________________ उग्गह 735 - अभिधानराजेन्द्रः - भाग 2 उग्गह शय्यातरो भवति। रीढागतेषु तु अवज्ञया यत्र तत्र गतेषु साधुसु यत्र रात्री प्रतिगृह्णीयादिति। किंच (सेत्यादि) स भिक्षुर्यत्पुनरा-ममल्पाण्डमल्यवसन्ति तद्दिवसंस शय्यातरः / इयमत्र भावना। यस्य न नियमन भडी वा सन्तानकं वा जानीयात्किंत्यतिरश्चीनच्छिन्नं तिर–श्चीनमपाटितम्। तथा पडालिका वा प्रतिदिनमुपलीयन्ते किंतु यदृच्छया कस्मिन् दिने कस्यापि व्यवच्छिन्नं न खण्डितं यावदप्रासुकं न प्रति-गृह्णीयादिति / तथा तदा यां यां रात्रिं यस्य भण्ड्यादिकमुप-लीयन्ते तस्मिन् 2 दिने स (सेइत्यादि) स भिक्षुरल्पाण्डमल्पसंतानकं तिरश्चीनच्छिन्नं तथा शय्यातरः वयवच्छिन्नं यावत्प्रासुकं कारणे सतिगृह्णीया-दिति। एवमानावयव एव वीसमंता वि छायाए,जे तहिं पढमंतिया। संबन्धिसूत्रत्रयमपि नयमिति / नवरम् (अंबभित्तयं) आम्रार्द्धमानपेसी पुच्छिउँ तेवि चिट्टेय, पंतिए किंमु जहिं वसो // आम्रफली (अंबचोयगंति) आमच्छल्ली सालगं रसं (डालगत्ति) विश्राम्यन्तोऽपिछायायां ये तत्र पथिकाः प्रथमं स्थितास्तिष्ठन्ति तानपि आम्रशूक्ष्मखण्डानीति।। दृष्ट्वा तत्र तिष्ठते नान्यथा किं पुनर्यत्र च साधुस्तत्र सुतरां ते इक्षुवनादाववग्रहः अनुज्ञापयितव्यास्ततो भवन्ति ते शय्यातराः संप्रति एगए परिग-हिए से भिक्खू वा भिक्खुणी वा अभिकं खेज्जा उच्छु वणं सागारिय सेसए भयणा" इति व्याख्यानयन्नाह उवागच्छित्तएजे तत्थ ईसरे जाव उग्गहंसि अह भिक्खू इच्छेजा उच्छुभोत्तए वा पायए वा सेजं उच्छु जाणेज्जा से अंडं जाव णो वसतिं वा जहिं रत्तिं, एगणेगपरिग्गहे। पडिगाहेजा अतिरिच्छच्छिण्णंतहेव तिरिच्छच्छिण्णं तहेव से तत्तिए उत्तरे कुज्जा, वा वंते गमसंथरे / / भिक्खू वा मिक्खुणी वा सेज्जं पुण अभिकंक्खेज्जा अंतरुच्छुयं यत्र वृक्षस्याधस्तादन्यत्र वा एकस्य वा परिग्रहे अनेकस्य वा परिग्रहे वा उच्छुगंडियं वा उच्छुचोयगंवा उच्छुसालणं वा उच्छुडालगं अनेकस्य वा पथिकस्य संघस्तस्य परिग्रहे साघयो रात्रौ वसन्ति तर्हि वा। भोत्तए वा पायए वा सेजं पुण जाणेज्जा / अंतरुच्छुयं वा सर्वानपि तान् शय्यातरान कुर्युः / अथ न संस्तरन्ति तदा-त्ममध्ये एक जाव डालगं वा स अडं जाव णो पडिगाहेज्जा वा से भिक्खू वा शय्यातरं स्थापयति। शेषान् निर्विशन्ति / एषा शेषे सागारिके भजना। भिक्खुणी वा सेज पुण जाणेजा अंतरुच्छुयं वा जाव डालगं वा व्य० द्वि०७ उ०) अप्पंडं जाव पडिगाहेजा अतिरिच्छच्छिण्णं तिरिच्छच्छिण्णं आमेक्षुवनादाववग्रहं आम्रफलादिभोजनं लशुनवनादाववग्रहश्च / तहेव पडिगाहेजा। तत्र आम्रवनादौ अवग्रहे आम्रफलभोजनम्। लशुनवनादाववग्रहः से मिक्ख वा भिक्खुणीवा अभिकंखेज्जा अंबवणं उवागच्छि- से मिक्खु वा भिक्खुणी वा अभिकंक्खेज्जा ल्हसणवणं उवात्तए जे तत्थ ईसरे जे तत्थ समाहिहाए ते उग्गहं अणुजाणा- गच्छित्तए तहेव तिण्णिवि आलावगा णवरं ल्हसुणं से भिक्खू वा वेजा कामं खलु जाव विहरिस्सामो से किं पुण तत्थोग्गहंसि वा भिक्खुणी वा अभिकं क्खेजाल्हसुणं वा ल्हसुणकंदं वा पवोग्गहियंसिवा भिक्खू वा भिक्खुणीवा इच्छेजा अंबंभोत्तए वा ल्हसुणचोयगं वा ल्हसुणडालगं वा भोत्तर वा पायए वा सेज्जं सेज्जं पुण अंबं जाणेज्जा स अडं जाव संसताणं तहप्पगारं अंवं | पुण जाणेज्जा ल्हसुणं वा जाव ल्हसुणवीयं वा स अंडं जाव णो अफासुयं जाण णो पडिगाहेजा। से भिक्खू वार सेजं पुण अंबं पडिगाहेजा / एवं अतिरिच्छच्छिण्णे वि तिरिच्छच्छिण्णे जाणेजा अप्पडंजाव संताणगं अतिरिच्छाच्छिण्णं अवो-च्छिण्णं पडिगाहेज्जा / / आचा०२ श्रु०७ अ०३ उ०। अफासुयं जाव णो पडिगाहेजा / सो भिक्खू वा 2 सेजं पुण सागारिकेण भाटक प्रदानेन स्वीकृतेऽवग्रहः / (सागारियशब्दे) अंबंजाणेजा अप्पंडं जाव संताणगं तिरिच्छच्छिण्णं वोच्छिण्णं (12) स्वामिना त्यक्ते अत्यक्ते वाऽवग्रहः। फासुयं जाव पडिगाहेजा / से भिक्खू वा भिक्खुणी वा (सूत्रम्) से वत्थुसु अव्वावडेसु अव्वोगडेसु अपरपरिग्गहेसु अभिकंखेज्जा अंवमित्तगं वा, अंबपेसियं वा, अंबचोयतं वा, | अमरपरिग्गहिण्सु सव्वे व उग्गहस्स पुव्वाणुण्णवणा चिट्ठइ / अंबसालगं वा, अंबदालगं वा, भोत्तए वा पायए वा सेज्जं पुण / अहालंदमवि उग्गहे॥ जाणेञ्जा अंबमित्तगं जाव अंबदालगं वा स अंडं जाव संताणगं अस्य संबन्धमाह। अफासुयं जाव णो पडिगाहेजा। से भिक्खू वा भिक्खुणी वा गिहिउगह सामिजढे, इति एसो उग्गहो समक्खातो। सेजं पुण जाणेज्जा अंबभित्तगं वा अप्पंडं वा जाव संताणगं सामिजढे अजढे वा, अयमण्णो होइ आरंभो / / अतिरिच्छच्छिण्णं वा अफासुयंजावणोपडिगाहेजा।से भिक्खू स्वामिना जढः परित्यक्तो यो गृहिणां संबन्धी अवग्रहस्तद्विषय इत्येषो वा भिक्खुणी वा सेजं पुण जाणेजा अंबभित्तिगंवा अप्पंडं जाव ऽवग्रहोऽवग्रहविधिः समाख्यातः। अयं पुनरन्यः प्रस्तुत-सूत्रस्यारम्भः संताणगं तिरिच्छच्छिण्णं वोच्छिण्णं फासुयं जावपडिगाहेजा / / स्वामिना त्यक्ते अत्यक्ते वा अवग्रहो भवति अनेन संबन्धेनायातस्यास्य स भिक्षुः कदाचिदानवनेऽवग्रहमीश्वरादिकं याचेत तत्रस्थश्च सति कारणे व्याख्या (से) तस्य निर्ग्रन्थस्य वास्तुषु गृहेषु कथभूतेषु अव्यापृतेषु आनं भोक्तुमिच्छेत्तचानं साण्ड ससन्तानकमप्रासुकमिति च मत्वा न शटितपंतिततया व्यापारविरहितेषु अव्याकृतेषु दायादिभिरविभक्तेषु /