________________ उच्चारपास० 762 - अभिधानराजेन्द्रः - भाग 2 उच्छादणया रत्ति काइयाडो। जातो न पेहितंति न वोसिरंति। देवताए उज्जोतो कतो| सुपेसलाई, उत्त० 15 अ० / क० / स० शेषव्रतापेक्षया महाव्रतेषु, उत्त० अणुकंपाए दिट्ठा भूमित्ति वोसिरियं / एस समित्तो / वितिओ असमितो। 1 अ०। चउव्वीसं उचारपासवणभूमीसु / तिण्णि कालभूमीओ न पडिलेहेति| उच्चासण-न०(उच्चासन)उन्नतासने, जी० 3 प्रति० / गुरोरासनाभणति। किमेत्थ उट्ठोउवविसेज देवता उड्डरूवेण तत्थ ठिता ठितियाएगतो| दुबैरासने, ध०२ अ० 1 अलावे संलावे उच्चसेणा समासणे अंतरभासाए तत्थ विएवं ततियाए ताहे तेण उट्ठवितो तत्थ देवताए पडिचोदितो कीस उवरिभासाए जं किंचि मज्झं ममविणयपरिहीणं सेहे राइणियस्स सत्तवीसं न पडिलेहेसि समं पडिवण्णा / एस पारिट्ठावणियासभिती॥ उचासणम्मि संचिद्वित्ता णिसीइत्ता वा तुयट्टित्ता भवति आसायणासेहस्स। आ० चू०। आव०४ अ०। उचारपासवणभूमि-स्त्री० (उच्चारप्रस्रवणभूमि) पुरीषमुत्रोत्सर्ग-| उच्चिय-न०(उचित)उच्चताकरणे, उत्पाटनेच! औ०। स्थण्डिले, पंचा० 1 अ० ! उच्चारपासवणभूमि पडिलेहेइ भ 2 श०१ | उचुप्-धा० (चट) भेदे० भ्वा० पर० सक० सेट्-धातवोऽर्थान्तरेऽपि उ०। (अत्रोत्सर्गोऽस्याः प्रत्युपेक्षणं च थंडिल शब्द)। 1811158 | इत्यनेन चटतेरुचुप् / उचुपइ चटति प्रा०। उचारपासवणविहिसत्तिक य-पुं०(उच्चारप्रस्रवणविधिसप्तकक)| उचूर-त्रि०(उचूर) नानाविधे, व्य० प्र०३ उ०। पुरीषमूत्रोत्सर्ग प्रतिपादके आचाराङ्गद्वितीयश्रुतस्कन्धस्य द्वितीयचूडा | उचे-अव्य०(उचैस)उ चि० डैसि०।तुङ्गत्त्वे, उन्नते, महति,ऊर्ध्वदेशजाते, याश्चतुर्थे ऽध्ययने, स्था०७ ठा० / आचा०॥ वाच०, नाइ उच्चेव नीए वा णासपणे नाइदूरओ, उच्चैः स्थाने मालादौ, उच्चारभूमिसंपण्ण-त्रि०(उच्चारभूमिसंपन्न) उच्चारप्रस्रवणा-दिभूमियुक्ते, उत्त०१ अ०। तत्राऽस्य विषयतृष्णा प्रभक्त्युच्चै दृष्टिसम्मोहः, उचैरत्यर्थे, "उचारभूमिसंपण्ण इत्थिपसुविवज्जियं", दश! न० षो०। प्रति०। उचैरिष्टानिष्टेषु वस्तुषु। उच्चैरतीव कल्पितेषु इष्टानिष्टेषु, उच्चारिय-त्रि०(उचारित) उच्चार--तारका-इतच्। कृतविष्ठोत्सर्गे, उद्चर् | द्वा०१८ द्वा०। णिच् कर्मणि क्तायस्योच्चारणं कृतं तादृशवर्णादौ, उद्-अन्तर्भूतण्यर्थे , | उच्छ (क्षाण) पुं०(उक्षन) उझ कनिन् ! छोऽक्षादौ / 8 / 2 / 17 / इति चरक्त / उच्चारितोऽप्युक्तार्थे, वाच० // "उद्यारिय सरिसाइं-सेसाई वि| संयुक्तस्यच्छः / प्रा०, पुंस्यन आणो राजवच / 8 / 3156 / इति अनः कोवणवाए।" वृ०॥ दशा स्थाने आण इत्यादेशः / वृषभे, प्र०। उच्चाइय-अव्य०(उच्चाल्य) उद् चल० ल्यप् / ऊर्ध्वमुत्क्षिप्येत्यर्थे, | उच्छंग-पुं०(उत्सङ्ग)स आधारे घञ् / मध्यभागे, वाच० / "उच्छो उचालिय णिहाणीसु / आचा०१ श्रु०८ अ०१ उ०। णिवसेत्ता", आ०म० द्वि०वि०। उत्सङ्ग इव उत्सङ्गः। पृष्ठदेशे, औ०। उचलिय- त्रि०(उच्चालयितृ) अपनेतरि, "उचालइ यं तं जाणेजा। ज्ञा०। उत्क्रान्तः सङ्गम् अत्या० स०। सन्यासिनि, सङ्गरहिते तत्त्वज्ञे, दुरालइयं"। आचा०१श्रु०३ अ०। प्रा०स०। ऊर्ध्वतःसंसर्गे चावाच०। *उचालित-त्रि० उद्, चल, णिच्,क्तला उत्पाटिते, "उच्चालियम्मि पाए| उच्छंघ-धा०(उन्नमि)उद् नम् णिच् "उन्नमेरुत्थड घोल्लालइरियासमियस्स संकमट्ठाए", ओ०। नि० चू०। गुलुगुच्छोप्पेला"||४|३६॥इति उत्पूर्वस्य नमेर्ण्यन्तस्य उच्छंघ उचावइत्ता-अव्य०(उचैःकृत्वा) उत्पाट्येत्यर्थे, "दो विपाए, उन्नावइत्ता | आदेशः। उच्छंघइ उन्नमयति। प्रा०। सव्वओ समंता समभिलोएज, द्वावपि पादौ उच्चैःकृत्वा द्वावपि पार्णी | उच्छत्त- न०(अपच्छत्र)अपशब्दं विरूपं छत्रं स्वदोषाणां परगुणानां उत्पाट्येत्यर्थ, प्रज्ञा० 17 पद०। चावरणमपच्छत्रम् चतुर्दशे गौणालीके, प्रश्०१द्वा०। उच्चावय-त्रि०(उच्चावच)उच्चं च अवचं च उच्चावचम् / उत्त० / | *उच्छत्र-न० उच्छत्रं वा न्यूनत्वम्। चतुर्दशे गौणालीके, प्रश्न० 1 द्वा०। अनुकूलप्रतिकूले, भ०१श०६उ०। अधमोत्तमेषु नानाप्रकारे,सूत्र०१/ उच्छरंत-त्रि०(आस्तृण्वत्) आच्छादयति, "अणिएहिं उच्छरंता अभिभूय श्रु० 1 अ०। 'हसंता नाभिगच्छेज्जा कुलं उच्चावए सया", उच्चं| हरंति परधणाई, प्रश्न द्वा०। द्रव्यभावभेदाद् द्विधा द्रव्योच्यं धवलगृहवासि भावोजात्यादियुक्तमेवमपि | उच्छलणा-स्त्री०(उच्छलना) अपवर्तनायाम, अपप्रेरणायाम, प्रश्न०३ द्वा०। द्रव्यतः कुटीरकवासी भावतो जात्यादिहीनमिती, दश०५ अ० उच्छलिय-त्रि०(उच्छलित) ऊर्ध्वं गते, प्रश्र०३ द्वा०। "उचावयावयाहिं सेज्जाहिं तवस्सी भिक्खू थामवं ऊर्ध्वचित्ता', उच्चा | उच्छल्ल-धा०(उच्छल)उद्शल भ्वा० ऊर्ध्वपतने, उच्छल उत्थल्लः। उपलिप्ततलाद्युपलक्षणमेतत् यद्वा शीतातपनिवारकत्वादिगुणैः। 8 / 4 / 174 / उच्छलतेरुच्छल्लादेशः। उच्छल्लइ उच्छलति प्रा०। शय्यान्तरोपरिस्थितत्वेनोचास्तद्वि-परीतास्त्ववचा अनयोर्द्वन्द्रे | उच्छल्ल-पुं०(उच्छलत्) ग्रहणे, "तज्जणगलुच्छल्ल उच्छल्लणाहिं," उच्चावचाः। नानाप्रकारा वोचावचास्ताभिः शय्याभिर्वसतिभिः। उत्त०८| गलुच्छल्लंतिगलग्रहणम्। प्रश्न०३ द्वा०। अ०। सूत्र०।"अह भिक्खू उच्चावयं मणं णियच्छेजा, उच्चावचं शोभनादौ | उच्छल्लिय- अव्य०(उच्छल्य)एकपार्श्वेन स्थित्वेत्यर्थ, "पत्तगबंधे, मनः कुर्यादिति। तत्रोचं नाम मैवं कुर्वन्तु अवचं नाम एवं कुर्वन्त्विति। पइरित्तुच्छल्लिय पुणो पहे उरणिया", नि० चु०१ उ०। आचा०२ श्रु०२ अ० 1 उ० / उत्कृष्टतरे, औ० / असमञ्जसे, | उच्छव-पुं०(उत्सव)उद् सू० अप्"सामोत्सुकोत्सवे वा",14 "उन्यावयाहिं आउसणाहिं", भ० 15 श० 1 उ०। स्था०। 2 / 22 / एषु संयुक्तस्य छो वा भवति। प्रा० / आनन्दजनक व्यापारे, *उच्चव्रत-न० उचनि महान्ति व्रतानि येषां तानि उच्चव्रतानि आकारः | विवाहादौ, वाच० / इन्द्रोत्सवादौ, ज्ञा० 1 अ०। प्राकृतत्वात् / महाव्रतधरेषु, उच्चावयाई मुणिणो चरंति, ताई तु खेत्ताई | उच्छादणया-स्त्री०(उच्छादनता) सचित्ताऽचित्ततगतनस्तू