________________ उग्गहणंतग 754 - अभिधानराजेन्द्रः - भाग 2 उग्गहणंतग ग्लानयोनिकतया न गृह्णीयादपि। इह च भिक्षाया निर्गमनं द्विविधं विधिना | औपक्षिकाद्युपरितनोपकरणरहिता अभिवसिता च / अथावग्रहानन्तअविधिना च। तत्र तावदयमविधिः। काद्यधस्तनोपकरणवर्जिता भवति। किं च 'ण भूसणं भूसयते सरीरं", उग्गहमादीहि विणा, दुण्णिवसिया वा विउक्खुलणवत्था। भूषणशरीरं न भूषयति किंतु शीलं ब्रह्मचर्य हीश्च लज्जा एतदेव द्वयं स्त्रिया एक्का दुएय अविहा, चउगुरु आणाय अणवत्था।। विभूषणम्। अमुमेवार्थ प्रतिवस्तूपमया दृढयति। गीर्वाणी संस्कारयुक्ताऽपि अवग्रहानन्तकादिभिर्विना भिक्षां निर्गच्छति / दुर्निवसिता वा भिक्षां संसदि सभायां यद्यसाधुवादिनी जकारमकराद्यसभ्यप्रलापिता तदा पर्यटति। एका वा द्वे वा भिक्षायां गच्छतः एष सर्वोऽप्यविधिरुच्यते। अत्र अपेशला। शिष्टजनजुगुप्सनीयतया न शोभना भवति एवमियमपि स्त्री चतुर्गुरुकाः / आज्ञा च भगवतां विराधिता स्यात् / अनंवस्था च हारादिविभूषिताऽपि यदि विशाललज्जाविकला तदा शिष्टजनस्य एकामविधिना निर्गच्छन्तीं दृष्ट्वा अन्याऽपि निर्गच्छतीत्येवंलक्षणा भवति। जुगुप्सनीया भवति। अतः स्त्रियाः शीलं लज्जा च विभूषणम्। एतच्च शील तथा। लज्जाद्वयं संयत्या विधिप्रावरणे अतस्तदेवाभिधित्सुराह। मिच्छत्तपवडियाए, वायण चउव्वयम्मियाउवरो। पट्टडोरगचलणी, अंतोवहरादिराणियं सणिया। गोयरगयावगहिया, धरिसणदोसे इमे लहति / / संजामिक्खुज्जकरणी, अणेगतो वसतिकाले // अवग्रहानन्तकादिभिविना भिक्षां गता सहसा मूर्छादिना प्रपतेत् ततः पट्टकोऽरुकश्य चालनिका अन्तर्निवसति बहिर्निवसति संघट्टिका प्रपतिताया वातेन वा प्रावरणे समृद्धृते अप्रावृतत्वं दृष्ट्वा लोका मिथ्यात्वं कुब्जकरणी उपलक्षणत्वादवग्रहानन्तकं कम्ब्रुक औपक्षिकी वानागत एव गच्छेत् / यथा नास्त्यमीषाममुष्य दोषस्य प्रतिषेधः कथमन्यथेयमित्थं वसतिकाले भिक्षासमये दृढतराण्युपकरणानि साध्व्या प्रावरणीयानि निर्गच्छेत् / गोचरगता वा काचिदविधिनिर्गता केनचिद्विटेन गृहीता इदमेव विभावयिषुराह। धर्षणदोषानमून् वक्ष्यमाणान् लभते। ते चोपरि दर्शयिष्यन्ति। उग्गहणंतगविएहिं, अवाओ अतुरिया उभिक्खास्स ! . अथ विधिनिर्गमे गुणमाह।। जोहोव्वलंखिया वा, अगिण्हणे गुरुग आणादी।। अडोरुगादीहमिया सणादी, सा रक्खिया होति पदेवि जाव।। अथावग्रहानन्तकादिभिरुपकरणैरार्याः संयत्यो भिक्षात्वरिता आत्मान तिण्हपिचेलण जणाोभिजातो, एवं वराविप्पमुचेति णासं।। भावयन्ति क इवेत्याह। योध इव लंखिकेव वा यथा योधः संग्रामशिरसि या अोरुकदीर्घनिवसनादिभिः सुप्रावृता निर्गता सा के नचि प्रवेष्टमानः सन्नाहं पिनाति यथा च लंखिका रङ्गभुवं प्रविशन्ती पूर्व द्धर्षितुमारब्धाऽपिपटादावपि यावत् संरक्षिता भवति तिसृणांच संयतीनां चलनकादिना गूदाऽपिनष्टमिवात्मनं करोतिएवमार्याऽप्यवग्रहानन्तकादिषु बोलेनाभिजातः शिष्टो जनो भूयान् मिलती ति शेषः / या पुनरेकाम्बरा निर्गच्छति सा क्षिप्रं शीघ्रं विनाशं संयमपरिभ्रंशमुपैति। प्रावृता निर्गच्छति / अथैतान्युपकरणानि न गृह्णाति ततश्चतुर्गुरुकाः उध्वल्लिए गुज्झम पस्सतो सा, हाहक्कितस्सेव महाजणेणं / आज्ञाभङ्गादयश्च दोषाः। अथ विशेषज्ञापनार्थमिदमाह। जोहोमरुंडजडो, णाइणी लंखिया व यलिखंभो। धिधित्ति उच्छुक्किततालियस्स, पत्तो समं रण्णदवो व वेदो।। अजामिक्खग्गहणा, आहरणा हॉति णायव्वा / / विधिनिर्गतयोः केचित्प्रत्यनीकेनोद्वेल्लिते उत्सारितेऽपि बाह्योपकरणे यादवसौ गुह्यं न पश्यति तावन्महाजनैन हाहाकृतो धिग्धिगिति भणनपूर्वकं आर्याया भिक्षाग्रहणे यदुपकरणप्रावरणं तत्रैतानि उदाहरणानि च छुक्कितो गाढं जुगुप्सितस्ताडितश्चासौ ततस्तस्यैवंविधां विडम्बना ज्ञातव्यानि / तद्यथा योधः प्रतीतः मरुण्डजड्डो मरुण्डस्य रजोहस्ती 2 प्रापितस्य वेदो मोहोदयोऽरण्यदव इव सद्यः शमं प्राप्तः। नाटकिनी नर्तकी 3 लडिका वंशाग्रनर्तकी 4 कदलीस्तम्भः प्रतीतः। तत्र अथ विधिनिर्गमने दोषामाह। योधदृष्टान्तमाह। तत्थे व य पडिबंधो, पडिगमणादीणी ठाणाणि / विणिओ पराजितो मारिओय संखे अवमितो जोहो। हिंडीय बंभचेरे, विधिणिग्गमणे पुणो वोच्छं / / सावरणो पडिपक्खो, भयं च कुरुते विवक्खस्स // येन सा अविधिनिर्गता धर्षिता तथैव प्रतिबन्धोऽनुरागो भवेत् तदनुरक्ता योधः संख्ये संग्रामे अवमितः प्रविशन् व्रणितः पराजितो मारितो वा वसतिप्रतिगमनादीनि स्थानानि करोति तन्निष्पन्नं प्रायश्चित्तं प्रवर्तिन्या जायते / व्रणितो नाम परैः प्रहारजर्जरीकृतः पराजितः पराभग्नः मारितः ऋतुसमयगृहितायाश्च कस्याश्चित् हिंडिमबन्धो भवेत् ततश्च महती पञ्चत्वं प्रापितः / यस्तु सावरणस्तस्य प्रतिपक्षो वक्तव्यः / किमुक्तं भवति प्रवचनापभ्राजना ब्रह्मचर्यविराधना च परिस्फुटव तस्याः संजायते। यः सन्नाहं पिनह्य रणशिरशि प्रविशति स न प्रहारैर्जर्जरीभवति न वा विधिनिर्गमने पूनर्भूयोऽपि गुणान वक्ष्ये। एतच सांन्यासिकीकृत्य प्रथम पराजयते न वा मरणमासादयति। प्रत्युत विपक्षभयं कुरुते। एव मायाऽपि विधिनिर्गमने दोषशेषमाह। यथोक्तोपकरणप्रावरणमन्तरेण भिक्षां प्रविष्टा तरुणैरुपद्रूयते सुप्रावृतातु न केवलं जा उविहम्मिआ सती, सर्वथैव तेषामगम्या भवति। उक्तो योधदृष्टान्तः। संप्रति मरुण्डजकुदृष्टान्त सवच्चतामेति मधूमुहे जणा। गाथाचतुष्टयेनाह। उवेति अन्ना विउ वचपत्ततं, विहिवसता उ मुरुंडं, आपुच्छति पव्वया महं कत्थ। अपाउता जा अणियस्सिया य / पासंडे य परिक्खति, वेसग्गहणेण सो राया। न केवलमेव सती साध्वी विधर्मिता शीलधर्माद्भाविता सैव मधुसरे च | डों वेहिं व धरिसणा, माउग्गामस्स होइ कुसुमपुरे। जने दुर्जनलोके सवाच्यतां सकलङ्कतामुपगच्छति / अन्याऽप्येत | उज्जावणा पययणे, णिवारणे पावकम्माणं / / द्वयतिरिक्ताऽपि वाच्यपात्रं वचनीययोग्यतामुपैति / याऽप्रावृत्ता | उज्झसु चीरे साया, विणिवयहेसु यति जे जहा चायं /