________________ उग्गहणंतग 753 - अभिधानराजेन्द्रः - भाग 2 उग्गहणंतग पट्टगं वा धारित्तए वा परिहरित्तए वा। भिक्षां गच्छन्त्या अवगाहनं प्रसरणमन्येषु दिवसेषु अवग्रहानन्तकपट्टाभ्यां अथास्य सूत्रस्य कः संबन्ध इत्याह। निवारितमासीत् परं तद्दिसमग्रहीतयोरुधिरमवगाढं ततो लोकस्तद् दृष्ट्वा उभयम्मि विय विसिटुं, वत्थग्गहणं तु वण्णिय एयं। उपहसनं कुर्यात्। कथमिति चेदुच्यते॥ जं जस्स होति जोग, इदाणि तं तं परिकहइ / / खाइगयाए निग्गय, रुहिरं दहमसंजतो वदे। उभयं भिन्नाभिन्ने सूत्रद्वयमेतस्मिन्नविशिष्टमिदं साधूनां कल्पते न कल्पते | विगहेवत केणयं जणो, दोसमिणं असमिक्खदिक्खिओ।। वा इत्यादि / विशेषरहितमिदमनन्तरोक्तं वस्त्रग्रहणं वर्णितमिदानीं तु भिक्षायां गतायास्तस्या रुधिरं निर्गतं दृष्ट्वा असंयता वदेयुः बत यद्यस्य संयत्या वा योग्यं तत्तत्सूत्रेणैव साक्षात्परिकथयतीत्यनेन इत्यामन्त्रणे भो भो लोका घिगहो केनायं स्त्रीलक्षणोजनोऽमुंदोषमसमीच्य संबन्धेनायातस्यास्य व्याख्या। नो कल्पते निर्ग्रन्थानामवग्रहानन्तकं वा दीक्षितः / अपिच। गुह्यदेशविधानवस्त्रं तस्यैवाच्छादकं पट्ट धारयितुं वा परिहर्तु वा इति सूत्र | छकायाण विराहणा, पडिगमणादीणि जाणि ठाणाणि / संक्षेपार्थः। अथ नियुक्तिविस्तारः। तब्भाव पिच्छिऊणं, वितियं असती अहव जुण्णा / / निग्गंथोग्गहधरणे, चउरो लहगा य दोस आणादी। शोणिते परिगलिते षट्कायानां विराधना भवतिसाच द्रष्टव्यमिति कृत्वा अतिरेगओवहित्ता, लिंगभेदवितियं अरिसमादी। प्रतिगमनान्यन्यतीर्थिकगमनादीनि यानि स्थानानि कुर्यात् तन्निष्पन्नं निर्ग्रन्थानामवग्रहानन्तकपट्टयोर्धारणे चत्वारो लघुमासाः। आज्ञादयश्च प्रवर्त्तिन्याः प्रायश्चित्तम् / सचासौ शोणितपरिगलनलक्षणो भावश्च दोषाः। अतिरिक्तोपधित्वादधिकरणं भवेत्। तथा लिङ्गभेदः कृतो भवति / तद्भावस्तं प्रेक्ष्य विलोक्य तरुणा उपसर्गयेयुरिति वाक्यशेषः / साधूनां लिङ्गनिश्चितं न भवतीत्यर्थः / द्वितीयपदविषयमझे रोगादिकं | द्वितीयपदमात्राभिधीयते (असइत्ति) नास्त्यवग्रहान्तकमथवा जीर्णा स्थविरा सा संयती अतो विद्यमानमपि न गृह्णीयादपि। तत्रावग्रहानन्तकं पट्टकं वा धारयेत् द्वितीयपदमेव भावयति। अथेदमेव भावयति। भगंदलं जस्सरिसा व णिचं, गालेंति पूयं वि ससोणियं वा। उड्डाह सज्झायदयाणिमित्तं,सो उग्गहं बंधति पट्टगं च / / दिटुं तदिहव्वमहं जणेण, लज्जाए कुजा गमणाइगाई। भगंदरः गुह्यसंधौ व्रणविशेषो ऽर्शा सि वा यस्य नित्यं पूर्व वा रसिकां वा लज्जाइमंगो वहविज्जती से, शोणितं वा गलतिस उड्डाहः स्वाध्यायदयानिमित्तम् अहो अमी ईदृश एव लज्जाविणासे य स किं न कुजा।। धाव्यन्ते यो भगन्दरादिरोगवान् बहिर्गन्तुमसहिष्णुस्तस्य पट्टो रुधिरं यत्पुनद्रष्टव्यं तत् दृष्टं तावञ्जनेन अतो नाहमत्र स्थातुं शक्रोमीति कृत्वा चोपाश्रये कचिन्मात्रे धाव्यते ततस्तद्धावनं हस्तशताबहिः / अथासौ लज्जया गमनादीनि गृहवासे यानादीनि कृर्यात् / यद्वा तस्याः संयत्या बहिर्गन्तुमसहिष्णुस्ततो विचारभूमौ गतः स्वयमेवावग्रहपट्टकं रुधिरं च लज्जाया भङ्गो भवेत् लज्जाविनाशे च सा कि नामाकृत्यं न कुर्यात्। तथा। धावति / पट्टबन्धने विधिमाह। तं पासिउं भावमुदिण्णकम्मा, ते पुण होति दुगादी, दिवसंतरिएहिं वज्झए तेहिं। दल्लेज वा सा वि य तत्थ भजे। अरुगं इहरा कुत्थइ, तेवि य कुवंति णिचोला। तं लोहियं वा विसरक्खमादी, ते पुनरवग्रहानन्तकपट्टा द्विकादयो द्वित्रिप्रभृतिसंख्याकाः कर्तव्याः / / विजा समालब्भति जोययंति।। तैर्दिवसान्तरितैव्रणो बध्यते। किमुक्तं भवति येनावग्रहा नन्तकेन पट्टकेन तं रुधिरपरिगलनरूपं भावं दृष्ट्वा केचित्तरुणा उदीर्णकर्माणश्चतुर्थयोऽद्य व्रणो बद्धः द्वितीयदिवसेस उन्मोच्य प्रक्षाल्य वा परिभोग्यो विधेयः। प्रतिसेवनार्थे प्रेरयेयुः / साऽपि च संयति तत्र भजेत् सङ्ग कुर्यात् यद्वा यः पुनराद्यदिनेन परिभुक्तः तेन तस्मिन् दिने व्रणो बन्धनीयः / इतरथा तल्लोहितं सरजस्कादयः कापालिकप्रभृतयः समालभ्य गृहीत्या प्रतिदिनं तेनैव पट्टेन बन्धे दीयमाने अरुकं व्रणः कुथ्यति विद्याप्रयोगेणाभियोजयन्ति वशीकुर्वन्ति यत एवमतः। प्रतिभावमुपगच्छति / तेऽपि च पट्टाः प्रतिदिन बध्यमानतया नित्यं अंतो धरस्सिं वय तं करेति, जहा णडी रंगमुवेउकामा। सदैवार्द्राः सन्तः कुथ्यन्ति। अतो व्यादयः पट्टाः कर्तव्याः॥ लज्जापहीणा अहसा जणोघं, संपप्पते ते य करोति हावे॥ (सूत्रम्) कप्पइ निग्गंथा उग्गहणंतर्ग वा उग्गहपट्टगं वा / यथा नटी नर्तकीरङ्ग नाट्यस्थानमुपैतुकामा गृहस्यैवान्तर्मध्ये जयं धारित्तए वा परिहरित्तए वा। लज्जाया अभिभवं करोति / अथानन्तरं सा लज्जाग्रहीणा सती जनौघं अस्य व्याख्या प्राग्वत्। अथ भाष्यविस्तारः / जनसमुदायं संप्राप्य तान् भावानङ्गविक्षेपादीन् करोति / एवं संयत्यपि निग्गंथीण अगिण्हे, चउरो गुरुगा य आयरियमादी। भिक्षां गन्तुमनाः प्रतिश्रयमध्य एवावग्रहानन्तका-दिभिरुपकरणैरात्मानं तचतिणिय ओगाहण, णिवारणे निउहसण्णं / / प्रावृतं करोति ततोभिक्षा पर्यटन्ती त्वरणादिष्वनवलोकमानेष्वपि सुखेनैव निर्ग्रन्थीनामवग्रहानन्तकस्य पदकस्य वा अग्रहणे चतुर्गुरुकाः। इदं लज्जां पराजयते। अथ द्वितीयपदमाह। सूत्रमाचार्यः प्रवर्तिनी न कथयति चत्वारोगुरवः / प्रवर्तिनी संयती न | असईया णंतगस्स उ, पणतिणिगा वण्णओ गेण्हे। कथयलि चत्वारो गुरवः / आर्यिका न प्रतिशृण्वन्ति मासलघु भिक्षादौ निग्गमणं पुण दुविहं, विधि अपही तत्थिमा अविहो / / गच्छन्ती यद्यवग्रहानन्तकं वा न गृह्णाति तत एते दोषाः। तच त्रिकस्य अवग्रहानन्तक स्याभावे पञ्चपञ्चाशद्वर्षे भ्य उत्तीणी वा संयती