________________ उग्गह 752- अभिधानराजेन्द्रः - भाग 2 उग्गहणंतग यति / कालतो वेलायामेव भोजयति / भावतस्तस्यावर्ष-1 पडिमा इचेतासिं सत्तण्हं पडिमाणं अण्णयरं जहा पिंडेसणाए णार्थं हितयुतमपदेशं ददाति / एवं केचिदनृजुकाः शठा उपधिः सुयं मे आउसंतेणं भगवया एवमक्खायं / इह खलु थेरेहि परवञ्चनाभिप्रायो निकृतिः कैतवार्थं प्रयुक्तवचनाकाराच्छादनं ते प्रधाने | भगवंतेहि पंचविहे उग्गहे पण्णत्ते तंजहा देविंदोग्गहे रायोग्गहे येषां ते तथाविधविपरिणामनपदानि कुर्वन्ति। गाहावइउग्गहे सागारियउग्गहे साहम्मियउग्गहे एयं खलु तस्स उपसंहरन्नाह। भिक्खू वा भिक्खुणी वा सामग्गियं उग्गहपडिमा समत्ता / / एए सामग्णयर, कप्पं जो अतिचरेअ लोभेण / स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां थेरे कुलगुणसंधे ,चाउम्मासा भवे गुरुगा॥ संबंधीन्यायतनानि पूर्वं प्रतिपादितान्यतिक्रम्येत्येतानि च वक्ष्यमाणानि एतेषामव्याहतादिद्वारकलापप्रतिपादितानां कल्पानामन्यतरकल्पं कर्मो पादानानि परिहृत्यावग्रहं ग्रहीतुं जानीयाः / अथ भिक्षुः सप्तभिः विधाय आचार्यादिर्लोभदोषतो ऽतिचरेत् अतिक्रामेत् तं सम्यक् ज्ञात्वा प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृहीयात्तत्रेयं प्रथमा प्रतिमा। तद्यथा स कुलगणस्थविरं कुलादिसमवायेन वा तस्य पात्तिं शैक्षमाकृष्य चत्वारो भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यः मासा गुरुकास्तस्य प्रायश्चित्तं दातव्यम् / अथ स्थविरैः समवायेन वा | नान्यथाभूत इति प्रथमा। तथास्य च भिक्षोरेवंभूतोऽभिग्रहो भवति तद्यथा भणितोऽपि तं शैक्षं न समर्पयति ततः कुलगणसंघबाह्यः क्रियते।। वृ०३ अहं चखल्वन्येषां साधूनां कृतेऽवग्रहंग्रहीष्यामियाचिष्ये अन्येषां चावग्रहे उ०॥ (साधारणवग्रहस्थितानां कस्य क्षेत्रमिति खेतशब्दे) वर्षास्ववग्रहः गृहीते तरितु पालयिष्ये वत्स्यामीति द्वितीया प्रतिमा। सामान्येन इयं तु पञ्जुसणा शब्दे ) (अवग्रहस्य ऊर्ध्वतो मानं सागारिय शब्दे)। गच्छान्तर्गतानां संभोगिकानामसंभप्रेगिकानां चोद्युक्त विहारिणां (17) अवग्रहे सप्त प्रतिमाः। यतस्तेऽन्योन्यार्थ याचन्त इति / तृतीया त्वियं अन्यार्थमवग्रहं याचिप्ये साम्प्रतमवग्रहविशेषानधिकृत्याह। ऽन्यावगृहीते तु न स्थास्यामीति एषा त्वाहालं दिकानां यतस्ते से भिक्खू वा भिक्खुणी वा आगंतारेसु वा जावोग्गहियंसि सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्ते आचार्यार्थ याचन्ते / चतुर्थी जे तत्थ गाहावईण वा गाहावइपुत्ताण वा इन्चेयाइं आयतणाई। पुनरहमन्येषां कृते ऽवग्रहं न याचिप्ये अन्यावगृहीते च वत्स्यामीतीयं तु गच्छ एवाभ्युद्यतविहारिणं जिनकल्पाद्यर्थे परिकर्म कुर्खताम्। अथापरा उवातिकम्म अह भिक्खू जाणेज्जाइमाहिं सत्तहिं पडिमाहिं उग्गह पञ्चमी अहमात्मकृते ऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चाउगिण्हित्तए तत्थ खलु इमा पढमा पडिमा। से आगंतारेसु वा नामिति। इयं तु जिनकल्पिकस्य। अथापरा षष्टी यदीयमवग्रहं ग्रहीष्यामि अणुवी ति उग्गहं जाएजा जाव विहरिस्सामो पढमा पडिमा। तदीयमवक्कडादि संस्तारकं ग्रहीष्यामीतरथोत्कुटुको वा निपण्ण उपविष्टो अहावरा दोचा पडिमा जस्स णं भिक्खुस्स एवं भवति अहं च वा रजनी गमयिप्यामित्येषापि जिनकल्पिकादेरिप्ति / अथापरा सप्तमी खलु अण्णेसिं भिक्खूणं अट्ठाए उम्गहं गिहिस्सामि अण्णेसिं एषैव पूर्वोक्ता नवरं यथा संस्कृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति भिक्खूणं उग्गहिए उग्गहे उवल्लिस्सामि दोचा पडिमा। अहावरा शेषमात्मोत्कर्षवर्जनादिपिण्डैषणावन्नेय-मिति / किञ्च (सुयमित्यादि) तचा पडिमाजस्सणं भिक्खुस्स एवं भवति अहं च खलु अण्णेसिं श्रुतं मया आयुष्मता भगवतैवमाख्यातम् / इह खलु स्थविरैर्भगवन्द्रिः भिक्खूणं अट्ठाए उग्गहं गिहिस्सामि अण्णेसिंच उम्गहिए उग्गहे पञ्चविधो ऽवग्रहो व्याख्यातस्तद्यथा देवेन्द्रावग्रह इत्यादि सुगम णो उवल्लिस्सामि तचापडिमा। अहावरा चउत्था पडिमा जस्स यावदुद्देशकसमाप्ते रिति। आचा०२ श्रु०७ अ०१चू०। णं भिक्खुस्स एवं भवति अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए तिहिंउत्तराहिं तिहिं रोहिणीहिं कुज्जा उग्गहवसहिवाणं द०प० / उग्गहं णो उगिहिस्सामि अण्णे सिंच उग्गहे उग्गहिए आभवनव्यापारे, व्य० द्वि० 4 उ० / अवष्टम्भे, ओ० / गृहस्थण्डिले, उवल्लिस्सामि चउत्था पडिमा। अहावरा पंचमा पडिमा जस्सं उपाश्रयान्तर्वर्तिनि अवगाह्ये वस्तुनि च / प्रश्न०। वृष्टिजलप्रतिबन्धे, णं भिक्खुस्स एवं भवति अहं च खलु अप्पणो अट्ठाए उग्गहं अनावृष्टौ, च निग्रहे, गजसमूहे। अवग्राहस्तु शापे, वाचा उगिहिस्सामि णो दोण्हं णो तिण्णं णो चउण्हं पंचण्हं पंचमा | पचना*उद्ग्रह पुं० विधिग्रहणे द्वा०। पडिमा / अहावरा छट्ठा पडिमा से मिक्खू वा से भिक्खुणी वा उग्गहजायण न० (अवग्रहयाचन) अनुज्ञापितपानान्नाशने, आलोच्याऽवग्रजस्सेव उग्गहे उवल्लिएजा जे अहासमणागते तंजहा / उक्कडे हयाचाऽभीक्ष्णाऽवग्रहयाचनम् / ध०२ अधि०। उग्गहणंतग न० वा जाव पलाले वा तस्स लाभे संवसेजा तस्स अलाभे उक्कुडुए (अवग्रहानन्तक) अवग्रह इति योनिद्वारस्य सामयिकी संज्ञा वा सजिए वा विहरेज्जा छट्ठा पडिमा। अहावरा सत्तमा पडिमा तस्याऽनन्तकं वस्त्रमवग्रहानन्तकम् / पुस्त्वं प्राकृते / नौनिभे से भिक्खू वा से भिक्खुणी वा अहासंथडमेव उग्गहं जाएज्जा मध्यभागविशाले पर्यन्तभागस्योस्तु तनुके गुह्यरक्षार्थ क्रियमाणे तंजहा पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे | उपकरणभेदे, वृ०३ उ०॥ तच निर्गन्थैर्न ग्राह्य निर्गन्थीभिस्तु ग्राह्यम्। संवस्सेज्जा तस्स अलाभे उक्कुडुए वा णेसजिउ वा विहरेज्जासत्तमा | (सूत्रम्) नो कप्पइ निग्गंथाणं उग्गहणंतगं वा उग्गह