________________ उग्गहणंतग 757 - अभिधानराजेन्द्रः - भाग 2 उग्गहिय आह! उन्मार्गेणापि गत्वा सलिला नदी पश्चात्विं श्रोतोवाहिनी मार्गगामिनी उपहृतस्तत्रानन्तरं त्रिविधं द्विविधं वा प्रगृहीतमुक्तमनेन संबंधेनायातनभवति भवत्येवेति भावः / फुपुकारीषानिः सोऽपि (वहसहेसेऊणंति) स्यास्य व्याख्या। त्रिविधमवगृहीतं प्रज्ञप्तं यदवगृह्णाति यच्च संहरति यच्च जाज्वलित्वा भृशमुद्दीप्तो भूत्वेत्यर्थः कालेन गच्छति विलीयते विलयं आस्यके प्रक्षिपति। एके एवमाहुर्द्विविधमवगृहीतं प्रज्ञप्तं यदयगृह्णाति यच याति उपनययोजना सुगमा वृ०३ उ०11०। प्रव०। संहृतं। एष सूत्राक्षरसंस्कारः। संप्रति भाष्यविस्तारः। उग्गहपट्ट पुं० (अवग्रहपट्ट) अवग्रहस्य योनिद्वारस्य पट्टः / गुह्यदेशपि पग्गहियं साहरियं, पक्खियंतं च आसए तह य। धानवस्त्रे, स च बीर्यपातसंरक्षणार्थी चधनं घनवस्त्रेण पुरुषसमानकर्क- तिविहं दुविहं पुण,पग्गहियं चेव साहरियं / / शस्पर्शपरिहरणार्थं च मसृणं मसृणवस्त्रेण क्रियते प्रमाणेन च देहं यत्प्रगृहीतं यच्च संहृतं यचासये प्रक्षिप्यमाणमेतत्त्रिविधमवगृहीतं / द्विविधं स्त्रीशरीरमासाद्य तद्विधीयते। देहा हि कस्याश्चित्तनुः कस्याश्चित्तुस्थूलः | पुनरवगृहीतमादेशानन्तरेणेदं प्रगृहीतं संहृतंच।अथादेशस्य किंलक्षणमत ततस्तदनुसारेण विधेयमित्यर्थः। पट्टो वि होइ एको, देहपमाणेण सो उ भइयव्वो। बहुसुतमाइण्णंतु, नयाहयण्णेहिं जुगपहाणेहिं। छादंतोग्गहणंतं, कडिबद्धो मल्लकच्छो वा।। आदासो सो उ भवे, अहवा विनयंतरविगप्पो।। पट्टोऽपि गणनयैको भवतिसचपर्यन्तभागवर्तिवाटकबन्धबद्धः प्रभुत्वेन यद्हुश्रुतैराचीण्णं नचान्यैर्युगप्रधानैर्वाधितं स भवति नाम आदेशः / चतुरङ्गुलप्रमाणः समतिरिक्तो वा दीर्घेण तु स्त्रीकटीप्रमाणः स च अथवा नयान्तरविकल्प आदेशः। तद्वशातसूत्रमेव-मुपन्यस्तमिति।। देहप्रमाणेन भक्तव्यः। पृथुलधुकटीभागयोर्दीर्घः। संकीर्णकटीभागयोस्तु सांप्रतमवगृहीतादिपदव्याख्यानार्थमाह। ह्रस्व इत्यर्थः / वृ०३ उ०। (स च निर्ग्रन्थीभिरेव ग्राह्यो न निर्घन्टारिति साहीरमाण गहियं, दिजंतं जंच होइ पाउग्गं / उग्गहणंतग शब्दे)। पक्खेवए दुगुंछा, आदेसो कुडमहादीसु॥ उग्गहपडियमा स्त्री० (अवग्रहप्रतिमा) अवगृह्यत इत्यवग्रहो | इह अनानुपूर्व्या ग्रहणं बन्धानुलोमतस्तत एवं द्रष्टव्यं / गृहीतं नाम यद्दीयमानं यच्च भवति प्रायोग्यं संहृतं नामसंह्रियमाणं / आस्येप्रक्षिप्यमाणं वसतिस्तत्प्रतिमा अभिग्रहः अक्ग्रहप्रतिमा वसतिविषयकाभिग्रहेषु. (ताः प्रतीतं / अत्राह ननु, “जं च आसगम्मि पक्खिवई इत्यस्यायमर्थ यत् सप्त उग्गह शब्दे दर्शिताः) तत्प्रतिपादके आचाराङ्गस्य षोडशे अध्ययने आस्ये मुखे प्रक्षिपति तचोच्छिष्टमिति लोके जुगुप्सा ततः कथं तद् गृह्यते च / आचा०२ श्रु०१अ०१उ० प्रश्न०। स०। आव०। स्था०। सूरिराह (आदेसो कुडमहादीसु) कुटो घटस्तस्य यन्मुख तदादिष्वादिउग्गहमइसंपया स्त्री० (अवग्रहमतिसम्पद्) सामान्यार्थस्य शब्दात् पिठरमुखादिपरिग्रहस्तत्र आदेशव्याख्यानं / किमुक्तं भवति अशेषविशेषनिरपेक्षानिर्देश्यरूपादेरवग्रहणमवग्रहः स चासौ मति पिठरमुखादीन्यधिकृत्य, "जं च आसगम्मि पक्खिवति", इति सूत्रं संपञ्चावग्रहमतिसम्यद् / मतिसंपद्भेदे, दशा 04 अ०। (मइसंपया | व्याख्यातमतो न कश्चिद्दोषाः / अथापहृतसूत्रस्यावगृहीतसूत्रस्य च परस्परं शब्देऽस्या भेदाः) कः प्रतिविशेषस्त-माह।। उग्गहसमिइजोग पुं० (अवग्रहसमितियोग) अवग्रहणीय-तृणादिविषय उग्गहियम्मि विसेसो, पंचमपिंडेसणाउछट्ठीए। सम्यक् प्रवृत्तिसंबंधिनि, प्रश्न०३ द्वा०॥ तं पिहु अलेवकडं, नियमा पुटवद्धडं चेव || उ(ओ)ग्गहाइकहणा स्त्री० (अवग्रहादिकथना) अवग्रहस्य, उपहृतसूत्रे पञ्चमी पिण्डैषणा उक्ता अवगृहीतसूत्रे पुनरस्मिन् अयं विशेषो देविंदरायगहवइसागारसाहम्मिउग्महो चेवेत्येवंविध्रस्यादिशब्दा यत्पञ्चपिण्डेपणातः पराया षष्ठी पिण्डैषणा तस्या अभिधानमिति। तदपि द्राजरक्षितास्तपस्विनो भवतीत्यादेश्च यदाह, क्षुद्रलोकाकुले लोके, धर्म चहु निश्चितं यल्लेपकृतं नियमाच पूर्वोद्धतमिति। कुर्युः कथं हिते।क्षान्तदान्तार्यहन्तार, स्तांश्चेद्राजान रक्षतीति, कथना संप्रति दिजंतं जंच होति पाउग्गमित्यस्य व्याख्या। प्ररूपणा अवग्रहादिकयना। देवेन्द्राद्यवग्रहस्य राजवर्णनस्य प्ररूपणायाम्", भुंजमाणस्स उक्खित्तं, पडिसिद्धं च तेण उ। विसयपवेस रण्णे, उदंसणं उम्गहाइ कहणा य, पंचा०६ विव०। जहन्नोवहडं तं तु, हत्थस्स परियत्तणे // उग्गहियन० (अवग्रहीत) परिवेषणार्थमुत्पाटिते, स्था०१8०। परिवेषकः पट्टिकायां क्रूरं गृहीत्वा दक्षिणहस्तेन तलं प्रायोग्यस्य *अवग्रहिक न० अवग्रहोऽस्याऽस्तीति / वसतिपीठफलकादौ दातुकामस्तस्य भाजने क्षिपामीति व्यवसितं तच तथा भुजानस्याक्षिप्त औपग्रहिकदण्डकादिके उपधिजाते, स्था० 10 ठा०। तद्भेदाः॥ न भुञ्जानेन प्रतिषिवं पर्याप्त मा मह्यं देहि। अस्मिन् देशकाले साधुना तत्र (सूत्रम्) तिविहे उग्गहिए पण्णत्ते जं च साहरइ जंच आसगम्मि प्राप्तेन धर्मलाभितं ततः परिवेषको ब्रूते साधो ! धारय पात्रमेतद्गृहाण पक्खिवति॥ ततः साधुना पात्रं धारितं तत्रानेन प्रक्षिप्तमिदं हस्तस्य हस्तमात्रस्य अस्य सम्बन्धमाह॥ परिवर्तनात्, गाथाया सप्तमी पञ्चम्यर्थे जघन्यमुपहृतं भवति / एतेन पगया अभिग्गहा खलु, सुद्धपरा ते य जोगबुद्धीए। दीयमानमपिव्याख्यातं / यच्च भवति प्रायोग्यमित्यनेन शुद्धसंसृष्टयोः इति उवहडसुत्तत्तो, तिविहं च अवग्गहिय एए। प्रागुक्तयोरन्यतरद् गृहीतम् / तदेवं, “जं च उगिण्हइ इति व्याख्यातं / प्रकृताः खल्वनन्तरसूत्रे शुद्धोपहृतादिष्वभिग्रहास्ते चाभिग्रहाः शुद्धतरा | संप्रति, जं च साहरियमिति व्याख्यानाय तत्साहरिएति गाथाशकलमुक्तं भवन्ति / योगवृद्या उत्तरोत्तरयोगवृद्धिकरणेन इति अस्मात् कारणात् | तद्भावयति।