________________ उग्गहणंतग 755 - अभिधानराजेन्द्रः - भाग 2 उग्गहणंतग उच्छूरिया णडा विव,दीसति कुप्पस्सगादीहिं।। घिधिकतो वहेक्का, तो य लोएण तजितो मिठे / उल्लोहिते णयणि वारितो ततो रायसीहेण / / 14 // कुसुमपुरे नगरे मुरुंडो राया तस्स भगिणी विहवा सा अन्नया रायं पुच्छइ, अहं पव्यइउकामा तो आइसह कत्थ पव्वयामित्ति। तओ राया पासंडीणं वेसग्गहणेण परिक्खं करेइ। हत्थिमिछ संदिट्ठा जहा पासंडिगाओ गामेसु हत्थिं सन्निज्जाह भणिज्जाह या पोत्तं सुयाहि अन्नहा इमिणे उवट्ठवेस्सामित्ति / एकम्पिय मुक्केमा वादिह तो वग्गहा देह जीवसत्थे सुक्का तओ एगेण मिंठेण चाए रायपहे तहाकयं जाव नग्गीभूया रन्ना सव्वं | दिटुं नवरं अज्जा वि हीए पविट्ठा रायपहोत्तिणाएहत्थिसन्निओ सुयसुपुन्नति तएपढम मुहपोत्तिया मुक्का ततो निसिज्जा एवं जाणिवाहरिल्लाणि त्रीवराणि ताणि पढम मुयइ जाव बहूहिं ताहं वि मुक्केहिं नडी वि व कंवुकादीहिं। सुप्पाउया दीसइ ताहे लोगेण अकंदो कओ हा पाव किमेवं महासई तवस्सिणं अभिववेसित्ति रन्नावि ओलोयणवारिओ वितियं व एस धम्मो सव्वन्नुदिट्ठो अन्नेण यबहजणेण कया सासणस्स पसंसा॥ अथाक्षरार्थो विधवा स्वसा मुरुण्डं राजानमापृच्छति कुत्रा प्रव्रजामिति / ततः स राजा वेषग्रहणेन पाखण्डिनः परीक्षते परीक्षार्थमेवं चक्रे हस्तिमिठैः कुसुमपुरे मातृग्रामस्य पाखण्डिस्त्रीजनस्य धर्षणा भवति वर्तमाननिर्देशस्तत्कालापेक्षया तदानीं प्रवचनस्योद्भावना प्रभावना समजनि। येच पापकर्माणः संयतीरभिद्रवितुमिच्छन्ति ते निवारणाय न शक्यन्ते। अतस्तदेवं विधेन एषा धनच्छलयितुमिति कृत्वा कथं पुनरेतत् संवृतमित्याह (उज्झचीवरेइत्यादि) विधिनिर्गता संयति अभिहिता उज्झ परित्यज चीवराणि साऽप्येवमभिहितवती नृपपथे राजमार्गे यानि यथा बहिरुपकरणानि तानि मुञ्चति एवं बहुषु वस्त्रेषु मुक्तेप्वपि यदा सानटीवत् कार्यासिकादिभिः काञ्चकादिभिर्वस्वैरुच्छुरिता सुप्रावृत्ता दृश्यते तदा लोकेन स मिंठा धिग्धिकृतो हा हा कृतश्च तथा तर्जितो गाढं निर्भर्त्तितः ततश्चावलोकन स्थितेन गवाक्षोपविष्टन राजसिंहेनासौ निवारितः सर्वज्ञ दृष्टश्चायं धर्म इति कृत्वा साधूनां समीपे भगिनीप्रव्रज्याग्रहणार्थ विसर्जितति उक्तो मुरुण्डजडदृष्टान्तः। अथ नर्तकीलंखिकादृष्टान्तद्वयमाह। पाए वि उक्खिवंती, नलज्जती णट्टिया सुणेवत्था। उच्छुरिया वा रंगम्मि, लंखिया उप्पयंतीति।। यथा नर्तकी सुनेपथ्या सती पादावप्युत्क्षिपन्ती न लज्जते। लंखिका वा रङ्गचत्वारे उत्पतन्ति परिकरणशतान्यपि कुर्वती यथा उच्छुरिता सुप्रावृता | सती न लज्जते / एवं संयत्यपि सुप्रावृता न लज्जत इति उपनयः। अथ | कदलीस्तम्भदृष्टान्तमाह। कयलीखंभो व जाह, उवविलेउं सुदुक्कर होति / इय अज्जा उवसग्गे, सीलस्स विराहणा दुक्खं / / कदलीस्तम्भो यथा पटलबहलत्वादुद्वेल्लयितुमुद्वेष्टयितुंसुदुस्करं भवति एवमार्यिकाऽपि बहूपकरणप्रावृता नोद्विष्टयितुं शक्या इत्येवं योधादिभिर्दृष्टान्तैर्विधिनिर्गताया आर्यायाःकेनचिदुपसर्गे क्रियमाणेऽपि शीलस्य विराधना दुस्करा मन्तव्या। किंच। एका मुक्काय धरिसिया, णिवेदणजतणाय होति कायव्वा। वाहडिता जहि तथा, सज्जातरादी सयं वावि।। एका काचिद्विधिनिर्गताऽपि मुक्ता एका परैर्धर्षिता ततो यतनया यथा शेषसंयतसंयतीजनो न जानाति तथा गुरूणां निवेदना कर्तव्या। अथ सा वाहाडिता ततो न परित्यक्तव्या किंतु शय्यातरादिना स्वयं वा तस्य वार्तापन विधेयमिति नियुक्तिगाथासमासार्थः / अथैनामेव विवृणोति। विहिणिग्गताउ एक्का, सायरियाए गहिता गिहत्थेहिं। संवरिए भावेण य, फिडिया अविराहियचरित्ता।। एका काचिद्विधिनिगर्ता गोचरचार्यायां पर्यटन्ती गृहस्थैर्गृहीता परं संवृतप्रभावेण सुप्रावरणमाहात्म्येन सा अविराधितचारित्रा स्फिटिता / / लोएणा वारितो वा, दट्टण सयं च तं सुणेवत्थं / सुदिटुं तु वसंतो, सविण्ह उरमामयतीय।। येन सा धर्षितुमारब्धा स लोकेन धिक्कारपुरस्सरं वारितः। स्वयं वा तां संयतिं सुनेपथ्यां सुप्रावृतां दृष्ट्वा सुदृष्टममीषां धर्मरहस्यमिति कृत्वा उपशान्तः सन् सविस्मयः पश्चात्तां संयतिक्षामयति। अणाभोगपमादेण व, असती पट्टस्सणि अवग्गहणे / विहिणिग्गतमाहव्व, वाहाडितधाडणे गुरुगा / / सा कदाचिदनाभोगेनात्यन्तस्मृत्या प्रमादेन वा विकथानिद्रादि प्रमत्ततया अवग्रहपट्टस्य वा अभावे एवमेव भिक्षार्थ निर्गता एवमविधिनिर्गता वा (आहव्व) कदाचित्प्रच्छन्ने अवकाशे गृहीता ततो गुरूणां यतनया निवेदनीयम् / अथ सा कदाचिद्वाहाडिता ततो यस्ता वाहडयति निष्काशयतीत्यर्थः तस्य चतुर्गुरुकाः।। कुत इत्याह। निम्बूढपदुट्टा सा, भणेइ तेहिं कत्तमेत्तं च / राएगिहीहि सयं वा, तंच सासंतिमा वितियं / / सानियुढा निष्काशिता सती साधूनामुपरि प्रद्वेषं यायात् प्रद्विष्य च भणति / एतैरेव श्रमणैरित्थं ममैतत् क्षतमिति ततो न परित्यक्तव्या येन च धर्षिता तमनवस्थाप्रङ्गवारणार्थं राज्ञा प्रशासयन्ति गृहिभिर्वा शिक्षयन्ति यदि प्रभवस्ततः स्वयमपि शासन्ते मा द्वितीयं वारमित्थं प्रवर्तयेयमिति कृत्वा / अथ तस्याः सारणविधिमाह। दुविहाणायमणाया, अगीयअनायसण्णिमादीतु। समावेसिंकहिते, सारिता जाव णं पि यती।। या वाहाडिता सा द्विधा ज्ञाता अज्ञाताच ज्ञातगर्भा अज्ञातगभी चेत्यर्थः / तत्र या अज्ञाता सा अगीतार्था यथा न जानन्ति तथा संज्ञी श्रावकस्तदादिकुलेषु स्थाप्यते। तेषां संज्ञिप्रभृतीनां सद्भावः प्रथममेव कथनीयः कथिते च सद्भावे ते मातापितृसमानतया तां तावत् सारयन्ति प्राशुकेन प्रत्यवतारेण पालयन्ति यावत्तदीयस्तनयः स्वभाण्डस्तन्यं पिवति स्तन्यपानान् निवर्तत इत्यर्थः॥ जत्थ उजणेण णातं, उवस्सया तत्थ णय निक्खं / किं सक्का छड्डेठ, बेंति अगीते असति सद्दे / / यत्र तु जनेन ज्ञातव्यं यैषा वाहाडिता तत्रोपाश्रय एव स्थाप्यते न श्रावकादिकुलेषु / नच सा भिक्षायां हिंडापयितव्या किंतु शेषसाध्वीभिः साधुभिर्वा तस्याः प्रायोग्यं भक्तपानमानीय दातव्यम् / यद्यगीता भणन्ति कि मेवं कीदृश्याः सं