________________ उच्छादणया 763 - अभिधानराजेन्द्रः - भाग 2 उज्जममाण च्छेदने, अंगाणं संभुत्तराणं घाताए वाहाए उच्छादणयाए", भ०१५ ध०] १पाहु० / सू० प्र०ा शरीरसंस्कारं प्रति निस्पृहत्वात्यक्तशरीरकल्पे तादृशे १उ01 | मुनौ, ज्ञा० 1 अ० / औ० / भ० / नि० / 'घोरतवस्सी घोरबंभयारी उच्छायणा-स्त्री ०(उच्छादना) जातेरपि व्यवच्छेदने, ज्ञा० 18 अग| उच्छूढसरीरे संखित्तविउलतेयलेस्से।" वि०१०। उच्छाय-पुं०(उच्छ्राय) उद् श्रि करणे अच् प्रञ् वा / उत्सेधे, स्था० उच्छूट सरीरगि (घ)र-त्रि०(उच्ढशरीरगृह) उच्छूटत्यक्तंशरीरगृहं यैस्ते ७ठा०। उच्छूटशरीरगृहाः। शरीरगृहयोनिःस्पृहत्यात्त्यक्तपरिकर्मसु, संस्था०। उच्छार-धा०(आक्रम) भ्वा० आत्म० आक्रमणे, "आक्रमेरोहावो- उच्छूर धा० तुट भेदे तुदा० कुटा० पर० सेट् / तुडेस्तोड तुट्ट खुट्ट च्छारच्छन्दाः"| |५|आक्रमेरेते आदेशा भवन्ति। उच्छारइ खडोक्खडोल्लकणिल्लुकल्लुकोच्छराः।४।१६। इत्येनन सूत्रेण आक्रामति (ते) (केवलस्तु परस्मैपदी) प्रा०॥ तुडेरुच्छूरादेशः। उच्छूरइ तुटति। प्रा०) उच्छाह-पं०(उत्साह) उदसह घञ्। "वोत्साहे थो हश्चरः" |8|| सचन्द्र (ण) त्रि० उच्छेदिनी नाशके दा०२१ दा०। उत्साह शब्दे संयुक्तस्यथो वा भवति, "तत्सन्नियोगेच हस्य रः। उत्थारो उच्छेद (य) पुं०(उच्छेद) उद् छिद्भावेघञ्। उत्प्राबल्येन छेदो विनाशः। रच्छाहो,"थाऽभावे।"हस्वात् थ्यश्चत्सप्सामनिश्चले"||२।२१॥ एकान्तोछेदे, निरन्वये नाशे, दश०१ अ०। आ० म० द्वि० "उच्छेओ इतित्सभागस्यच्छः।"अनुत्साहोत्सन्नेत्सच्छे"८/१।११४॥ इत्यत्र | सुत्तत्था ण ववच्छेउत्ति वुत्त भवति। नि० चू०१ उ०। उत्साहपर्युदासात् च्छपरस्यादेरुत ऊत्वं न। प्रा०। पराक्रमे, जोगोत्ति उच्छेच-पुं०(उत्क्षेप) यत्र पतितुमारब्धंतत्राऽन्यस्येष्टकादेः संस्थापने, व्य० वा विरियं ति वा सामत्थं तिवा परक्कमंति वा उच्छाहोति वा एगट्ठा। आ० द्वि०४ उ० चू०१ अ०। पं० सं०। आ० म०। वीयें , सम० / श्रवणादिविषये उच्छोभ-न०(उत्क्षाभ)उत्प्राबल्येन गता शोभा सौभाग्यं सर्वजनवल्लभता उत्कलिकाविशेष, चं०२०पा० उद्यमे, सू०प्र०२० पा०। अध्यवसाये, यस्मात्तदुच्छोभम् / / पैशुन्ये कर्णजपत्वे, "इहरा सयरुवघाओ कर्तव्यकृत्ये, स्थिरतरे प्रयत्ने, कल्याणे, श० रत्ना० / सूत्रे, मेदि० उच्छोभाइहिं अंतणो लहुया। दर्श०॥ कार्यारम्भेषु संरम्भःस्थेयानुत्साह उच्यते सा०द० उक्तलक्षणेवीररस्य उच्छोलंत-त्रि०(उच्छोलत् ) उन्मूलयति, रा० सकृत्पादादेः प्रक्षालनं स्थायिभावे च / वाच०। कुर्वति च। "उच्छोलतं वी पधावंतं वा साइजई नि० चू०१७ उ०। उच्छाहिय-त्रि०(उत्साहित) त्वमेवाऽस्य कार्यस्य करणे समर्थ | उच्छोलण-न०(उच्छोलन) सकृदुदकेन क्षालने आचा०, एक्कसिं इत्येवमुत्कर्षिते, पिं०। उच्छोलणा, नि० चू०२ उ०। मुखनयनकक्षाहस्तपादानां प्रक्षालने, व्यः उच्छिंपग-पुं०(अवच्छिम्पक) चौरविशेष, प्रश्न०। 3 द्वा०। द्वि०७ उ०। अयतनया शीतोदकादीनां हस्तपादादिप्रक्षालने, "उच्छोण. उच्छिपण-न०(उत्क्षेपण)जलमध्यान्मत्स्यादीनामाकर्षण, प्रश्न०२ द्वा०। उच्छिण्ण-त्रि०(उच्छिन) उद् छिद् निर्मष्टसत्ताके, स्था० 5 ठा०। च ककंचतं विजं परियाणिया' सूत्र 1 श्रु०६ अ०। (उच्छोलनाऽप्यत्र)। उच्छिण्णसामिय-त्रि०(उच्छिन्नस्वामिक) निःसत्तीभूतप्रभुषु / उच्छोलणापहोय-त्रि०(उच्छोलनाप्रधौत) उच्छोलनेन प्रभूतजलउच्छिण्णसामियाई वा उच्छिण्णसेउपाई वा उच्छिण्णगोत्तागाराई वा | क्षालनक्रियया धौता धौतगात्रा ये ते तथा / प्रचुरजलेन धौतशरीरेषु, धनानि। भ०३ श०७ उ०॥ औ०। उच्छिय-त्रि०(उच्छ्रित) उद् श्रि कतरिक्त। उन्नते, संजाते, समुन्नद्धे, उच्छोलनापहोइ-त्रि०(उच्छोलनाप्रधाविन्)उच्छोलनयोद कायतनया प्रवृद्धे। मेदि० वाच० ऊर्वीकृते , औ०। प्रकर्षेण धावति पादादिशुद्धिं करोति यःस तथा। अयतनया प्रभूतजलेन इच्छु-पुं०(इक्षु) इष्यते ऽसौ माधुर्यात् इष् कसु। प्रवासीक्षौ / 8 / 1 / 65|| पादादिप्रक्षालके, दश० 4 अ० इति आदेरिति उत्वम् वा / प्रा० / मधुररसयुक्ते असिपत्रे, वाच० उच्छोलावंत-त्रि०(उच्छोलयत्) अन्येन सकृजलेन क्षालनं कारयितरि (इक्षुशब्दस्य व्याख्या इक्खुप्रकरणे उक्ता) "उच्छोलावंतं वी पधोवावंतं वा साइजई", नि० चू० 16 उ०। उच्छुअ-त्रि०(उत्सुक) उत्सुकवति, प्रेरणे, "मितदादित्वात्डुकन्| | उज्जम-पुं०(उद्यम) उद्यम् धन्। न वृद्धिः। प्रयासे, प्रयत्नभेदे, उद्योगे, सामोत्सुकोत्सवे वा' 14/2 / 22 / इति संयुक्तस्य त्सभागस्य वा उत्तोलनेच। वाच० अनालस्ये, ग०१अधि० ज्ञानतपोऽनुष्ठानादिषूत्साहे, छः। उच्छुओ ऊसुओ प्रा०। इष्टावाप्तये कालक्षेपासहिष्णौ, इष्टार्थोद्युक्ते। सूत्र०१ श्रु०८ अ०। औ.। च / वाच०॥ उज्जमंत-त्रि०(उद्यच्छत्) उद्यम कुर्वति, प्रतिका अत्यर्थमपि प्रयतमाने, इच्छुभइत्ता-अव्य०(अवक्षिप्य) अपसदं किञ्चित् क्षिप्त्वेत्यर्थे / अप्पचंतकायसुट्ठवि उज्जमंता तद्विवसुअत्तकम्म कयदुक्खसंठवियउच्छुभइत्ता सावत्थीए, णयरीए,भ० 15 श०१ उ०। सित्थपिंडसंचयपरा" / प्रश्न० 3 द्वा० / त्रिविधायामपि सामाचा उच्छूढ-त्रि०(उच्छूढ) मुषित, "उच्छूढेवि तदुभये सपक्खपरपक्- यथाशक्ति उद्यमं कुर्वति, व्य० प्र०१उ०। खतदुभयं होइ', वृ० 1 उ० / त्यक्ते, संस्था० / स्वस्थानादवक्षिप्ते, | उज्जमन-न०(उद्यमन) उद्यमकरणे,।व्य० प्र० 130 / उत्क्षेपणे उत्तोलने, निष्काशिते, आयाणफलियउच्छूढदीहवाहू। तं० / औ०। वाच०॥ उच्छूटसरीर-पुं०(उच्छढशरीर) उच्छूढमुज्झितमुज्झितमिव उज्झितं | उज्जममाण–त्रि०(उद्यच्छत् ) उद्यम कुर्वति, "ण करोति दुक्खमोक्खं संस्कार परित्यागाच्छरीरं येन स उच्छूढशरीरः। चं० प्र० | उज्जममाणावि संजमतवेसु"। सूत्र०१ श्रु०१३ अ०|