________________ उग्गह 746 अभिधानराजेन्द्रः। भाग 2 उग्गह प्रभवन्ति न प्रतीच्छकः इदमेव व्यक्तीकुर्वन् परंपरावल्ली प्रतिपादयति। माओ माया पिया माया, भगिणी य एव पिउणा वि। मायादिपुत्तधूता, सोलसर्ग छच वावीसं / वावीस लसति एए, पडिच्छओ जति य तमभिधारंति। अमिधारमणभिधार,णायमणाते तरेण लमे॥ मातुः संबन्धिनो माता पिता भ्राता भगिनी चेति चत्वारो जनाः पितुः संबन्धिनोऽप्येवमेव चत्वारोजनाः (भायादिपुत्तधूयति) भ्रातुः संबन्धिनः पुत्रो दुहिता चेति जनद्वयम् आदिशब्दात् भगिन्या अप्यपत्यं भागिनेयः भागिनेयी चेतिद्वयम्।पुत्रस्यापत्यं पौत्राः पौत्री चेतिद्वयम्। दुहितुरपत्यं दौहित्रौ दौहित्रौ चेति। सर्वसंख्यया षोडशकं भवति / षटवाऽनन्तर वल्लीजना अत्रा प्रक्षिप्यन्ते ततो द्वाविंशतिर्भवति द्वाविंशतिमप्येतान जनान् प्रतीच्छको लभते / यदि च तं प्रतीच्छ कमभिधारयन्तस्ततरतेऽच्याचार्यस्यैवाभाव्या इति नव इतरे उक्ताः ये व्यतिरिक्तास्तानभिधारयतो वा ज्ञातकान्व अज्ञातकान वा प्रतीच्छको लभते / अथ शिष्यविषयां द्विविधां मार्गणामाह। नायगमणायगा पुण, मीसे अमिधारमणमिधारे य / दो क्खरदिटुंता सव्वे वि भवति आयरिए।। द्विविधा मार्गणा तत्र ये शिष्यस्य ज्ञातकाः स्वजना ये चाज्ञातका अस्वजनास्ते तमभिधारयन्तो वा अनभिधारयन्तो वा सर्वेऽप्याचार्यस्याभवन्ति न शिष्यस्य कुत इत्याह व्यअक्षरस्वरदृष्टान्तात'' दासेणसेस्वरो किओ दासो वि सेस्वरोविमे इति'' निदर्शनात्। अथ पडिसेहय कहं कप्पो विहज्जइ इति द्वारं निरुपयन्नाह। दुय्वुप्पन्नह गिलाणे, असंथरं ते य चउगुरुच्छेहं। वयमाणइमे संघा-पच्छप्पेतण लभंति।। एकत्र ग्रामे गच्छः स्थितस्तेषां च ग्लान उत्पन्नस्तत्प्रतिचरणे साधवो व्यापृताः सन्तः सर्वेऽपि भिक्षामटितुं न प्रभवन्ति ततश्च संस्तरणं संज्ञानमेव ग्लानोऽपूर्वोत्पत्तेरसंस्तरणं शैक्ष उपस्थितस्ते च ग्लानकार्यभृत्यतया शैक्षं दापयितुंनं पारयन्ति। अतो भगवद्भिः प्रतिषिद्धं न तैः शैक्षो दीक्षणीयः / यदि दीक्षयन्ति कृत्वा प्रेषयन्ति (वयमाण इत्यादि) तं शैक्षं मुण्डयित्वा व्रज त्वमेकाक्येवामुकाचार्यसन्निधाविति वदन्तो विसर्जयन्ति। यद्वा तस्यैकं कमपि सहायं संघाटकं वा समर्पयन्ति एते त्रयः प्रकारा मुण्डितस्य भवन्ति। अमुण्डितस्याप्येते त्रयः एतेषडपितं शैक्षं न लभन्ते। षड्भिः प्रकारैः प्रेषयन्त इत्यर्थः / येषां समीपे प्रेषयन्ति तेषामेवासौ शिष्यः / अथात्मसमीपे स्थापयन्ति तत इमे दोषाः। आयरिय गिलाण गुरुगा, सहस्सा अकरणम्मि। चउलहुगा परितावण, णिप्फणदुहतो भंगे य मूलं तु।। शैक्षं प्रव्राज्य तद्वैया वृत्त्यव्याकुलाः सन्तो यद्याचार्याणां ग्लानस्य या वैयावृत्तिं न कुर्वन्ति ततश्चतुर्गुरुकः / अथ शैक्षस्य न कुर्वन्ति ततश्चतुर्लघुकः / अथग्लानादीनामनागाढमागाढं वा परितापना भवति तत आम्लनिष्पन्नम् (दुहतो भंगेयत्ति) शैक्षस्य यन्निष्क्रमणंग्लानस्य च यन्मरणमेष द्विधा भङ्ग उच्यते तत्रा मूलं भवति। अथ द्वितीयपदमाह। संथरमाणे पच्छा, जायं गहिते व पच्छगेलन्नं / अप्पव्वइते पव्वइए, संघाडगे व वयमाणे।। इह गच्छे विद्यते परं नागाढं ग्लानत्वं ततः संस्तरति ते शैक्षमपि वर्तापयितुमाचार्याणामपि कर्तुमेवं प्रवाजिताः। शैक्षः पश्चात्त्वग्लानत्वमागाढं समजनिततो वर्तनपरिवर्तना दिव्यापृताय चेलावद्भिक्षांन हिण्डते येऽपि हिण्डन्ति ते ऽपि न शक्नुवन्ति सर्वेषामपि पर्याप्तमानेतुमेवमसंस्तरणं जातम यद्वा मूलत एव ग्लानत्वं पूर्व नासीत् किंतु पाश्चात् शैक्षे गृहीते प्रव्रजितेसतिग्लानत्वमुत्पन्नं ततोऽसौ षड्भिः प्रकारैः प्रेषणीयः। तद्यथा अप्रव्रजितो ऽमुण्डितः प्रव्रजितो मुण्डितः एष द्विविधोऽपि त्रिधा संघाटकेन एकसाधुना (वयमाणत्ति) एकाकी व्रजते व्रजमानैरेकाकित्वेनेत्यर्थः। अथ संथरमाणे पच्छा जायंति पदं विशेषतो व्याचष्टे। नागाढं पउणिस्सइ, अचिरेणं तं च जायमागाढं। सेहं वट्ठा वेओ, ण भवति गिलाणकित्तं वा।। पूर्वमनागाढंग्लानत्वं भवेत् ततः शैक्षेउपस्थिते चिन्तितम्। अचिरेणैवायं ग्लानः प्रगुणीभविष्यति / ततः शैक्षे प्रव्रजिते तद्ग्लानत्वमागाढं जातं ततस्ते शैक्षं वर्तापयितुं ग्लानकृत्यं च कर्तु समकमेव च चरन्ति न शक्नुवन्ति। अतोऽन्येषां समीपे प्रेषयन्तः शुद्धाः। अपडिच्छाण तरेसि जं, सेहविया वडाउपाति। तं चेव पुव्वभणियं, परितावणसेहभंगाइ। इतरे नाम येषां समीपे प्रेष्यते। यदि तेन प्रतीच्छन्ति तदा चतुर्गुरुकः। यच ते शैक्षव्यापृताः प्राप्नुवन्ति तन्निष्पन्नं तेषामप्रतीच्छतां प्रायश्चित्तम् / किं पुनस्ते प्राप्नुवन्तीत्याहा तदैव पूर्वभणितंपरितापनशैक्षभङ्गादिकमत्रा दोषजातं मन्तव्यम्। किमुक्तं भवति ग्लानो ऽप्रतिचर्यमाणः परिताप्येत शैक्षो वैयावृत्त्येऽभिधीयमाने प्रतिभज्येत। आदिशब्दाद् ग्लानस्य मरणं वा भवेत्। संखडिए वा अट्ठा, अमुंडियं वाय पेसंती। वयमाणे एगेण य, संघाउएण ण लभंति।। संखडिकरणंतस्या वा अर्थाय मनोज्ञाहारलम्पट-शैक्षममुण्डितं वा प्रेषयन्ति तत्रापि (वयमाणित्ति) एकाकितया प्रेषणेन एकसाधुना संघाटकेन चषट् प्रकारा भवन्ति। एतैः षड्भिरपि प्रेषयन्तो न लभन्ते। इदमेव व्याख्यानयति। होहिं तिण मग्गाइं,आवाह विवाह पव्वयमहादी। सेहस्सव सागारियं, विबाविस्सइविनेसिंति।। इह शैक्षः केषांचिदुपस्थितस्तत्रचावाहविवाहपर्वतमहादीनि प्रकारिणी नवाग्राणि प्रत्यासन्नाणि भविष्यन्ति आवाहो बहादरगृहानयनं विवाहः पाणिग्रहणं पर्वतमहः प्रतीतः। आदिशब्दात्तडागनदी हृदादिपरिग्रहः / शैक्षस्य च तत्रा सागरिकस्तत्प्रव्राजनभयम् / यद्वा यद्येष शैक्षोऽत्र स्थास्यति तदा संखडिभोजनगृहमाविद्रास्यति। स विनश्यति। यदि च वयमनेनैव सहगच्छामस्ततः संखडेः स्फिटामः अत एवमन्यत्रा प्रेषयाम इति विचिन्त्य षड्भिः प्रकारैस्तं प्रेषयन्ति / ते च लभन्ते येषामन्तिके प्रेषयन्ति तेषामेव स चाभवतीति / गतं प्रतिषिद्धे व्रजति कथं कल्पो विधीयत इति द्वारम् / संप्रति संगारदत्ते कथं कल्पो विधीयते इति द्वारमाह। पिहियाणं संगारो, संगारं संगिते करेमाणे / अणुमोयति सोहिंसं, पव्वावितो जेण तस्सेव।।