________________ उचट्ठाण 761 - अभिधानराजेन्द्रः - भाग 2 उच्चारपास० अनीचस्थानेषु तीनि च दशादिषु व्यंशांशकेष्वेवमवसे यानि / / जलिप्रग्रहादिरूपपूजालाभश्च तदुच्चैर्गोत्रम् ! कर्म० / इक्ष्वाकुवंशादिके, अजवृषभमृगाङ्गनाकर्कमीनवणिजांशकेष्विनाद्युचाः / दश० 10 शिख्य उच्चैर्गोत्रमेषामित्युच्चैर्गोत्राः / उच्चैर्गोत्रोद्भवेषु इक्षाकुहरिवंशादिकुलोद्३ष्टाविंशति 28 तिथी 15 न्द्रिय 5 त्रिधन 27 विशेषु / ज्ञा०" [ भवेषु, उचागोयावेगेणीयागोयावेगे। सूत्र०२ श्रु०१ अ० उचढाणाट्ठिएसुगहेसु" अर्काथुचान्यज 1 वृष 2 मृग 3 कन्या४ कर्क५ मीन | उच्चणागरी-स्त्री०(उचनागरी) सुस्थितसुप्रतिबुद्धस्थविरान्निग तस्य वर्णिजोंऽशैः / दिग्दहनाष्टाविंशति 28 तिथी 15 षु५ नक्षत्र 27 विंशतिभिः कौटिकगणस्य प्रथमशाखायाम्, कल्प // / 20 / अयं भावः मेषादिराशिस्था सूर्यादय उच्चास्तत्राऽपि दशादीनंशान उचागोयणिबंध-पुं०(उच्चै! अनिबन्ध)लोकपूज्यता निबन्धनोचैर्गोत्रायावत्परमोचाः / एषां फलं तु। सुखी 1 भोगी 2 धनी 3 नेता 4 जायते | भिधानकर्मबन्धने, “उच्चागोयणिबंधो सासणवण्णो य लोगम्मि" पंचा 15 मण्डलाधिपः / / नृपतिश्चक्रवर्ती च क्रमादुच्चग्रहे फलम् / / 1 / / “तिहिं विव०॥ उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की। छहिं होइ चक्कवट्टी सत्तहिं | उच्चाडण-न०(उच्चाटन) उद् चट् णिच् ल्युट् / उत्पाटने, स्वस्थानाद् तित्थंकरो होइ, कल्प०। विश्लेषणे, "उच्चाटनं स्वदेशादेर्भशनं परिकीर्तितम्" इत्युक्ते षट् उच्चत्त-न०(उच्चत्व) उच्चत्व / उच्छ्रये स्था० 2 ठा० / वस्तुनो-| कर्मान्तर्गतेऽभिचारभेदे च। वाचा ह्यने कधोच्चत्वमूर्ध्वस्थितस्यैकमपरं तिर्यक् स्थितस्याऽन्यत् | उच्चायप्यमाण-त्रि०(उच्चात्मप्रमाण) उच्चमात्मप्रमाणं येषां ते तथा / गुणोन्नतिरूपम्। स्था० 1 ठा० (ज्योतिषिकाणामुचत्वं जोइसिय शब्दे)| स्वप्रमाणात उच्चे, कल्प० / उच्चत्तमयग-पुं०(उच्चत्वभृतक) भृतकभेदे, मूल्यकालनियमं कृत्वा यो | उचार-पुं०(उचार) उद् चर्०-णिच् घज् / उच्चारणे, उल्लङ्घा चारो नियतं यथावसरं कर्म कार्य्यते स उच्चत्वभृतकः। स्था० 4 ठा०। / गतिः / गृहादीनां राशिनक्षत्रान्तरसञ्चारे, वाच० / शरीरादुत्प्राबल्येन उच्चत्तरिया-स्त्री०(उच्चत्तारिका) बाह्यलिपेर्भ दे,स०। च्यवतेऽपयाति उच्चरतीति चोचारः। विष्ठायाम्. आचा०२ श्रु०३ अ०१३ उच्चपिय-त्रि०(उच्चम्पित) प्राबल्येनाक्रमिते, "सीसं उचं पियं कबंधम्मि | उ० / स० / आव० / ज्ञा० / कल्प० / तं० / दशा० / स्था०। (अस्य य, तंग परिष्ठापनं पारिट्ठावणिया शब्दे वक्ष्यते) वृहच्छरीरचिन्तायाम् दर्श० / उच्चफल-त्रि०(उच्चफल) उच्चं चिरकालभावि फलं यस्मात्स उच्चफलः।। विडिवसर्जने, ध०२ अधि० / जं० (पुरीषोत्सर्गप्रक्रिया-थंडिल शब्दे) चिरकालेनोपकारिणी, उच्चफलो अह खुड्डो, स उणित्थो,व्य०प्र०३ उ०॥ (आचार्य्यस्य वसतावेव विड्विसर्जनमतिसय शब्दे)। उचक्खित्त-त्रि०(उचक्षिप्त) यदृष्टरुपरि बाहुं प्रसार्य देयवस्तु ग्रहणाय | उचारणिरोह-पुं०(उच्चारनिरोध) विसिसृक्षायां सत्यामपि बलात्पुरीषरोधे पात्रं ध्रियते तत्र व्याप्रियमाणे, पिं०। एष च रोगकारणम्। स्था०६ ठा०। उच्चय-पुं०(उच्चय) उद् चि० अच्छ। ऊर्थ्यचयने, भ० 5 श०६ उ०। उचारपडिकमण-न०(उचारप्रतिक्रमण) उचारोत्सर्ग विधाय पुष्पादेरुत्तोलने, नारीट्यं शुकग्रन्थौ, "नीविः स्यादुच्चयोऽथ यम्", ईर्यापथिकप्रतिक्रमणरूपे प्रतिक्रमणभेदे, स्था०६ ठा०। उत्कृष्टाश्रये। वृहत्समुदाये, च / कर्मणि अच्० हस्ताभ्यामुद्धृत्यावचिते, | उबारपासवण-(उच्चारप्रस्रवण) उच्चारः प्रस्रवणं च द्वन्द्वः पूरिषमूत्रयोः निवारे, वाच०॥ तद्विसर्गप्रतिपादके आचाराङ्गस्य द्वितीयश्रुतस्कन्धस्य तृतीये ऽध्ययने उच्चयबंध-पुं०(उच्चयबन्ध)उच्चय ऊर्ध्वं चयनं राशीकरणं तद्रूपो बन्ध | च / आचा०२ श्रु०३ अ०१ उ०। उचयबन्धः / अल्लियाबणबन्धभेदे, भ०८ श०६ उ०। उचारपासवणकि रिया-स्त्री०(उच्चारप्रस्रवणक्रिया) उचारप्रस्र उच्चवेउं-अव्य०(उच्चयित्वा) उच्चैः कृत्येयर्थे, वृ० 1 उ०॥ वणकर्तव्यतायाम, उच्चारपासवणकिरियाएउव्वाहिज्जमाणे आचा०२ श्रु० उच्चसह-पुं०(उचशब्द) वृहति शब्दे, व्य० द्वि०७ उ०। ३अ०१उ०। उचाकुइय-पुं०(उच्चाकुचिक) अनीचाऽपरिष्यच्शय्याके, “आणापाणमेयं | उचारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमइ-उच्चारअभिग्गहियसिज्जासणियस्स उचाकु इयस्स" उच्चाऽकुचशय्यावक्त्वं प्रस्रवणखेलश्रङ्गाणजल्लपारिष्ठापनिकसमिति-स्वी० उच्चारादीनां सप्रयोजनं पक्षमध्ये सकृच्च शय्याबन्धकत्वं / कल्प०। पारिष्ठापनिकारूपा समितिः / समितिभेदे, “इत्थ इमं आहारणं एगेणं उच्चाकुया-- स्त्री०(उच्चाकुचा) उद्या हस्तादि यावत् येन पिपीलिकादेबंधो खुड्डगेण वि वसंते किहव्व विनयेहि य थंडिलं काइयलोयतोराया थंडिलं न स्यात् सदिर्वा दंशो न स्यात् अकुचा कुच परिस्पन्द इति वचनात् | नापेहयंती नवोसिरो देवयाए श्लेष्मा जल्लो मलः सामउज्जोओ अणुकंपाए परिस्पन्दरहिता निश्चलेति यावत् ततः कर्मधारये उच्चाकुचा / / य कउ दिट्ठा भूमित्ति वासरियंति, / पा० / सूत्र० स्था० / अनीचाऽपरिस्पन्दायां कम्बादिमय्यां शय्यायाम् कल्प० / / उच्चारपासवणखेलसिंघाण-गपारिट्ठावणियासमितीए / एत्थ वि सत्त उच्चागय-त्रि०(उचागज) उचो योऽगः पर्वतो हिमवान्तत्र जातमुच्चागजम् / भंगा। तत्थ उदाहरणं / धम्मरुई पारिवावणिया समितो समाहिपरिट्टावणे हिमाचलोद्भवे, उचागयट्ठाणलट्ठसंहि। कल्प०॥ अभिग्गहणं सक्कासणचलणं मिच्छदिडि आगमणं किं बिल्लिया विउव्वणं उच्चागोय- न०(उच्चैर्गोत्र) गोत्रकर्मभेदे, यदुदयात्पुनर्निधर्नः कुरूपो] काइया ससंजता। वाहाडिउपमत्तउ निग्गतोपेच्छति। ताहे सरंतो साहू बुद्ध्यादिपरिहीणोऽपि पुरुषः सुकुलजन्ममात्रादेव लोकात्पूजां लभते | जं किलामिजति त्ति / एवंणातो देवेण वारितो वंदित्ता गतो / वितिय तदुचर्गोत्रम् / यदुदयादुत्तमजातिकुलप्राप्तिसत्काराभ्युत्थाना-| दिहवागए चेल्लओ तेण थंडिल न पडिले हिता वियाले सा