________________ उचिअपवि 756 - अभिधानराजेन्द्रः - भाग 2 उचिआचरण उचिअ(य)पवित्तिप्पहाण न० (उचितप्रवृत्तिप्रधान) सच्चेष्ठासारे, पंचा०॥ (सविसेसंति) जनकान्मातुः पुज्यत्वादपि यदाह मनुः उपाध्यायाह११ विव०। शाचार्या आचार्येभ्यः शतं पिता। सहस्रंतु पितुर्माता गौरवेणातिरिच्यते"। उचिआ(या)चरण न० (उचिताचरण) ६त० उचितकार्यस्या चरणे, तच्च | उचिएअंपि सहो अरम्मिजं निअइ अप्पसममेअं। पित्रादिविषयं नवविधमिहापि स्नेहवृद्धि कीयादिहेतुर्हितोपदेशमाला-1 जिटुं च कणिटुं पि हु, बहु मन्नइ सव्वक सु / / 8 / / गाथाभिः प्रदर्श्यते। दंसइन पुढो भावं, सब्मावं कइ पुच्छइ अतस्स। सामन्ने मणुअत्ते, जं केई पाउणंति इह कित्ति। ववहारम्मि पयदृइ, न निगृहइथेवमाविहविणं // 6 // तं सुणह निप्पिअप्पं, उचिआचरणस्स माहप्पं ||1|| अविणीअं अणुअत्तइ, मित्तेहिं तो रहो उवालभइ। तं पुण पिइ 1 माइ 2 सहो सयणजणाओ सिक्खं, दावइ अन्नावए सेणं / / 10 / / अरेसु 3 पणयिणी 4 अवच 5 सयणेसु 6 / हिअए ससिणेहो विहु, पयडइ कुविअंव तस्स अप्पाणं। गुरुजण 7 नयर 8 परति पडिवन्नविणयमगं, आलवइ अधम्मपिम्मपरो॥११|| थिएसु पुरिसेण कायव्वं // 2 // तप्पणइणिपुत्ताइसु, समदिट्ठी होइदाणसम्माणे। तत्र पितृविषयं कायवाग्मनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह। सावक्कम्मि उ इत्तो, सविसेसं कुणइ सव्वं पि।।१२।। पिउणो तणु सुस्सूसं, विणएणं किं करुय्व कुणइ सयं / (पयट्टइति) व्यवहारे प्रवर्तते नत्वव्यवहारे इति॥ वयणं पिसे पडिच्छइ, वयणाओ अपडिअंचेव // 3 // (समादिट्ठित्ति) स्वपत्न्यपत्यादिप्विव समदृष्टिः (सावक्कमिति) तनुशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपा देशकालसा- सापल्येऽपरमातृके भ्रातरितत्र हिस्तोकेऽप्यन्तरे व्यक्तिकृते तस्य वैचित्य त्म्यौचित्येन भोजनशयनीयवसनाङ्गरागादिसंपादन-रूपां च विनयेन जनापवादश्च स्यात्। एवं पितृमातृभ्रातृतुल्येष्वपि यथाहेमौचित्यं चिन्त्यं / नतूपरोधावज्ञादिभिः स्वयं करोतिनतु भृत्यादिभ्यः कारयति। यतः "गुरोः" यतः “जनकचोपपकर्ता च यस्तु विद्याप्रयच्छकः। अन्नदः प्राणदश्चैव पुरो निष्णणस्य, या शोभा जायेत सुते। उच्चैः सिंहासनस्थस्य शताशेनापि | पञ्चैते पितरः स्मृताः 1 राज्ञः पत्नी गुरोः पत्नी पत्नीमाता तथैव च / सा कुताः 1 (अपडियंत्ति) वदनादपतितमुचार्यमाणमेवादेशं प्रमाणमेष स्वमाता चोपमाता च पञ्चैता मातरः स्मृताः 2 सहोदरः सहाध्यायी, मित्रं करोमीति सादरं प्रतीच्छति न पुनरनाकर्णितशिरोधूनकालक्षेपार्द्ध-1 वा रोगपालकः / मार्गे वाक्यसखा यस्तु पञ्चैते भ्रातरः स्मृताः 3, भ्रातृभिश्च विधानादिभिरवजानाति। मिथो धर्मकार्यविषये स्मरणादि सम्यकार्यम्। यतः, 'भवगिहमज्झम्मि चित्तं पिहु अणुअत्तइ, सव्वपयत्तेण सव्वक सु। पमायजलण जलिअम्मि मोहनिदाए। उट्ठवइ जोसुअंतं, सो तरस जणो उवजीवइ बुद्धिगुणे, निअसब्भावं पयासेइ॥३४|| परमबंधू 1, भ्रातृवन्मित्रेप्येवमनुसतव्यं / स्वबुद्धिविचारितमवश्यविधेयमपि कार्य तदेवारभते यत्पितुर्मनो- इअभाइगयं उचि, पणइणिविसयंपि किं पिजं पेमो। ऽनुकूलमिति भावः / बुद्धिगुणान् शुश्रूषादीन् सकलव्यवहार-1 सप्पणयवयणसम्माण, णे ण तं अमिमुहं कुणइ // 13 // गोचरांश्चोपजीवति / अभ्यस्यति बहुदृश्यानो हि पितृप्रभृतयः | सुस्सूसाइपयट्टइ, वत्थाभरणाइसमुचिअंदेइ। सम्यगाराधिताः प्रकाशयन्म्त्येव कार्यरहस्यानि निजसद्भावं चित्ताभिप्राय नाडयपित्थणयाइसु, जणसंमद्देसु वारेइ॥१४॥ प्रकाशयंति। रंभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ। आपुच्छिउं पयदृइ, करीणज्जेसु निसेहिओ ठाइ। गिहकजेसु निओअइ, न विओअइ अप्पणा सद्धिं / / 15 / / खलिए खरंपि भणिओ, विणीअयं न हु विलंघे // 5 // रजन्यां प्रचारं राजमार्गवेश्भगमनादिकं निरुणद्धि धर्मावश्यकादिसविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स। प्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललितावृन्दमध्यगताएमाइउचिअकरणं, पिउणो जणणीइ वितहेव // 6 // मनुमन्यत एव (नविओइत्ति) न वियोजयति यतो दिनसाराणि प्रायः तस्य पितुरितरानपि मनोरथान् पूरयति श्रेणिकचिल्ल- प्रेमाणि यथोक्तम्। “अवलोअणेण आलावणेण गुणकित्तणेण दाणेणं / णादेरमभयकुमारवत् / धर्मानुगतांस्तु देवपूजागुरु पर्युपास्तिधर्मश्रवण- छंदेण वट्टमाणस्स, निडभरं जायए पिम्मं 1 असणेण अइदं सणेण दिटुं विरतिप्रतिपत्त्यावश्यकप्रवृत्तिसप्तक्षेत्री वित्तव्ययतीर्थयात्रादीननाथोद्ध- अणलवंतेणं / माणेण पवासेण य, पंचविहं जिजए पिम्म 2 / रणादीन्भनोरथान् सविशेष बह्वाटरेणेत्यर्थः कर्तव्यमेव चैतत् सदपत्यतिह अवमाणं न पयासइ, खलिए सिक्खेइ कुविअमणुणेइ। लोकगुरुषु पितृषु नचाहद्धर्मसंयोजनमन्तरेणत्यन्तं दुष्प्रतिकारेषु तेषु / धणहाणिवुविधम्म,न वइअरं पयडइन तीसे ||16|| अन्योऽस्ति प्रत्युपकारप्रकारः। तथाचस्थानाङ्गसूत्रम्, “तिण्हे दुप्पडिआरं अपमानं निर्हेतुकं नास्यै प्रदर्शयति स्खलिते किंचिदपराधे निभृतं समणाउसो / तंजहा अम्मापिउणो 1 भट्टिस्स 2 धम्मायरिअस्स 3 शिक्षयति / कुपितां चानुनयति / अन्यथा सहसाकारितया इत्यादि समग्रोप्यालापको वाच्यः॥ कूपपातद्यप्यनर्थ कुर्यात् (पयडइत्ति) धनहानिव्यतिकरं न प्रकटयति अथ मातृविययौचित्ये विशेषमाह॥ प्रकटिते तु धनहानिव्यतिकरे तुच्छतया सर्वत्र तवृत्तान्तं व्यञ्जयति। नवरंसेसविसेसं,पयडइभावाणुवित्तिमप्यडिमं। धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलव्यये प्रवर्तते तत एव गृहे स्त्रियाः इत्थिसहावसुलह, पराभवं वहइ न टु जेणं // 7 // प्राधान्यं न कार्यम्।