________________ उग्गह 733 अमिधानराजेन्द्रः। भाग 2 उग्गह अप्पडिचरपडिचराणं, दोसाय गुणा य वणिया एए। विनाशयमामाङ्गषत रक्षकृति यावत्कल्पस्थकादिकमन्यैर्दृष्टमिति। एत्तेण सुत्तं न कतं, सुत्त निवातो इमो तत्थ / / बोलं पभायकाले, करिति जणजाणदयावसमा। अप्रतिचरणप्रतिचरणयोः प्रतिश्रयस्याप्रत्युपेक्षणाप्रत्युपेक्षणयोर्यथा- पडियरणा पुण देहे, परग्गहेणेव उन्भति।। क्रममेते दोषा गुणाश्च वर्णिताः। परमेतेन पर्यन्त सूत्रांन कृतं न विहितं यत्ता हिरण्सुवर्णादि केनचित्परित्यक्तं भवति तत्प्रभात काल एव किंतु समाचारीप्रकाशनार्थ सर्वमेत- व्याख्यातमिति / सूत्रानिपातः प्रत्युपेक्षमाणाः सम्यनिरीक्ष्य वृषभाजनज्ञापनार्थ वोलं कुर्वन्ति। यथा पुनरयं तोति सूत्रानिपातस्यैवोपदर्शनार्थः।। केनचित्पापिनेदं हिरण्यादिकमस्मदपयशोऽथ निहितम् पूर्वाशैक्षादयश्च आगंतुगागारट्ठियाणं, को आदेसमादिणा कोइ। द्विविधस्यापि व्यस्य द्वार कर्तव्यः / किं कारणमाहरे तेपराह्न वसिउं विस्समिउंवा, छड्डित्तुगया अणाभोगा।। यावत्प्रतिचरन्तीत्युच्यते। इह यत्रागारिण आगत्यागत्य तिष्ठन्ति तदागन्तुकागारम्। तत्र कार्ये वोच्छिन्नई ममत्तं, परेण तेसिंच तेण जति कजं / कारणविशेषतः स्थितानां प्रकृतसूत्रमवतरित कथमित्याह / गिण्हंता वि विसुद्धा, जतिविण वोच्छिज्जती भावो।। आदेशप्राधूर्णकास्तत्रा केचित्पथिका आगन्तुकागारे रजन्यां वासमुपगता अपराह्वात्परतस्तेषां पथिकानामाहारममत्वं व्यवच्छिद्यते / तेषा दिवा वा भोजनार्थं विश्रामं कृतवन्तस्तत उषित्वा विश्रम्य वा किंचित् साधूनां च यदितेनाहारेण कार्य भवति ततो गृहृतोऽपि विशुद्धाः। यद्यपि द्रव्यजातमनाभोगमनिच्छन्तो गताः। किंतु सत्यजेदित्याह। च भावस्तेषां तदुपरि न व्यवच्छिद्यते तथाप्यपसभयादूर्ध्व गृह्णतां न समिइसत्तुसागरस-सिणेहगुललोणमादिआहारो। कश्चिद दोषः / उपधिं तु तृतीयदि वसे पूर्ण गृह्णन्ति एतावता ओहे अवग्गहम्मि य, होउवही अट्ठजातं वा।।। तद्विषयममत्वस्य व्यवच्छेदात्। इहाहार उपधिश्चेति द्विविधं द्रव्यं भवति / तत्राहारः अव्वोच्छिन्ने भावे, विरागयाणं पितं पयंसिंति। समितिसक्तुशाकरसस्नेहगुडलवणादिकः / समितिः कणिक्का शेष पण्णवणमणिच्छंते, कप्पं तु करें ति परिभुत्ते।। प्रतीतम् / उपधिस्तु द्विधा भवति ओघ उपधिः उपग्रहे वा / अथ तेषामद्यापि भावो न व्यवच्छिद्यते ततोऽव्यवच्छिन्ने भावे तेषां ओघोपधिरुपग्रहोपधिश्चेत्यर्थः / अर्थजातं द्रव्यं यद्धा। परित्यक्तुं भवेत् स्ववस्त्राणि गवेषयतां चिरादायातानामपि तमुपधिं तु दर्शयन्ति / एवं च तयाहारोपधिविषयं तावद्विधिमाह। तेषां प्रज्ञापनां कुर्वन्ति। अस्माभिरेतानि वस्त्राणि स्वीकृतानिततोऽनुग्रह काऊण स सागरिए, पडियरणा हारजात अवरण्हे। मन्यमानाः साधूनामनुजानीथ एवमुक्ते यद्यनुजानते ततः सुन्दरम्। अथ एमेव य उवहिस्सवि, सुण्णे दोसा य गहणाइ।। नेच्छन्त्यनुज्ञातुंतानिवस्त्राणि परिभुक्तानि तत आत्मव्रतरक्षणार्थं कल्पं आहारसागरिके प्रदेशे कृत्वा तावत्प्रतिचरणं कुर्वन्ति यावदपराह्नः कुर्वन्ति। संजायते / एवमेवोपधेरपि शून्ये भूभागे स स्यापनीयः अन्तिकं वा अथार्थजात विषयविधिमाह। अपहृतमेव तत्रजनदृष्ट मतिदोषा ग्रहणकर्षणादयो भवेयः।। पत्तो नियत्तपुट्ठा, करीदिदापति पत्थणां एथे। अहवा छुभेज कोयि, उग्गामगवेरियं च हंतूणं / दरिसिंति अपिच्छंतो, को पुच्छति केण ठवियं च / / देहाण मइत्थी वा, परिसहपराजितो वा वि।। इहोपाश्रये यद्यर्थजातं पतितमुपलभ्यते तदा तदप्यल्पसागारिके अथवा कश्चिदुद्ग्रामकं पारदारिकं वैरिणं वा हत्वा प्रत्यनीकतया तत्र स्थाप्यते / शैकतादयश्च दूरे कर्तव्याः / प्रत्यवनिवृत्तैश्च भूयस्ताव प्रक्षिपेत् / स्त्री वा काचिदत्यन्तदुःखिता वैहायसमरणमुपाश्रयसमीपे समायातैहिभिः पृष्टाः कुत्रास्माकं तदर्थजातमिति ततः करादिना कुर्यात्। परीषहपराजितोवासंयत एव कोऽपिरज्जुबन्धनेन भ्रियेत् "वरं हस्ताङ्गुल्या दिसंज्ञया दर्शयन्ति / अत्र प्रदेशे एनं प्रेक्षध्वम् / अथ ते न प्रदग्धुंज्वलितं हुताशनं नवापि भग्नं चिरसंचितं व्रत" मिति कृत्वा। पश्यन्ति ततः स्वयमेव तदर्थजातं दर्शयन्ति। यदि ते पृच्छेयुः केनेदमा दवियट्ठ संखडे वा, पुरिसत्था मेहुणो विसेसो वि। स्थापितं ततो वक्तव्यं के पृच्छन्ति केन स्थापितं चेति। एवं तावदुपाश्रय एमेय समागम्मि, चित्तं काए गिण्हणादीणि।। पर्यापन्ने आहारादौ विधिरुक्तः। कोऽपि कंचित्पुरुषं द्रव्यार्थं जातनिमित्तं यद्वा असंखडं कलहो अथ शय्यातरादिगृहपर्यापन्नो विधिमाह। वैरमित्यर्थः तेन वा कंचिद्व्यपरोप्य संयतोपाश्रयसमीपे परित्यजेत्एवं भडमाहइभयणढे, गहियागहिएस सिज्झादी। स्वियमपि कांचिद्विनाशय प्रक्षिपेत्। नवरं मैथुने विशेषः। किमुक्तं भवति |. गेण्हंति असंचइओ, संचइयं वा असंथरणे।। सपत्नी चतुर्थव्रतविघ्नकारिणी मत्वा अपरोऽप्यत्र तत्र व्युत्सृजेन भटा राजपुरुषास्तदादिभयात् नष्ट शय्यातरादौ अथवा शय्यिकाः अनायास प्रयासा भूयादिति कृत्वा / एवमेव श्रमणेऽपि गन्तव्यम्। तमपि प्रातिवेस्मिकास्तैर्गृहीतृभिर्धनकैरागृहीता ऋणं दापयितुमारब्धास्ततकश्चिदुपकरणदुव्यार्थ वैरेण वा मारयेदित्यर्थः / तत्र साधून् शङ्करन् स्तेषु शय्यिकादिषु नष्टेषु तत्रा य आहारोऽसंचयिको दधिघृतादिस्तं ततो ग्रहणाकर्षणादीनि पदानि प्राप्नुवन्ति यत एवमतः। गृह्णन्ति / अथ असंस्तरणे तत्रा संचयिकमप्युपध्यादिकं गृह्णन्ति। कालम्मि पहुप्पंते, वचरमादी ठवित्तु पडिरयणं / सो विक्खेतरणढे, एमेव य होइ उवहिगहणं पि। रक्खंति साणमादी,छण्णजादिट्ठमणोहिं।। पुष्वागएसु कहणं, भुजंति दिण्णो व मटेवि।। त्रिसंध्य वृषभैः समं ततो वसतिः प्रत्युपेक्षणीया / प्रत्युपेक्षितायां च प्रातिवेश्मिकादिसापेक्षो वा नष्टो भवेत् इतरो वा निरपेक्षः / यदि किञ्चित् कल्पस्थकादिकं पश्यति कालश्च पूर्यते ततश्चत्वरादिषु | सापेक्षो नाम भूयस्तौ वागन्तुकास्तद्विपरीतो निरपेक्ष स्त स्थापयित्वा प्रतिचरणं कुर्वाणः प्रच्छन्नावकाशस्थिताः श्वानमार्जारादिना / सोभयस्मिन्नपि नष्टे एवमेवाहारवदुपधेरपि ग्रहणं कुर्वन्ति /