SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ उचिआचारण 760- अभिधानराजेन्द्रः - भाग 2 उच्चट्ठाण सुकुलग्गयाहिं परिणय-वयाहिं निद्धम्म धम्मनिरयाहिं। जत्थं सयं निवसिजइ, नयरे तत्थेव जे रि वसंति। सयणे रमणीहिं पि, पाउणइ समाणधम्माहिं / / 17 / / सप्तमाणवित्तिणो ते, नायरया नाम वुचंति|३५|| रोगाइसु नो विक्खिइ, सुसहाओ होइ धम्मक सु। सममुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं। एमाइपणइणिगायं, उचिअंपारण पुरिसस्स|१८|| वसणूसवतुल्लगमा- गमेहिं निचं पि होअव्वं // 36|| पुत्तं यइ पुण उचिअं, पिउणो लोलेइ बालभावम्मि। कायट्वं कजे विहु, नइक्कमिक्केण दंसणं पहुणो। उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो // 16| कजो न मंतभेओ, पेसुन्नं परिहरेअव्वं // 37 / / गुरुदेवधम्मसुहिसयण, परिचयं कारवइ निचंपि। समुवडिए विवाए, उलासमाणेहिं चेव ठायव्वं / उत्तमलोएहिं समं, मित्तीभावं रयावेइ॥२०॥ कारणसाविक्खेहि, विहुणे अव्यो न नयमग्गो // 38 // गिहावेइ अपाणिं, समाणकुल जम्मरूव कन्नाणं / बलिएहिं दुब्बलजणो, सुंककराईहिं नामिभविअव्वो। गिहभारम्मि निजुंजइ, पहुत्तणं वि अ रइक्कमेण // 21 / / थोवावरोहदोसे, विदंडभूमिं न नेअव्वो // 36 // पचखं न पसंसइ, वसणोवहयाण कहइ पुरवत्थं / कारणिएहिं समं, कायव्वो जो न अत्थसंबंधो। आयं वयमवसेसंच, सोहए सयमिमेहिं जो / / 22 / / किं पुण पहुणा सद्धिं, अप्पहियं अहिलसंतेहिं / / 10 / / प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबान्धवाः / कमन्तेि दासभृत्याश्च पुत्र एअंपरप्परं ना-यराण पाएणं समुचिआचरणं / नैव मृताः स्त्रियः 1 इति वचनात्पुत्रप्रशंसा नैव युक्ता / अन्यानिर्वाहा परतित्थिआण समुचिअ, मह किं पि भणामि लसेणं // 41|| दर्शनादिहेतुना चेत्कुर्यात् तदाऽपि न प्रत्यक्षं गुणवृद्ध्यभावाभिमानादि एएसिं तिथिआणं, मिक्खट्ठमुवट्ठिआण निअगेहे। दोषापत्तेः / द्यूतादिव्यसनिनां निर्द्धनत्वन्यक्कारतर्जनताडनादिदुरवस्था कायध्वमुचिअकिञ्चं, विसेस ओ रायमहि आणं / / 4 / / श्रवणै तेऽपि नैवव्यसने प्रवर्तन्ते आयव्ययं व्यायादुत्कलितशेषं च पूत्रेभ्यः जइ विमणम्मि न भत्तिं, न पक्खवाओ अमग्गयगुणेसु / शोधयति। एवं चपल्याः प्रभुत्वं पुत्राणां स्वच्छन्दत्वमपास्तमां उचिअंगिहागएसु, तहवि हु धम्मो गिहीण इमो॥४३।। दंसेइ नरिंदसमं, देसंतरभावपयडणं कुणइ। गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं / इन्चाइअवचगयं, उचिअंपिउणो मुणेअव्वं / / 23 / / दुहिआण दया एसो, सव्वेसिं सम्मओ धम्मे॥४४|| सयणेसु समुचिअमिणं,जं तेनिअगेहबुड्डिकज्जेसु। मुंचंति न मज्जायं,जलनिहिणो नाचलाविहु चलंति। सम्माणिज्जसया वि हु, करिजहाणीसु वि समीवे // 24 // न कयावि उत्तमनरा, उचिआचरणं विलंघंति॥४५॥ सयमवितेसिं वसण, सम्वे सुहो अव्वंमति अम्मिसया। तेणं चिअ जगगुरुणो, तित्थयरा वि हु गिहत्थवासम्मि। खीणविहवाणरोगा, उराणकायव्वमुद्धरणं // 25 // खाइज पिट्टिमंसं, न तेसि कुज्जा न सुक्ककलहं च / अम्मापिऊणमुचिअं, अब्भुट्ठाणइ कुव्वंति।।४६|| नदमित्तेहिं, न करिज करिज मित्तेहिं।। 26 / / इत्थं नवधौचित्यम् / इत्थं च व्यवहारशुद्ध्यादिभिरर्थोपार्जनं विशेषतो तयभावे तग्गेहे, न वइज्ज वइज्ज अत्थ संबंधं / गृहिधर्म इति निष्कर्षः // टीका सुगमत्वान्न गृहीता धर्म 2 अधि०। गुरुदेवधम्मकज्जेसु, एगचित्तेहिं होअव्वं // 27 // उचिआ(या)णुट्ठाण न०(उचितानुष्ठान) आप्तोपदिष्टवेन विहितक्रियाएमाइसयणोचिअ, मह धम्मायरिअसमुचिअंभणिमो। रूपत्वे, “उचियाणुढाणओविचित्त जइजोगतुल्लमोएस",पंचा०६ विव० / भत्तिबहुमाणपुव्वं, तेसितिसं जं पिपणिवाओ॥२८|| उच्च त्रि०(उच) उत्क्षिप्य बाहु चीयते उपर्युपरि निविष्टैरवय-वैश्चीयतेऽसौ तबंसिअनीईए, आवस्सयपमुहकिचकरणं च / वा उद् चि० इ० वाच० / समुच्छ्रिते,उपा०२ अ०। उच्चं द्रव्यभावभेदाद् धम्मोवएससवणं, तदंतिए सुद्धसद्धाए|२६|| द्विधा / द्रव्योच्च धवलगृहवासि, भावोच्चं जात्यादियुक्तं / द०५ अ०1 आएसं बहुमन्नइ, इमेसि मणसा वि कुणइ नावन्नं / उत्कृष्ट, सूत्र०१ श्रु०१० अ०। उच्चस्थानस्थितत्वेन ऊर्वी कृतकन्धरुभइ अवनवायं, थुइवायं पयडइ सया वि।।३०।। रतया वाद्रव्यतो, भावतस्त्वहो अहंलब्धिमानिति मदाघ्मातमानसः उत्त० न हवइ छिहप्पेही, सुहिव्व अणुअत्तए सुहदुहेसु। 1 अ०। “उचं अगोत्तं च गतिं उवें ति", उच्चां मोक्षाख्यां सर्वोत्तमा वा गति पडिणीअपनवार्य, सव्वपत्तेण वारेइ॥३१॥ व्रजन्ति। सूत्र०१ श्रु०१३ अ०। खलिअम्मि चोइओ गुरुजणेण मन्नइ तहत्ति सव्वं पि। उच्च (अ) अव्व० (उचैस्) उद् चि डैसि० / “उचैर्नीचरायः अ०८ चोएइ गुरुजणं पि हु, पमायखलिएसु एगते // 32 // 111154aa इति उचैः शब्द घटकस्यैतोऽत्वम् प्रा०। उच्चशब्दात् सिद्धमिति कुणइ विणओवयारं, मत्तीए समयसमुचिअंसव्वं / केचित् उच्चैः शब्दस्य रूपान्तरनिवृत्त्यर्थं वचनम् / प्रा० तृङ्गत्वे, गाढं गुणानुराय, निम्मायं वहइ आयम्मि॥ 33 // महति,उच्चदेशजाते, वाच०॥ भावोवयारमेसिं, देसंतरिओ वि सुमिरई सया वि। | उच्चंतय-पुं०(उच्चन्तग) दन्तरोगे, जी० 3 प्रति० / जं०। रा०। इअ एवमाइगुरुजण, समुचिअमुचिअं मुणेअव्वं / / 34 // उचट्ठाण--न०(उच्चस्थान) गहाणामादित्यादीनां मेषादिषु
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy