________________ उग्गमउप्पायणे० 725 - अमिधानराजेन्द्रः - भाग-२ उग्गह (पत्तेयपरंपरठवियपिहिबत्ति) सुब्लोपः प्राकृतत्वादेकशब्दस्य | उग्गविस पुं० (उग्रविष) उग्रं दुर्जरत्वाद्विषं यस्य स उग्रधिषः ।दुर्जरविषे चोपलक्षणत्वात् सचित्तपृथिव्यादिषट्कायपरस्थापिततः पिहितेष्विति सर्प, ज्ञा०६ अ०जी०। उपा०। प्रज्ञा०।। ज्ञेयम् / स्थापितं निक्षिप्तमुच्यते / बहुवचनात्संहृतच्छतितोच उग्गाविहार पुंक (उग्रविहार) उत्कृष्ट विहरणे, "अस्युग्रकर्मदहनो (मीसयणंतराईसुत्ति) सूचकत्वात्सूत्रस्य मिश्रपृथिव्यादिषटकायानन्तर दहनोग्रविहारसः / ध०४ अधि०। निक्षिप्तसंहतोन्मिश्रापरिणतच्छड़ितेष्वित्यर्थः / उन्मिश्रापरिण- उग्गाविहारि त्रि० (उग्रविहारिन्) सदनुष्ठानल्वादुदात्ताचारे, भ० 10 तयोश्चानन्तरे विशोधने योज्यम् / किं तर्हि मिश्रषट्कायोन्मिश्र श०४ उ० मिश्रषट्कायापरिणतं चेत्येव योज्यम् एषु सर्वेषु मासा प्रायश्चित्तशङ्कायां उग्गसेण पुं० (उग्रसेन) उग्रा सेना यस्य / धृतराष्ट्रपुत्रभेदे, कुरुवंश्ये दोषमाशङ्कतेतस्यामप्येकान्तदोषश्च प्रायश्चित्तमापद्यते। जीत०नि०। नृपभेदे, यदुवंश्ये नृपभेदे, वाच०।"वसुदेवहिण्ड्या मस्य वक्तव्यता तत चूल आव० (नावादिविषय उद्गमदोषोणावादिशब्द) एवाऽवसेया। उग्गसेणपामोक्खाणं सोडएहं राइसहस्साणं"आ०म० उम्गमउप्पायणेसणासुपरिसुद्ध त्रि० (उद्गमोत्पादनैषणासु-परिशुद्ध) द्वि०। अन्त०।"अहं च भोगरायस्स तं च सिअंधगवहिणो'' दश०२ उद्गमश्च आधाकर्मादिः षोडशविधः उत्पादना च धापीदूत्यादिका अ०|ग०। षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा पिण्डविशुद्धिस्तया उग्गसेणगढन० (उग्रसेनगढ़) जीर्णगढे, "उग्गसेणगढं ति वाखंगारगढ़ सुष्टुपरिशुद्धो यः स उद्गमोत्पादनैषणासुपरिशुद्धः / दाचत्वारिंशत्पि- तिवा, जुण्णगद तिवा, जुण्णगढस्स णामाई" ती०। पडदोषरहिते, भ० श० 170 / उग्गह पु०(अवग्रह) अवग्रहः अनिर्देश्यसामान्यमात्र-रूपार्थग्रहणरूपे उग्गमदोस पुं०(उद्गमदोष) उद्गमनमुद्गमः पण्डादेः प्रभव इत्यर्यः। तस्य श्रुतनिश्रित मतिज्ञानभेदे, तं आह च चूर्णिकृत् "सामण्णस्स रूवादि दोषः / स्था० 3 ठा० / उद्गमविषयो दोषः / आधाकर्मादिषु विससणरहियस्स अणिद्दसस्स अबग्गहेणमवग्गेह-इति।नं०। विशे० / पिण्डप्रभवदोषेषु, आचा०। उत्त०। (तेच उग्गमशब्देदर्शिताः) रूपरसादिभेदैरनिर्देश्यस्याप्यु क्तस्वरूपस्य सामान्यर्थस्यावग्रहणं उगममाण त्रि० (उद्गच्छत्) प्रवृद्धिंगच्छति, "सव्वो वि किसलजोखलु, परिच्छेदनमवग्रहः / “अत्थाणं उम्गहणं अवग्गह इति" नियुक्तिगाथा उग्गमाणे अणंतओ भणिओ'। प्रज्ञा०१पद। व्याख्यानयन भाष्यकृदाह" सामण्णत्त्थावग्गहण्मुग्गहो" विशे० / उग्गमविसोहि स्त्री० (उद्रमविशोधि) भक्तनिरवद्यतारूपे उद्गमोपाधिके, (व्याख्या आभिणिवो हिय शब्दे) सम्म० / आ०म०प्र० / तत्र विशोधिभेदे च। स्था० 10 ठा०॥ विषयविषयिसन्निपातानन्तरमाधग्रहणमवग्र हो विषयस्य द्य उग्गमित त्रि० (उद्गमित) उपार्जिते, "वत्थपादातिउनेणउग्गमिया। दव्यपर्यायात्मनोऽर्थस्य विषयिणश्च निवृत्युपकरणलक्षणस्य नि० चू०२ उ०। द्रव्येन्द्रियस्येत्युपलब्ध्युपयोगस्वभावोन्द्रियस्य विशिष्ट पुद्गलउग्गमोवघायपुं० (उद्गमोपघात) उद्गगमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः / परिणतिरूपस्यार्थग्रहणयोग्यतास्वभावस्य च यथाक्रमेण सन्निपातो इह चाभेदविवक्षया उद्गमदोष एवोद्रमोऽतस्तेन (स्था० 3 ठा०) योग्यदेशावस्थानं तदनन्तरोद्भतं सत्तामात्रदर्शन स्वभावदर्शनमनुत्तरआधाकर्मादिना षोडशविधेनोपहननं विरानधं चारित्रास्याकल्प्यता परिणामस्वविषयव्यवस्थापनविकार-रूपप्रतिपाद्यमयग्रहः / व्य० द्वि० भक्तादेः स उद्गमोपघातः। स्था०१० ठा०। पिण्डादेरकल्पनीयताकरणे 10 उ०। उपघातभेदे, स्था०३ठा०॥ (1) अवग्रहभेदाः। उग्गय त्रि० (उद्गत) उद्-गम्-क्त-। अग्रिमभागे / मनागुन्नते, राय. / (2) अवग्रहे दण्डकः। ऊर्ध्वगते, व्यवस्थिते च। ज्ञा०१ अ०। संभूते, आव०३ अ०। उदिते,। अवग्रहनिक्षेपः। उग्गय इति वा उइउत्ति वा एगट्टमिति। नि० चू०१० उ० / भावे क्तः। द्रव्यादितश्चातुर्विध्यं देवेन्द्रादितः पञ्चविधत्वं तावलीययत्वे उद्तौ, / 'कंटुग्गएणगंधारं' / कण्ठाद्वा यदुद्गतमुद्गतिः। स्वरोद्गमलक्षणा तारताम्यनिरूपणम्। क्रियातेन। स्था०६ ठा०। (5) अदत्तादानदोषनिवृत्तयर्थमवग्रहानुज्ञापनम्। *उग्रक त्रि० (उत्कटे) स्था०६ ठा०। विधवाप्यनुज्ञापनीया। उग्गयमुत्तिपुं०स्त्री० (उद्गतमूर्ति) मूर्तिः शरीरमुद्गते रवौ प्रतिश्रयाबहिः (7) साधर्मिकावग्रहे उपनिमन्त्रणम्। प्रवादवती मूर्तिरस्येत्युद्गममूर्तिकोमध्यम-पदलोपीसमासः। सूराद्गतावेव अवग्रहयोग्यं क्षेत्रमवग्रहप्रतिषेधश्च। आहारग्राहके, वृ०२ उ०। नि०चू०। (6) ब्राह्मणाद्यवगृहीते अवग्रहः। उग्गयवित्तिपुं०स्त्री० (उद्गतवृत्ति) उद्गते आदित्ये वृत्ति र्जीवनोपायो यस्य (10) पथ्यवग्रहः। स उद्गतवृत्तिकः / सूर्योद्गमने सति मिक्षयित्वा भोक्तरि, "उग्गयवित्तीसुत्ती (11) आमेावनादाववग्रहे आम्रफलादिभोजनं लशुनवना मणसंकप्पेय हॉति आण ता" उगते रवौ वृत्तिर्वर्तनं यस्य स उद्गतवृत्तिः / दाववग्रहश्च। पाठान्तरेणोद्गत मूर्तिरिति वा। उगते सूर्ये वृत्तिः शरीर वृत्तिनिमित्तं बहिः (12) स्वामिना त्यक्ते अत्यक्ते वावग्रहः। प्रचारो यस्य स उद्गगतवृत्तिः / वृ०२ उ०। नि०चू०१ उ०"भिक्खू य (13) राजावग्रहो देवेन्द्रावग्रहश्च / उग्गयवित्तिए आणत्थमिय संकप्पे संघडिए'' वृ०२ उ० / (व्याख्या (14) राजपरिवर्ते ऽवग्रहः। राइभोयणशब्दे) (15) अवग्रहक्षेत्रमानम्। उग्गवई खी० (उग्रवती) लोकात्तररीत्या नन्दानाम्न्यां प्रथमतिथिरात्रौ, (16) क्षेत्रात्यामसमवागतेषु तपरेप्यवग्रह परिवृत्तिः। जं०७ वक्ष०। सू०प्र०। चं० प्र०।। (17) अवग्रहे सप्त प्रतिमा।