________________ उग्गम 724 अमिधानराजेन्द्रः। भाग 2 उग्गम मभ्याहृतंतत्र तत्र चत्वारो गुरुकाः। तदेव येषूद्रम भेदेषु गुरुकास्ते उक्ताः। संप्रति येषु मासगुरु तान् प्रतिपादयति (कडयइएय इत्यादि) कृते औद्देशिके चतुः प्रकारोपि प्रत्येकं मासगुरुकं तपः काल-विशेषितम्। तद्यथा यावन्तिके मासगुरु समुद्देशकृते तपोगुरुकं मासगुरु, आदेशकृते कालगुरुकं मासगुरु समा देश कृते मासगुरु द्वाभ्यां गुरुकं तपोगुरुकं कालगुरुकंच (पूतिएत्ति ) भावपूतिकं द्विविधं सूक्ष्म बादरं च। तत्र सूक्ष्मे नास्ति प्रायश्चितं बादरं द्विविधम् उपकरणे भक्तपाने च / अत्र भक्तपानपूतिकं मासगुरु ( अज्झोयरएय चरम दुगत्ति ) अध्यवपूरकं त्रिविधं तद्यथायावन्तिकमध्यवपूरकंपाषण्डाध्यवपूरकं स्वगृहाध्यवपूरक च। तत्र पाषण्डाध्ववपूरकेस्वगृहाध्यवपूरके च प्रत्येकं मासगुरु उक्तानि गुरुकप्रायश्चित्तान्यधुना लघुकप्रायश्चित्ताण्यभिधित्सुराह / ओहविभागुद्देसे, चिरठविए पागडे य उवगरणे। लोउत्तरपामिचे, परियट्टियकाय पर भावे / / सग्गामभिहडिग विजहन्न, जावंति आयरे लहुओ। इत्तरठविए सुहुमा, पणगं लहुगा य सेसेसु॥ ओधौद्देशिकेमासलघु, विभागौद्देशिके उद्देसे मासलघु, समुद्देशे मासलघु तपो गुरु आदेशे मासलघु कालगुरु, समा देशं मासलघु। द्वाभ्यां गुरु। स्थापितं द्विविधं चिरस्थापित मित्वरस्थापितं च / तत्र चिरस्थापिते मासलघु , प्रादुष्करणं प्रकाशकरणम् / तत्र प्रगटकरणे मासलघु, उपकरणपूतिके मासलघु, प्रामित्यं द्विविधं, लौकिकं लोकोत्तरिकं च / लोकोत्तरिके मासलघु / परिवर्तितमपि द्विधा लौकिकं लोकोत्तरि कं च / तत्र लोकोत्तरिके परिवर्तिते मासलघु / क्रीतं द्विविधम् / द्रव्यक्रीतं भावक्रीतं च / तत्र द्रव्यक्रीतं द्विविधम् आत्मद्रव्यक्रीतं परद्रव्यक्रीतं च। भावक्रीतमपि द्विधा आत्मभावक्रीतं परभावक्रीतं च तत्र परभावक्रीते मासलघु स्वग्रामाभ्याहृतेमासलघु (गंठित्ति) ग्रन्थिपिहितमुच्यते। यत्र गुडघृतादिभाजनमुखे पोतेन चमर्णा वा स्थगयित्वा दवरकेणोप रिग्रन्थिीयते ग्रन्थिसहिता मुद्रा वा तदुपचाराद ग्रन्थिरित्यर्थ तस्मिन्नुद्भिद्यमाने मासलघु मालापहृतं द्विविधं जघन्यमुत्कृष्टं च तत्र मालापहते मासलघु तथा यावन्तिके ऽध्यवपूरके मासलघु तदेवं यत्र मासलधुत्वात्स्थानमुक्तमिदानीं ययोः पञ्चरात्रिंदिवानि ते उच्यते (इत्तरठविय इत्यादि) इत्वरस्थापिते पञ्चरा त्रिदिवानि सूक्ष्मप्राभृतिकायामपि पञ्चरात्रिंदिवानि (लघुकाय सेसेसुत्ति ) येन्ये उद्गमदोषास्तेषु सर्वेष्वपि प्रत्येकं चत्वारो लघुकास्तद्यथा / औद्देशिक कर्मणि यावन्तिके 1 मिश्रजात 2 प्रकाशकरणे 3 आत्मद्रव्यक्रीते 4 परद्रव्यक्रीते 5 आत्मभावक्रीते लौकिके प्रामित्ये 7 लौकिके परिवर्तिते 8 परगामाभ्याहृतनिःप्रत्यपाये : पिहितोङिभन्ने 10 कपाटोद्भिन्ने 11 उत्कृष्टमालापहृते १२अच्छेद्ये 13 अनिसष्टे 14 एतेषु चतुर्दशसुस्थानेषु चत्वारो लघुकाः बृ०१ उ० } जीतकल्पे तु यथायथमाचाम्लं पुरिमार्द्धनिर्विकृतिकं वा प्रायश्चित्तम्। उद्देसियचरिमतिगे, कम्मेपासंडसुघरमीसे य। वायरपाहुडियाए, सपञ्चवयाहडे लोभे॥ अयरं अणंत निविणतं, पिहिय साहय मीसियाईसु। संयोग सयंगाले, दुविहनिमित्ते य खमणं तु / / औद्देशिकचरमत्रिके कमद्दिशकर्मसमादशेलक्षणे कर्मणि आधाकर्माख्यपाषण्डामिश्रेषु गृहामिश्रे च सुष्वतिशयेन गृहाः सुगृहा अनगारास्तैःसह मिश्रजाते इत्यर्थः / बादरप्रभृतिकायां सप्रत्यपाये परग्रामात् हृते लोभपिण्डे अदूरतिरोव्यवधाने नितरां तिरोव्यवहितमनन्तरितमित्यर्थः तचानन्तररितमनन्तर काये निक्षिप्तम् / तथा संहृतमनन्तरकायेन पिहितम् तथा मिश्रितम् आदिग्रहणादनन्तरकायापरिणतमनन्तरकायछर्दितंच / तेषु अन्तरेन्तरनिक्षिप्तसंहृतपिहितमिश्रितादिषु संयोगसागरयोः सर्वप्रकारयोः संयोगसागारान्वितभाजने च द्विविधनिमित्ते च वर्तमाननिमित्तं भविष्यति। निमित्तकथने क्षपणं तु इह सूत्रे धिक् पदमधिकमक्षरंकाधिकार्य संसूचकं भवति / अत्र च तुःशब्दोऽधिकस्तेन गुर्वचित्तापिहते गुरुसंहृते गुरुणि शिलापुत्रकादिके दर्वाकरोटिकादेरुपरिभोगासंहते उत्क्षेपोत्सारिते गलत्युष्टपादुकारूढयोश्वेति सूच्यते एतेषु सर्वेषु क्षपणं प्रायश्चित्तमित्यर्थः / अध्ववपूरकादिदोषप्रायश्चित्त माह। अज्झोयरकडपूइय, मायाणं ते परंपरगए। मीसाणं ताणंतर गयाई एगमासणयं / / सूचकत्वात् सूत्रस्य ( अज्झोयरत्ति ) अध्यवपूरकान्त्यभेद द्वये (कडत्ति) कृतोद्देशकृतसमुद्देसकृतदेशाख्ये विभागोद्देशिकद्वितीयभेदचतुष्टये ( पूइयत्ति ) भक्तपानपूतिकर्मणि मायायां मायापिण्डे ( अंणतेत्ति) एकारो लाक्षणिकः ( परंपगयत्ति ) गतशब्दो निक्षिप्तवाची चकारात्पिहितादिग्रहः। ततश्च सचित्तोनन्तकायपरंपरनिक्षिप्तपिहितसंहृतछर्दितंचेत्यर्थः। तथा मिश्रानन्तानन्तरगतादिकेच अत्रापि गतशब्दो निक्षिप्तार्थः आदिशब्दात्पिहितादिग्रहस्तेन सचित्ताचित्तरूपानन्तकायादिविहितनिक्षिप्तपिहितसंहृतोन्मिश्रापरिणछड़िते इत्यर्थः (एगमासणयति) एष्वेकाशनं प्रायश्चित्तम्। इदानीं येषु पुरिमा प्रायश्चित्तं तान् गाथात्रयेणाह! ओहविभागुहेसो-वगरणपूइय ठबियपागडिए॥ लोगुत्तरपरियट्ठिय, पमेय परभावकीए व // सग्गामाहडदद्दर-जहन्नमालोहज्झरेपढमे // सहमितिगिच्छासंथव, तिगम विवयदायमोवहए।। पत्तय परंपरठविय-पिहियं मीसे अणंतराईसु / / पुरिमंढं संकाए, जं संकइ तं समावजे / / सामान्यौद्देशिकं विभागोद्देशोद्दिष्टोद्देशसमुद्देशोउद्दिष्टसमादेशाख्यं विभागोद्देशिकप्रथमभेदचतुष्टयम् / उपकरणं पूतिकाचिरस्थापना-- कपट करणम् / एषां द्वन्द्वस्तस्मिन् लोकोत्तरपरिवर्तते प्रामित्थयोः परभावक्रीते अत्रापिद्वन्दः।। ४१॥स्वग्रामाहृतेदर्दरोद्भिन्नेजधन्यमालापहृते (हज्झरे पढमेत्ति ) चकारोत्रलाक्षणिकत्वाद् यावदर्थिकः मिश्राख्ये ऽध्यवपूरकप्रथमभेदे इहापि द्वन्द्वःसूक्ष्मचिकित्सा-वचनसंप्राप्तिका पूर्व पश्चात्संस्तवमुदका-म्रक्षितमिप्रकइमम्रक्षितरूपं प्रथ्वीमुक्षितमुदकामक्षितंमिश्रमक्षितोत्कृष्ट्याख्यत्रिविधप्रत्येक मक्षितं चेति त्रिकंमक्षितं पिञ्जनं लोचयन्ती कर्त्तयन्ती दायका य दत्ते तत्तदायकोपहृतम्। एषामपि द्वन्द्वः तस्मिन् यथोक्तम्। “वाले वुड्ढे मत्ते उम्मतेवएयजरिए याएएति से वसवञ्जाएसिंदायगोवहय॥१॥"तदत्रपुरिमार्द्रप्रस्तावनानंयमाएतेभ्यो दायके भ्यो ग्राहकाणामाचामाम्ल प्रायश्चित्तस्यो क्तत्वात् /