SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ उरगह 751 - अमिधानराजेन्द्रः - भाग 2 उग्गह णिप्पत्ति णत्थि तस्स, तिविहंगरहं व सावजति॥ ज्ञाने दर्शने चारित्रे चेति त्रिविधा गहीं भवति / तत्र ज्ञानगर्दा नाम न शैक्षः कमप्याचार्यमभिधार्य गच्छन् मार्गे कमपि साधुं दृष्ट्वा पच्छति उपस्थितेनैव किंतु तदीयेन ज्ञानेन / दर्शनगर्हा तु मिथ्यादृष्टि स्तिअमुक आचार्यो भवद्भिः कदाचित् दृष्ट उताहो न दृष्टः एवं दृष्टे स कप्रायोऽसौ / चारित्रगर्दा सातिचारं चारित्रो ऽचारित्री वासौ। अथवा सूत्रे साधुर्विपरिणामनं बुद्धा भणति / किं तैः करिष्यसि शैक्षः प्राह / अर्थे तदुभये चेति त्रिविधा गरे / तत्र सूत्रं तस्य शङ्कितं स्खलितमर्थ प्रव्रजितुकामोऽहं तेषां समीपे एवं श्रुत्वा साधुर्दृष्टानपि तान् न मया दृष्टा | पुनरवबुध्यते 1 यता अर्थं नावबुध्यते सूत्रं पुनर्जानाति 2 उभयमपि वा इति अथवा स्वदेशस्थानपि भणति विदेशस्थास्ते एवमग्लानानपि| तस्याविशुद्धं जानाति वा किमपीति 3 अथवा कायवाग्मनोभेदात् त्रिधा ग्लानास्ते व्रज त्वमपि तस्य द्वितीयः / अथवा प्रवीति यस्तस्य | गरे / तत्र कायगर्हा तेषामाचार्याणां शरीरं हुण्डादिसंस्थानं विरूपं वा। पार्श्वे प्रव्रजति सोऽवश्यंग्लानो ग्लानवैयावृत्त्ये वा नित्यं व्याप्तो भवति।। वाग्गीं मन्मनं काहलं वा ते जल्पन्ति / मनो गर्दा न तेषां अथवा मन्दधर्मिणस्ते ततः किं तव मन्दधर्मता रोचते / यद्वाऽसौ तथाविधोहापोहपाटवं भवाग्रहणसामर्थ्यमिति / अथैषा त्रिविधा गर्दा अल्पश्रुतस्त्वं च ग्रहणधारणासमर्थस्तस्य पार्श्वे गतः किं करिष्यसि त्वमेव भवति। वा तं पाठयिष्यसीति / अथवा तस्य शिष्याणां निष्पत्तिरेव नास्ति यं __ प्रकारान्तरेण गर्हामेवाह। प्रव्राजयति स सर्वोऽपि व्रती भज्यते म्रियते वेति भावः / त्रिविधां वा| पव्वयसि ओम कस्स सकासे अमुगस्स निद्दिट्ठो। नामवाकायभेदात् ज्ञानदर्शनचारित्रभेदावा त्रिप्रकारांगहीं वक्ष्यमाणरीत्या आयपराधिगसंसी, उवहणति परं इमेहिं तु || यदाऽसौ करोति सा विपरिणामता मन्तव्या। एनां कुर्वन्तश्चतुर्गुरुकम्न कोऽपि शैक्षः केनापि साधुना पृष्टः प्रव्रजसि त्वं स प्राह ओम् कस्य चतं शैक्षलभते अतो नैवंकथनीयम्। किंतु दृष्टादिपेदषु सद्भावः कथनीयः। सकाशे इति पृष्टः सन् भूयोऽप्याह अमुकस्य समीपे। एवं निर्दिष्ट उक्ते स कथमित्याह। साधुः आत्मानं परस्मादधिकं शंसितुमाख्यातुं शीलमस्येत्यात्मपराधिजइ पुण तेण ण दिट्ठा,णेव सुया पुच्छितो भणति / कशंसी परममीभिः वचनैरुपहन्मि। तद्यथा। अण्णे गया विदेसं, तो साहइ जत्थ ते विसए।। अबहुस्सुतो वि एट्वं, जहच्छंदा तेसु वा संसग्गी। योऽसौ शैक्षेण पृष्टस्ततो यदिते सूरयो न दृष्टा नैव श्रुतास्ततः पृष्टः सन् ओसण्णा संसग्गी व, तेसु एकेक्कए दुन्नि।। भणति अहं नजानामि। अन्यान् अपरान् साधून्पृच्छ। अथ जानाति ततो | अहं बहुश्रुतः सोऽबहुश्रुतः। अहं विशुद्धपाठकः सपुनरविशुद्धपाठी। यद्वा यथा वस्थितं कलनीयं यदि विदेशगतास्ततो यत्र विषये देशे ते वर्तन्ते तं यथाच्छन्दास्ते आचार्यास्तैर्वा यथाच्छन्दैः सह ते गाढतरं संसर्गिणः / कथयति / अथ नाख्याति हीनाधिकं वा आख्याति ततोऽपरिणामेना गाथायां तृतीयार्थे सप्तमी / अव सन्ना वा तैः सार्द्ध संसर्गिणो वा एवं भवति। पावस्थादायप्येकैकस्मिन् भेदौ द्वौ द्वौ दोषवेवमेव वक्तव्यौ। सेसेसु असम्भावं,णातिक्खमंदधम्मवज्जेसु। अथ कायवाड्मनोगर्हामेव प्रकारान्तरेणाह। गृहयते सम्भावं, विप्परिणति हीणकहणे वा। सीसोकंपणहत्थे, कण्णदिसा अत्थि काइगी गरहा। वेला अहो य हात्तिय, णामत्ति काइगी गरहा / / शेषेषुग्लानादिषुपदेषु मन्दधर्मेवर्जेषु सद्भावं व्याख्याति यद्यप्यसौग्लानो शीर्षकम्पनं हस्तविलम्बनं कर्णस्य अन्यस्यां दिशि स्थापनम् / ऽल्पश्रुतोवा शिष्यनिप्पत्तिर्वा तस्य नास्ति तथापितत्र कथनीयम्। यस्तु | अक्षिनिमीलनमनिमिषलोचनस्य वा क्षणमवस्थानम् / एषा सर्वाऽपि मन्दधर्मपार्श्वस्थादिस्तत्र सद्भावः कथनीयो मा संसारं पारं गन्तुकामः | कायिकी गर्दा यत्तु यस्यां वेलायां नाम न ग्रहीतव्यम् अहो कष्ट सुतरां संसारे पतिष्यतीति कृत्वा यस्तु ज्ञानदर्शनचारित्रतपःसंपन्नो वादी हाहाकारकरणं नाम च तस्य कदापि न ग्रहीतव्यमित्यादिभाषणं सा धर्मकथी संग्रहोपग्रहकारी तद्विषयं सद्भावं यदि गृहयति अपलपति कायिकी गरे। हीनकथनं वा करोति अधिकमप्यान्याचार्येभ्यो हीनं कृत्वा अह माणसिगी गरहा, निजाति णित्तवत्तरागेहिं। कथयतीत्यर्थः / एषा विपरिणामता मन्तव्या / अथ त्रिविधां गहीं धीरत्ताण ण यं पुण, अमिणंदइ य तं वयणं / / व्याचिख्यासुस्तत्स्वरूपं तावदाह। अथानन्तरं मानसिकी गर्दा मनसि तमाचार्य जुगुप्सते कथमेतत् ज्ञायते सीसो कंपणगरिहा, हत्थविलंवि य अहो य हक्कारो। इत्याह नेत्रवत्क्रयोः संबन्धिनोर्ये रागा मुकुलनविच्छायभवनादयो वेलाकरणाय दिसा, चिष्ठतिणामण घेत्तट्वं / / विकारास्तैः सूच्यते मानसिकी गति भणिता साध्विदं गर्दा नाम शैक्षेण पृष्टस्सन् शीर्षाकम्पनं करोति हस्तौ वा धुनीते कृत्यमेतद्दव्यानामित्यादिवचोभिर्न तदीयं वचनमभिनन्दतिधीरतया वा विलम्बितानि वा करोति हस्तावोष्ठौ वा विलम्बयतीत्यर्थः। यद्वा ब्रवीति।। तूष्णीकमास्ते / एवमन्यतरस्मिन् गर्दाप्रकारे कृते तस्य शङ्का भवति अहो प्रव्रज्या हाकारं वा करोति हाहा कष्टं यदेवं नष्टो लोकः (वेलत्ति) अवश्यमकार्यकारी स आचार्यादिः संभाव्ते / नचामी साधवोऽलीक नामापिन वर्तते। अस्यां वेलायां गृहीतुमिति। कौँ वा तदीयनामग्रहणे भाषन्ते / अहमपि तत्र गत आत्मानं नाशयिष्यामीति। स्थगयति यस्यां वा दिशि स तिष्ठति तस्यां न स्थातव्यमिति ब्रवीति / एताणि य अण्णाणि य, विपरिणमणपदाणि सेहस्स। उपलक्षणत्वादक्षिणी वा निमीलयति यद्वा तामपि तस्यातिरात्रेन | उवहिणियइप्पहाणो, कुय्वति अणज्जया केइ। ग्रहीतव्यमतः आस्तामेतद्विषयं पृच्छादिकमिति। एतानि चानन्तरोक्तानि अन्यानि च द्रव्यक्षेत्रकालभावाः नाणे दंसणचरणे, सुत्ते अत्थे य तदुभए चेव। शैक्षस्य विपरिणमनपदानि भवन्ति / तत्र द्रव्यतो मनोज्ञाहरादि अह होति तिहागरहा, कायो वाया मणो वावि।। ददाति / क्षेत्रतः प्रवातनिवाते मनोनुकूले प्रदेशे तं स्थाप
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy