________________ उक्खित 716 अभिधानराजेन्द्रः। भाग 2 उग्गगंध उक्खित-त्रि० (उरिक्षत) सिक्ते, "चंदणोक्खित्तगाय सरीरे" सूत्र०२ | उक्खिप्पमाण त्रि० (उत्क्षिप्यमाण) ऊर्ध्व क्षिप्यमाणे, (उक्खिप्पश्रु०२ अ॥ माणेहिं" प्रकीर्णकैरुक्षिप्पमाणैरित्यर्थः। प्रश्न०७४ द्वा)। * उत्क्षिप्त त्रि० उत्। क्षिप्-क्त अर्ध्वमाकाशे क्षिप्ते, ज्ञा० 10 अ०। उक्खिवंत त्रि० (उत्क्षिपत्) उत् क्षिप्-शत्। उत्क्षिपेर्गुलु गुञ्छोत्थंघा जलादुद्धृते, ज्ञा० 17 अ० उत्पाटिते, आवा० 1 अ० प्रथमतः | ल्लत्थे, 8 / 4 / 154 इत्यादिसूत्रस्य वेकल्पिकत्वाद् गुलुगुञ्छादयः समारभ्यमाणे गेयभेदे, रा०ा जंगा उचाटितेच धुस्तूरे पुं० वाचा | प्रेरणे, प्रा०। उक्खित्तकण्णणास त्रि० ( उत्क्षिप्तकर्णनास ) ब० उत्पाटितकर्ण | उक्खिवणा स्त्री०(उत्क्षेपणा) उद्घाटनायां साधूनां संघाहिः करणे, नासिके, वि०१अ०। ___ “अच्छिंदओय उक्खवणा" वृ०१०।। उक्खित्तचरग पुं० (उत्क्षिप्तचरक) स्वप्रयोजनाय पाकभाजनादुवृतं | उक्खुड धा० (तुइ) भेदे, तुदा० कुटा० पर. सक, सेट. ( तुडेस्तो तदर्थमभिग्रहविशेषाचरतितद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः। स्था० टतुदखुडोक्खुडोल्लुक्कणिल्लुक्कलुक्कोच्छूराः 8 / 4 / 16 / इति ५ठा०। दायकेन पूर्वमेव भाजनादुद्धृतस्य गवेषके, प्रतिग्रहविशेषा- | तुडेरुक्खुडादेशः उक्खुडइतुडतिप्रा०। धारिणि, ध०३ अधि०। भिक्षाचरकभेदे, औप०। पं०व०॥ उक्खेव पुं० (उत्क्षेप ) उत्-क्षिप्-घउत्पाटने, ओ० कर्तरि अच उक्खित्तणायन०(उत्क्षिप्तज्ञात ) मेघकुमारजीवेन हस्तिभवे वर्तमानेन | उत्क्षेपकारके, त्रि० वाच० प्रारम्भ वाक्ये, निर०। यः पाद उत्क्षिप्तस्तेनोपलक्षितं मेधकुमारचरित-मुत्क्षिप्तमेवोच्यते। | उपक्षेप-पुं० उपोद्घाते “उक्खेवो तइयरस"उपा०१अ.हस्ता दुत्पाटने, उत्क्षिप्तमेव ज्ञातमुदाहरणं विवक्षितार्थसाधन-मुक्षिप्तज्ञातम्।। (उक्खेवेणं देतिणिवावि उवणाति) व्य. 3 उ०। मेघकुमारचरितरूपे ज्ञाताधर्मकथायाः प्रथमाऽध्ययनोक्ते मेघकुमार- | उक्खेवग त्रि० (उत्क्षेपक) उद्-क्षिपण्वुल्ऊर्ध्वप्रक्षेपे, उत्क्षिप्याहारके चरिते, ज्ञातभावोऽस्येवं भावनीयोदयादिगुणवन्तः सहन्त एव देहकष्ट- | चौरे च / वाच० वंशदलादिमये मुष्टिग्राह्यदण्डमध्यभागे, वायूदीरणके मुत्क्षिप्तेकपादो मेधकुमारजीवो हस्ती वेति। एतदर्थाभिधायके वस्तुनि, भ०६श०३३ उ०। ज्ञा०१ प्रश्न०८/ ज्ञाताधर्मकयायाः प्रथमे ऽध्ययने च। ज्ञा०१ अ० स० आव०। प्रश्नका | उक्खेवण न० (उत्क्षेपण) उत्-क्षिप्ल्यु ट् उत्खनने, समुद्धरणे, सूत्र० उक्खित्तणिक्खित्तचरय पुं० ( उत्क्षिप्तनिक्षिप्तचरक) पाकभाजना- 2 श्रु०१ अ०।न्यायवैशेषिकप्रसिद्धे, पञ्चानां कर्मणामन्यतमस्मिन् तच दुत्क्षिप्य निक्षिप्तं तत्रेवान्यत्र च स्थाने यत्तदुत्क्षिप्तनिक्षिप्तम् / अथवा यदूर्वाधः प्रदेशाभ्यां संयोगविभागकारणं कर्मोत्पद्यते। यथा शरीरावयवे उत्क्षिप्त च निक्षिप्तं च यश्चरति स तथोच्यते अभिग्रह विशेषधारणि तत्सम्बन्धे वा मूर्तिमति मुसलादौ द्रव्ये ऊर्श्वभाग्भिराकाश-प्रदेशोद्यैः भिक्षाचरके, औ०। सूत्र। संयोगकरणमधोदिग्भागोवच्छिन्नैश्च तैर्विभागकारणं प्रयत्नवशाद्यत्कर्म उक्खित्तपसिणवागरण त्रि० ( उत्क्षिप्तप्रश्नव्याकरण ) उत्क्षिप्तानी--- तदुत्क्षेपणमुच्यते। सम्म। वोत्क्षिप्तानि अविस्तारिरूपाणि प्रच्छनीयत्वात्प्रश्नाव्याक्रियमाणत्वाच | उग्गलफणग न० ( उग्गालफलक ) आर्यकप्रभृतीनांवेल्या सभागते व्याकरणानि यानि तानि तथा।संक्षिप्तप्रश्नोत्तरेषु / भ०१६ श०५ उ०। चम्पकपट्टादिफलके, व्य०४ उ०। उक्खिवत्तपुय्ववसहि पुं० (उत्क्षिप्तपूर्ववसति ) पुं० क० स० अस्यां उगहिया त्रि० (उद्भहिता) पञ्चम्यामनेषणायाम, आचा०२ श्रु०१ अ० वसत यूयमिति साधूनामादौ दर्शितायां वसतौ, आचा०२ श्रु०२ अ० १०उ01 3 उ०। उग्ग धा० (उद्-घट ) उद्घट चेष्टायाम, णि. उद् घटेरुग्गः।।। उक्खित्तभत्त न० ( उत्क्षिप्तभक्त) न० पूज्यभक्ते, पूज्यभक्तमुत्क्षिप्त- ३३।उत्पूर्वस्य घटेय॑न्तस्य उग्ग इत्यादेशः। उग्गइ उद्घटयति। प्रा०। भक्तं पट्टकभक्तमेतान्येकार्थिकानि। वृ०२ उ०। *उग्र पुं० उच्. रक्गश्चान्तादेशः। क्षत्रियादूढायां शुद्रायामुत्पन्ने संकीर्णवणे, उक्खिवत्तविवेग पुं० ( उत्क्षिप्तविवेक) उत्क्षिप्तस्य शुष्कौदनादिभक्ते वाच० उग्रदण्डकारित्वादुनः कल्प०।आ० म०प्र० आदिदेवावस्थापिते निक्षिप्तपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादि- आरक्षवंशजे क्षत्रियभेदे, ज्ञा०१ आ० स्थ० आचा०।१०। कल्प०। द्रव्यस्य विवेको निःशेषतया पृथकरणमुद्धरणमुत्क्षिप्तविवेकः। अनु०। औ० भ०।दुष्टे, अतिउग्गदंडणिद्धम्मे आयरिया उग्गा दुत्ति वुत्तं आचामाम्लादिप्रत्याचक्षाणानां भोक्तव्यद्रव्यास्याऽ कल्पनीयद्रव्येण भवति नि० चू०। स्वभावत उदात्ते, भ० 104 उ०। प्रज्ञा० तीव्र, तं०। संस्पर्श तदुद्धरणरूपे प्रत्याख्यानाकारे,। “आयंविलं पच्चक्खाइ अप्रधृष्ये, ज्ञा० 1 अ०। रा०। चं०। संस्था। उत्कटे, उत०२० अ०। अण्णत्थणा भोगे णं सहसागारेणं लेवालेवेणं उक्खित्तविवेगेणं" पंचा 5 | उग्गकुल न० ( उग्रकुल) 6 त० आरक्षिकाणां कुले, आचा०२ श्रु०१ विव०॥ ध०। आ० चू०। अ०२ उ01 उक्खित्ताय न० ( उत्क्षिप्तक ) उत् क्षिप्-क्त-ककारात्पूर्व दीर्घत्वं उग्गच्छ अव्य० (उद्गत्य ) क्रमेण तत्रोद्गमनं कृत्वेत्यर्थे , भ०५ श० प्राकृतत्वात्। प्रथमतः समारभ्यमाणे गेयादौ, ज०१ वक्ष०जी०रा०। १उ०। स्था०। उग्गगंध पुं० ( उग्रगन्ध ) उग्रः गन्धः पुष्पादावस्य चम्पके, कट्फले, उक्खिप्प अव्य०(उत्क्षिप्य) उत् क्षिप् ल्यप् “क्षिप्त्वेत्यर्थे अर्जकवृक्षे, लशुने, च। हिडनि, न०। उत्कटगन्धाढ्ये त्रि०।यवान्याम, उक्खिप्पपादं रीएज्जा" आचा०२ श्रु०२ अ०३ उ०। वचायाम्, अजमोदायां, च / स्त्री० टाप् मेदिनी०।