________________ उग्गहिय 758 - अभिधानराजेन्द्रः - भाग 2 उचिअत्थापायण अहसाहरिमाणं तु, वड्डेउं जो उदावए। दिनानिततो मासापेक्षया पूर्वतपःपञ्चविशतितमं तदई सार्द्धद्वादशकं तेन ठाणादचलितो तत्तो,छट्ठा एसा विएसणा। संयुतं मासार्द्धजातानि सप्तविंशतिदिनानि सार्दानीत्येवं कृत्वाय यद्दीसते अथ वर्धापयितुंसंह्रियमाणं यो दापयेत्तस्य वचनतः स परिवेषकस्त-| तल्लघुमासदानमेवमयान्यपि। स्था० 3 ठ०। स्मात्स्थानतो मनागप्यचलितो दद्यात् एतत्संह्रियमाणमुच्यते / एषाऽपि | उग्घाड पुं०(उद्घाट) उद्घ घाला वाच०। अदत्तार्गले, ईषत्स्थगिते षष्ठी एषणा द्रष्टव्या। व्य० द्वि०। 8 उ०। आचा०। च। आव०४ अन उग्गहिया स्त्री० (अवगृहीता) भोजनकाले भोकुकामस्यशरावादिषूपहृतमेव | उग्घाडकवाड त्रि० (उद्घाटकपाट) निरर्गलितकपाटे, ओ०। भोजनजातंयत्नतो गृह्णतः पञ्चम्यां पिण्डषणायाम, स्था०७०।पंचा०।| उग्घाडकवाडउग्घाडणा स्त्री० (उद्घाटकपाटोद्घाटना) उद्घामदध०सूत्र०। (पिंडेसणाशब्देऽस्याः स्वरूपं) तार्गलतीषत्स्थगितं वा किं तत्कपाटं तस्योत्पाटनं सुतरां प्रेरणमुद्घाटउग्गाहन०(उद्गाढ) उद्गाह क्त०।अतिशये, अत्यन्ते, अतिशययुक्ते, त्रि० कपाटोद्घाटनमिदमेवोद्घाटकपाटोद्धाटना। कपाटमुद्घाट्य भिक्षणरूपे वाच० / प्रगुणी भूते च ।“इयाणिं किं भणिहामो जं तुज्झ ह पजुत्तं तं भिक्षातिचारे, “पडिकमामि गोयरचरियाए उग्घाडकवाडउग्घाडणाए", उग्गादम्मि काहामो" वृ०१ उ०। आव०४ अ०। उग्गालपुं० (उद्गार) उद्-गृऋदोरपंवाधित्वा, “उन्न्योः इतिघा उद्भमने, | उग्घाडणन०(उद्घाटन) कपाटस्य सुतरांप्रेरणे, आव०४ अ० वाच० / आचीले, प्रव० 38 द्वा० / उदारश्चाजीर्ण रोगलिङ्ग उग्घाडिय त्रि० (उद्घाटित) उद्घट् णिचा किञ्चितत्स्थगिते, आ० चू० नागवायुकार्य्यम्", वाच० (रात्रावुगारे आगते तस्य प्रत्युद्रिरणे दोषस्तं च 4 अ० / अनावृते, "तस्स उ अणंतभागो, णिचुग्धाभो य सव्वजीवाणं" राइभोयण शब्दे दर्शयिष्यामि) विशे० / “ते वि तेण उग्घिडिया", आ० म० द्वि०ा आच्छादनरहिते (सूत्र) जे भिक्खू राओ वा वियाले वा सपाणे सभोयणे प्रकाशिते, आवरणरहिते प्रकाशिते, आवरण रहिते कृतोद्घाटने, वाच०। उग्गाले आगच्छेनं तं विगिंचमाणे वर विसोहेमाणे वा उग्घाडियण्ण त्रि० (उद्घाटितज्ञ) उद्घाटितं प्रकाशितं यथा तथा णाइक्कमइ तं उगिलेत्ता पचोगिलमाणे राइभोयणपडि जानाति / विज्ञे, वाच०। कथितमात्रज्ञे विनेये, नं०। सेवणपत्ते जो तं पञ्चागिलंतं वी साइजइ / / 341 // उग्घाय पुं० (उद्घात) उद् हत् घन। (ठोकर लगना) प्रतिधाते आरम्भे, उत्तुङ्गे, मुद्गरे, शास्त्रे, ग्रन्थपरिच्छेदे, वाच० लघूकरणलक्षणे, रातिवियालाण पुटवकतवक्खाण सह पाणेण सपाणं सहभोयणेण प्रायश्चित्तदानायाभागपाते, स्था०३ ठा०। आचारप्रकल्पाऽध्ययने च। सभोयणं उडिरण रलयोरेकत्वात्स एव उग्गालो भण्णति। सित्थ विरहियं आव०४ अ०॥ केवलं उद्दोएण सह गच्छतीत्यर्थः भत्तं वा उद्दोएण सह आगच्छति उभयं उग्घायण न० (उग्घायतन) प्रवाहत एव पूज्यस्थाने, तडागजलप्रवेशाय वा तं जो उग्गिभत्ता पच्चोगिलति अण्णं वा सातिजति कह पुण सातिज्जति मार्गे च। “उग्घायणेसु वा सेयणवहंसि वा अण्णयरंसिवा सहप्पगारंसि"२ कस्सवि उग्गालो आगतो तेण अण्णस्स सर्व्हि उग्गालो मे आगती आचा०२ श्रु०३अ०॥ पचुग्गिलिउत्तए तेण भणियं सुंदरं कयं एसा सातिज्जणा तस्स पायच्छित्तं उग्घुसधा० (मृज) शुद्धौ, भूषणे च। “मृजेरुग्घृस"1८1१1१०५। इति चउगुरु आणादिया य दोसाओ सुत्तत्थो। नि० चू०१० उ०। मृजेरुग्घुसादेशः। उग्घुसइ मार्जयति। प्रा० उग्गिण्ण त्रि० (उद्गीर्ण) वान्ते, ज्ञा० 1 अ०॥ उग्घोसिय त्रि० (उद्धृष्ट) समार्जिते, “उग्धोसियसुणिम्मलंव प्रश्न०५।द्वा०। उग्गोवणास्त्री० (उद्गोपना) विवक्षितस्यपदार्थस्य जनप्रकाशचिकी रूपा-| | उग्घोसेमाण त्रि० (उद्घोषयत्) उद्घोषणां कुर्वति, "सद्देणं उग्घोसेमाणे" राou यामेषणायाम, पिं०1 उचिअत्रि० (उचित) शस्ते, परिचिते, युक्ते, वाच०। योग्ये, ज्ञा०१ अ०॥ उग्गोवेमाण त्रि० (उद्गोपयत्) विमोहयति, उग्गोवेमाणे उग्गोवेइ। भ०१६ | __ सङ्गते,पंचा०१ विव०।अनुरुपे, आव०३ अ० श०६ उन उचिअ(य)करणन०(उचितकरण) आज्ञाराधनायाम्, पंचा०६ विव०॥ उग्धव-पूरि धा० पूर पूर्ती, णिच्, “पूरेग्घाडोग्धवोद्धमांगुमांगु- उचिअ (य) करणिज्जत्रि०(उचितकणीय) विहितकर्तव्ये,पंचा०१विव०। माहिरे",1||६इति पूरेरुग्धवादेशः। उग्धवइ। पूरयति। प्रा०।। उचिअ(य) किच त्रि० (उचितकृत्य) यथार्हदानादौ ध०२ अधिo उग्घाइम न० (उद्घातिम) उद्घातो भागपातस्तेन निर्वृतमुघ्रातिमम् / उचिअ(य)जोग पुं० (उचितयोग) उचितः स्वभूमिकायोग्यो योगो लघुनि, स्था० 300 / व्यापारः / स्वाध्यायाध्ययनादिके संगतव्यापारे, पंचा०५ विव०। उग्घाइय त्रि० (उद्घातित) उद्घातो भागपातो यत्रास्ति तदुद्घातिक उचिअ(य) द्विइस्त्री० (उचितस्थिति) अनुरुपप्रतिपत्ती, ध०१ अधि० म् / लघुनि प्रायश्चित्ते, स्था० 5 ठ० / (अणुग्धाइय शब्देऽस्य निक्षेपः)| पंचा०। विनाशिते, स्था० 10 ठ०। उचिअ(य)त्तन० (उचितत्व) योग्यतायाम्, पंचा० 10 विव०। यतउक्तम्, "अद्धेण छिन्नसेसंपुव्वद्धेणं तुसंजुयं काउं। दिल्जाइलहुयदाणं | उचिअ(य)त्थपायण न० (उचितार्थापादन) अनुरूपवस्तुगुरुदाणं तत्तियं चेवत्ति / / 1 / / भावना मासार्द्धन छिन्ने जातानि पञ्चदश संपादने,पंचा०६ विव०॥