिति / भ० कर्म० / इगरूवगस्स अप्पइ, सा मुद्धा बंधए गिठि।।४।। अर्द्धतृतीयोच्छ्याङ्गुलन्यूनमनुष्यक्षेत्र-वर्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्य तं तह दर्दु सिट्ठी, विचिंतए परपवंचणानिउणो। प्रत्यक्षीकरणहेतुमनः पर्याय ज्ञानभेदे। ग०१ अधि०। सामानयघटादि अन्ज मए अजिणिओ, अकिलेसं रूवगो एगो।। 5|| वस्तुमात्रचिन्तनप्रवृत्तं मनः परिणामग्राहि किञ्चितदविशुद्धतरम तृतीया इय चिंतिउं विसज्जइ, इमा अणुद्युतमुज्जयं सव्यो। कुलहीन मनुष्यक्षेत्र विषयं ज्ञानमृजुमतिः लधिभेदः। प्रव०॥ इत्तो नवणिनिमित्तं, पत्तो सगेहिणी तत्थ / / 6 / / *ऋजुमति-त्रि० ऋज्वी मतिर्यस्यासावृजुमतितिः ऋजुमतिलब्धिप्राप्ते सा चवणिं उवणेउं, भणिया घयखंडसामिय मईणि। भ०। उजुमती नाम मणोगतं भावं पडुच्च सामत्थतेमग्गाहिणी मती जस्स | एयाई गिण्ह सिग्धं, करेसुतं घेउरे पउरे।।७।।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy