________________ उजाणजत्ता 766 - अभिधानराजेन्द्रः - भाग 2 उजुगा उज्जाणजत्ता-स्त्री०(उद्यानयात्रा) उद्यानगमने, ज्ञा०१०। *उद्योत-पुं० उद्योतयतीत्युद्योतः पचादित्वाद् च / आर्षत्वादुञ्जति उज्जाणसठिय-त्रि०(उद्यानसंस्थित) उद्यानाकृती, ता उजाणसंसंठिताणं| प्रकाशे, "भजापइ सीउण्हं तसुउज्जुच्छायातवे चेव / उत्त 1 अ०। ताव क्खेत्ते, चन्द्र०२ पाहु०। उज्जुआयया-स्त्री०(ऋज्वायता) ऋज्वी सरलासा चासावायता च दीर्घा उज्जाणसिर-न०(उद्यानशिरस्) उट्टकमस्तके, "तत्थ मंदा विसीयंति ऋज्वायता। श्रेणि (प्रदेशपंक्ति) भेदे, स्था० 7 ठा०। यया जीवदया उजाणंसि जरग्गवा, सूत्र०१ श्रु०२ अ०। ऊर्ध्वलोकादेरधोलोकादौ ऋजुतया यान्तीति / भ० 25 श०३ उ०। उज्जाणियलेण-न०(औद्यानिकलयन) उद्यानजगतजनानामुप-| उखुकड-त्रि०(ऋजुकृत) ऋजु मायाविरहितं कृतमनुष्ठितमस्यनिकारकगृहे, नगरप्रवेशगृहे च / भ०१४ श०१ उ०। मायितपोधर्मयुक्ते, "अकिंचणा उज्जुकडा निरामिसा परिग्गहारंभउज्जाणिया-स्त्री०(उद्यानिका) वस्त्राभरणादिखमलंकृतविग्रहाणां| नियतदोसा।" उत्त०१४ अ० सन्निहितासनाद्याहारमदनोत्सवादिषु कीडार्थमुद्याने गमने, अनुग] *ऋजुकृत्-त्रि०ऋजुरकुटिलसंयमदुष्प्रणिहितमनोवाझायनिरोधः "उजाणे उज्जाणियाए गया" आ० म० द्वि०। सर्वसत्वसंरक्षणप्रवृत्तत्वायैकरूपः सर्वत्राकुटिलगतिरिति। यावत् / यदि उज्जाबल-न०(ऊर्जाबल) प्रभूततरभाषणेऽपि प्रवर्धमानबले, 1 व्य० वा मोक्षस्थानगमनर्जुश्रेणिप्रतिपत्तिः सर्वसञ्चारसंयमात्कारणे कार्योपचार उज्जालण-न०(उज्जवालन) उद् ज्वल् ल्युट् / 'अर्द्धविध्मातस्यानेः कृत्वा संयम एव सप्तदशप्रकार ऋजुस्तकरोतीति ऋजुकृत् ऋजुकारिणी, सकृदिन्धनक्षेपेण ज्वालने', दश०५ अ०। अशेषसंयमानुष्ठायिनि संपूर्णानगारे, "जहा अणगारे उज्जुकडे उज्जालिय-अव्य०(उज्ज्वाल्य) अर्ध विध्मातं सकृदिन्धनप्रक्षेपे ण णिपायपडिवण्णे" आचा०१ श्रु०१अ० उ० ज्वालयित्वेत्यर्थे, दश०५ अ०| उज्जुग (य) न०(ऋजुक) दृष्टिवादस्य अष्टाशीतिसूत्रेषु प्रथमसूत्रे, सम०। उज्जालेत्ता अव्य०(उज्जवाल्य) उज्जवालनं कृत्वेत्यर्थे, “उज्जालेत्ता पज्जालेत्ता *ऋजुग-त्रि० ऋजु यथातथा गच्छतिगम्ड०। सरलव्यवहारिणि, वाणे, कायं आयावेजा" आचा०१ श्रु०७ अ०३ उ०! पुं०वाच०।मायारहिते, पिं। सरले, उपा० 10 // सूत्र०ा ज्ञा०ा आचा०॥ उजिंत-पुं०(उज्जयन्त) गिरिनारननामके पर्वतविशेषे, पंचा०२० विव०॥ अवक्रे, तंला "उज्जुयभूयस्स धम्मो सुद्धस्स चिट्ठइ।' आचा०१ श्रु०१ "उजिंतए चेव पवंदिया उ सुर8, आव० 4 अ० यत्र, उज्जिंतसेलसिहरे अ०1"से हु समणे सुयधारए उज्जुए संजए।" प्रश्न०५ द्वा० / संस्फुटे, पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं अरिष्टनेमिः सिद्धः", कल्प। आ० तिविहे ते गच्छम्मि उज्जुयवाउलणसाहणा चेव०। ऋजुसंस्फुटमेव म०प्र०। (तद्वर्णनं उज्जयंत शब्दे उक्तम्) व्यावृतसाधना व्यावृतक्रिया कथनं कर्तव्यम् 1 व्य० प्र०१ उ०। जी०। उजिंभ-पुं०(उज्जृम्भ) उद् भिघञ्। विकाशे, स्फुटने, उद्गता जृम्भा उज्जुयसमसंहियजच्चतणुकसिणनिद्धआए अलडहरोमराई', ऋजुका न यस्मात् प्रा०व० मुखविकाशनभेदे, कर्तरि अच् / प्रकाशान्यिते वक्रा समाना न क्वाप्युद्दन्तुरा संहिता संतता नत्वपान्तराले व्यवच्छिन्ना उज्जृम्भावति, वाच०। सुजाता सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा अत एव जात्या प्रधाना उज्जृ-त्रि०(ऋजु) अर्जयति गुणान् अर्ज कु नि० ऋजादेशः। ''उदृत्वादी' तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा कृष्णमपि किंचित् निर्दीप्तिकं 1811 / 6 / अनेनादेर्ऋत उत्वम् प्रा। प्रगुणे, सूत्र०२ श्रु०। अवक्रे, औ०। भवति तत आह स्निग्धा आदेया दर्शनपथमुपगता सती उपदेया सुभगा सूत्र० स्था०। "तं मम्मे उज्जुपाक्त्तिा ओहं तरति दुत्तरं", अजु प्रगुणं इति भावः / एतदेव विशेषणद्वारेण समर्थयते / लटहा सलवणिमा अत यथाऽवस्थितपदार्थस्वरूपनिरूपणद्वारेणावक्रम्। सूत्र०१ श्रु०११ अ०। आदेया तथा सुकुमारा अकठिना / तत्राकठिनमपि किश्चित् रागद्वेषवक्रत्ववर्जिते, स्था०४ ठा०। अविपरीतस्वभावे, स्था० 2 ठा०। कर्क शस्पर्श भवति तत आह मृद्धी अत एव रमणीया रम्या कौटिल्यरहिते, आचा०१ श्रु०१ अ०। प्रज्ञा०। सरले, ज०२ वक्ष०।। रोमराजिस्तनूरुहपतिर्येषां ते ऋजुकसमसंहितजात्यतनुकृष्णा औ०। अव्युत्पन्नबुद्धौ, पंचा। संयमे, सूत्र०२ श्रु०१ अ० मायारहिते | सुगन्धादेयलटह -सुकुमारमृदुरमणीयरोमराजयः।। जी०३ प्रति। संयमवति, दश० 5 अ० अमायाविनि, नि० चू०१ उ०। "धम्मविदुति | उज्जुग(य) भूय-त्रि०(ऋजुकभूत) सरलीभूते, सोहि उज्जुयभूयस्सधम्मो उज्जु आवट्टे", ऋजोनिदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानाद-] सुद्धस्स चिट्ठइ। उत्त० विलरूपे लयनसूक्ष्म भेदे॥ कल्प०॥ कुटिलः यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वाऋजुः सर्वो पाधिशुद्धोऽवक्र | उजुग (य) या-स्त्री०(ऋजुकता) ऋजुकभावे, कर्मणि-वा-तल०। इति। आचा०१ श्रु०२ अ० "उवेहमाणो सद्दरूवेसु उज्जुमाराभिसंकी, | अमायिनो भावे कर्मणि च / स्था० 3 ठा०। शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः अकुर्वन् ऋजुर्भवति यतिर्भवति | उजुगा (या) स्त्री०(ऋज्वी) ऋजु स्त्रियां वाडी।आर्जववत्या स्त्रियाम, यतिरेव परमार्थत ऋजुःपरस्त्वन्यथाभूतस्त्र्यादिपदार्थान्यथाग्रह-1 वाच०॥ माया भगिणी धूया मेहावी उज्जुयाय आणतीय, ऋजुकामकुदिलाणाद्वक्रः / आचा०१ श्रु०२ अ०।पियधम्मो दढधम्मो संविग्गो जिइंदिओ| ___ माज्ञप्ताम् / व्य० द्वि०७ उ०। अष्टसु गोचरभूमिषु प्रथमगोचरभूमौ, उल्लू' आ० म० द्वि०ा मार्गभेदे, ऋजुरादावन्तेऽपि ऋजुः प्रतिभाति | उज्जुग्गआदिओ चेवबहिरंतो उजुगं जातितो राउ स णिदृइ / / पं० व०। तत्वतोऽपि ऋजुरेवेति तत्कल्पे पुरुषभेदे यः पूर्वापरकालापेक्षया ऋज्वी स्ववसतेजुमार्गेण सभश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षाग्रहणेन अन्तस्तत्वबहिस्तत्वापेक्षया वेति। स्थ०३ठा०वसुदेवपुत्रभेदे, पुं० वाच०|| पङ्क्ति समापनेततो द्वितीयपंक्तो पर्याप्तेऽपि भिक्षाग्रहणेन ऋ -