________________ उग्गह 734 -अमिधानराजेन्द्रः | भाग 2 उग्गह सापेक्षतष्टेषु च प्रत्यागतेषु कथयन्ति कथिते च दत्तमनुज्ञातं सत्परिभजन्ति / ये तु निरपेक्षनष्टास्तेषु निर्विवादमेव परिभुजते / एवं (अट्टेवित्ति) अर्थजातेऽपि ग्रहणं मन्तव्यम्। अौवाक्षेपरिहारावाह / पाउग्गमणुण्णवियं, जति मण्णसि एवमतिपसंगोत्ति। आउरभेसज्जवमा, तह संजमसाहगं जंतु।। यद्येवं मन्यसे प्रायोग्यं साधूनामुचितं यत्तदेव साधुनामनुज्ञापित नेतरत्प्रायोग्यमर्थजातादि तत एवमननुज्ञापितमप्यर्थजातं गृह्णतामतिप्रसङ्गो भवति तत्राप्यभिधीयते नेकान्तेमार्थ जातमप्रायाग्यं यत आतुरो रोगी तस्य भेषजोपमा कर्तव्या। यथा पुनरस्याभिनवोदीणे ज्वरादौ यदौषधं प्रतिषिध्यते तदेवान्यस्यामवस्यायां तस्यैवानुज्ञाप्यते एवमर्थजातमपि पुष्टकारणाभावे प्रतिषिदुम् / यत्तु दुर्भिक्षादौ संयमस्य साधकं तदनुज्ञातमेव। वृ०३ उ०। किंच। से किं पुण तत्थोग्गहसि पवोग्गहियंसि जे तत्थ गाहावईण वा गाहावइपुत्ताण वा सूती वा पिप्पलए वा कण्णसोहणए वा णहच्छेदणए वा तं अप्पणो एगस्स अट्ठाए पडिहारियं जाइत्ता णो अण्णमण्णस्स देज वा अणुपदेज वा सयंकर-णिज्जं तिकट्ट सेत्तमादाए तत्थ गच्छेज्जा 2 पुवामेव उत्ताणए हत्थे कटु भूमीए वा ठवेत्ता इमं खलु इमं खलु इमं खलु त्ति आलोएज्जा णो चेवणं सयं पाणिणा परपाणिंसिपचप्पिणेज्जा।। (8) स सागरिकानुदकस्त्री कमुपाश्रयमवग्रहं नानुज्ञापयेत्यत्र कर्मकरा आक्रोशन्ति यावत्स्नान्ति तत्रापि नावग्रहः / से भिक्खू वा भिक्खूणी वा सेजं पुण उग्गहं जाणेज्जा अणंतरहियाए पुढवीए ससणिद्धाए पुढवीए जाव संप्तणाए तहप्पगारं उग्गहं णो उग्गिण्हेजा 2 से भिक्खू वा भिक्खुणी वा सेजं पुण उग्गहजाणेज्जाथूणंसिवा 4 तहप्पगारे अंतलिक्खजाए दुब्बद्धे जाव णो उम्गहं उगिण्हेज्जा 2 से भिक्खू वा 2 सेजं पुण उग्गहं जाणेज्जा कुलियंसि वा जाव णो उगिण्हेज वा से भिक्खू वा 2 खंधंसि वा अण्णयरे वा तहप्पगारे जाव णो उगिण्हेज वा 2 सेजं पुण उग्गहं जाणेजा ससागरिय सगणियं सउदयं सइत्थि सक्खुर्छ सपसु समत्तपाणं णो अण्णस्स णिक्खमणपवेस जाव धम्माणु जोगचिंताए सेवं णचा तहप्पगारे उवस्सए ससागारिए जाव सक्खुडुपसुभत्तपाणे णो उग्गहं उगिण्हेज वा 2 से भिक्खू वा 2 सेजं पुण उम्गहं जाणेजा गाहावइ कुलस्स मज्झं मज्झेण गंतुं पंथे पडिबद्ध वाणो अण्ण स्स जाव से एवं णचा तहपग्गारे उवस्सए णो उग्गहं उग्गिण्हेज वा 2 से भिक्खू वा 2 सेजं पुण उग्गहं जाणेज्जा / इह खलु गाहावई वा जाव कम्मकरीओ वा अण्णमण्णं अकोसं ते वा तहेव तेल्लादि-सिणाणदिसीओ दगवियडादि ण गिण्हवियजहा सेज्जाए आलावगा / णवरं उग्गहवत्तावता / स भिक्खू वा 2 सेजं पुण उग्हं जाणेज्जा | आहण्णं सलेक्खाणो अण्णस्स जाव चिन्ताए तहप्पगारे उवस्सए जो उग्गहं उगिण्हे जाव एयं खलु तस्स भिक्खुस्सवा 2 ससग्गियं उग्गहपडिमाए। पढमो उद्देसओ सम्मत्तो। (E) ब्राह्मणाधवगृहीतेऽवग्रहः। से आगंतारेसु वा 3 अणुवीयि उम्गहं जाएज्जा जे तत्थ ईसरे समाहिट्ठाए ते उग्गहं अणुण्णवित्ता कामं खलु आउसो अहालंदं अहापरिण्णायं वसामो जाव आउसो जाव आउसंतस्स उग्गहे जाव साहम्मियाए ताव उग्गहं उगिण्हेस्सामो तेण परं विहरिस्सामो। से किं पुण तत्थ उग्गहंसि पवोग्गहियंसि जे तत्थ समणाण वा माहणाण वा दंडए वा छत्तए वा जाव चम्मच्छे दणए वा तण्णो अंतोहिंतो वाहिणीणेज्जा बाहिया वा णो अंतोपवेसेजा णो सुत्तं वाणं पडिवोहेज्जा णो तेसिं किंचि वि अप्पतियं पडिणीयं करेजा। सभिक्षुरागन्तागारादावपरब्राह्मणाधुपभोगसामान्ये कारणिकः सन्नीश्वरादिकं पूर्वक्रमेणावग्रहं याचेत। तस्मिंश्चाव गृहीते अवग्रहे यत्तत्रा श्रमणब्राह्मणादीनां छत्राधु करणजातं भवेत्तठौवाभ्यन्तरतो बहिनिष्कामयेन्नापि ततोऽम्यन्तरं प्रवेशयेन्नापि ब्राह्मणदिकं सुप्त प्रतिबोधयेन्नच तेषां (अप्पतियंति) मनसः पीडां कुर्यात्तथा प्रत्यनीकता प्रतिकूलतां न विदध्यादिति। आचा०२ श्रु०७ अ०२ उ०। (10) पथ्यऽवग्रहोऽनुज्ञापायतव्यः। अणुन्नवेयन्तो अस्य संबन्धमाह। उग्गहहुम्मि दिडे, कहियं पुण सो अणुण्णवेयव्यो। अट्ठाणादीएसु वि, संभावणसुत्तसंबंधो।। अवग्रहस्य प्रभोदृष्ट क्व पुनः सोऽवग्रहोऽनुज्ञापयितव्यः इति चिन्तायामाधिकृतसूत्रोणोच्यते पथ्यप्यवग्रहोऽनुज्ञापयितव्यः / अपि शब्दः संभावनायामास्तां ग्रामे नगरे वा किंतु संभावनायामध्वन्यपि / तथा चाह अध्वादिकेष्वप्मनुज्ञापयितव्यः / एष संभावनासूत्रस्य संबंधः / संप्रति भाष्यविस्तरः। अदाण पुटवभणियं, सागारियमग्गणा इई सुत्ते। मग्गए परिगहिए सा, गारियसेसभयणाय।। अध्वनि यद्वक्तब्धे तत्सर्वं कल्पाध्ययने भणितमितीह पुनः सूत्रेऽध्वानं व्रजतां सागारिकमार्गणा शय्यतरमार्गणा क्रियते तथा केनाचित्परिगृहीते वृक्षादौ सतिशेषसागरिके भजनाय विस्तारन्ति तर्हि यावद्भिस्तद्गृहीतंवृक्षादितावतः शय्यातरान् करोति असंस्तरणे एकमपि शय्यातरामीति भावार्थः। संप्रति पूवार्द्धव्याख्यानमाह। दिणे दिणे जस्स उवल्लियंती, भंडी हवंते व पडालियं वा। सागरिये होंति स एगए व, रीडागए सुन्नु जहिं बसंति / / दिने दिने यक्ष्य भंडी गन्त्री वहन्तीमु प्लीयन्ते आश्रयन्ति साधवो यदि वा पडालिका नाम यत्रा मध्याई साधर्मिकास्तिष्ठान्ति यत्रा वा वसन्ति तत्रा वस्त्रादिमयं कुवलयन कुर्वन्ति तां वा यस्य दिने उपजीयन्ते तदा स एवैकः सागारिक