________________ उक्कुडुया 718 अभिधानराजेन्द्रः। भाग 2 उक्खा उकुडुया स्त्री० ( उत्कुटुका ) आसनालनपुतः पादाभ्यामवस्थितः उकोसहिइय पुं० (उत्कर्षस्थितिक) उत्कर्षा उत्कर्षवत्संख्याउत्कुटुकस्तस्य या सा उत्कुटुका / निषद्याभेदे, स्था०५ ठा० आo समयापेक्षया स्थितिर्येषां ते तथा / तेषामसंख्यातसमयस्थितिम० द्वि०। कानामित्यर्थः। तेषु, स्था० 11 ठा० / उक्कुडुयासण न० ( उत्कुटुकासन) पीठादौपुतालगनेनोपवेशने, स्था० उकोसपएसिय पुं० (उत्कर्षप्रदेशिक) उत्कर्षन्तीत्युत्कर्षाः उत्कर्षवन्तः 5 ठा० वृ०॥ उत्कृष्ट संख्याः परमान्ताः प्रदेशा अणवस्ते सन्ति येषान्ते उकुडुयासणियपुं०(उत्कुटुकासनिक) उत्कुटुकासनंपीठादौ पुताल उत्कर्षप्रदेशिकाः / तेषु, स्था० 1 ठा० / गनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटु कासनिकः / उक्कोसपद न० (उत्कृष्टपद) उत्कृष्टत्वे,“ उक्कोसपदे अट्ठ अरिहंता" उत्कुटुकासनेनैवोपविशामीत्यभिग्रहधारिणि साधौ उत्कुटुकासनिकत्व- / उत्कृष्टतोऽष्टावर्हन्तो भवन्ति स्था०८ ठा०। मभ्यनुज्ञातं तीर्थकृता कायक्लेशाख्यतपोभेदे एषः / स्था० 5 ठा०। / उक्कोसमयपत्त त्रि० ( उत्कर्षमदप्राप्त ) उत्कर्षेण मदं प्राप्त उक्कुरुडपुं०(उत्कुरुट) इष्टकाकाष्ठादिराशिरूपेऽर्थेकचवरपुजे, “छिंडीइ / __उत्कर्षमदप्राप्तः / उत्कर्षतो मत्ते, जी० 3 प्रति०। पचवाया तणपुंजपलालगुम्मउक्कुरडे" वृ०१ उ० / आ० म० द्वि०। उक्कोसिय पुं० (उत्कौशिक ) गोत्रविशेषप्रवर्तक ऋषिभेदे, “थेरस्सणं उकुस धा० ( गम ) गतौ, भ्वादि “गमेरइ अइच्छाणु वजावसज्जोकुसे अजवइरसेणस्स उक्कोसियगोत्तस्स" कल्प०। 814 / 162 // इति सूत्रेण गम्धातोरुकुसादेशः उकुसइ गच्छति। प्रा० / उक्कोसिया स्त्री० ( उत्कर्षिका ) उकर्षवत्याम, पञ्चा० 8 विव० / उक्केर पुं० ( उत्केर ) उप्पको उप्पीलो उक्केरो पहयरोगणो पयरो प्रा० उत्कृष्टायाम, सू० प्र० 1 पाहु०। को०७ / उत्पीडने, उत्कारिकाभेदेन भिन्ने,“ दुंदुभिसमारोहे भेए उक्ख पुं०(उक्ष ) सम्बन्धे, नं0 आ० म०प्र० परिधानवस्वस्यैकदेशे, उक्कारिया य उक्केरे" सूत्र०१ श्रु०१ अ० उ०। आह च निशीथचूर्णिकृत् / परिधानवत्थस्स अडिभतरचुसाए उक्कोडमंग पुं० ( उत्कोटभङ्ग ) खोटभङ्गशब्दार्थे, " खोडभंगो त्ति वा उवरिंकण्णेणाभिहेट्ठा उक्खो भणइ एस संयतीनां भवति बृ०१ उ०। एगटुं" व्य० प्र०१ उ०। उकोडा स्त्री० ( उत्कोटा ) उत्कोचायां लञ्चायाम, औप० / ज्ञा० / नि० चू० / अवसेक्तरि, सिक्ते, वाच०। उक्ख ( क्खा )अ न० (उत्खात ) उत्-खन् क्त, आत्वम् / वा "उक्कोडाहिय पराभवेहि य दिजेहि य" वि०१ अ०। उक्कोडालंचणपसमग्गणपरायण त्रि० ( उत्कोटालञ्चनपार्श्वमार्गण यव्योत्खातादावातः।।१।६७।इत्यनेनादेरकारस्यात्थविकल्पः / परायण) उत्कोटालञ्चयोर्द्रव्यबहुत्वेत-रत्वादिभिलॊके प्रतीतभेदयोः ऊर्ध्वमवदीर्णे, प्रा०। पाश्र्थात् गुप्तिगतनरसमीपादुन्मार्गणं याचनं तत्परायणस्तनिष्ठाः / चौर्य उक्खंभ पुं०(उत्तम्भ ) उत्-स्तम्भ-घउत्प्रावल्पेन स्तम्भने, संथा०। विशेषतत्परेषु, “उक्कोडालंचणपास मग्गणपरायणेह गोम्मिगभंडहिं" उक्खंभिय त्रि० ( उत्तम्भिक ) उत् प्राबल्येन स्तम्भनमुत्तम्भः उत्तम्भ प्रश्न०३द्वा०। एव उत्तम्भिकः स्वार्थे इकण प्रत्ययः / अवष्टम्भनकेः प्रतिस्तम्भवहउक्कोडिय त्रि० ( उत्कोटिक ) उत्कोटा उत्कोचा लश्चेत्यर्थः / तया ये कादौ, उत्तम्भ्यते स्थिरीक्रियते जीवो मुक्तिकारणेषु यनोति पर्यन्ताव्यवहारन्ति औत्कोटिकाः। लञ्चया ऽसद्व्यवहारिषु, औ० / ज्ञा०। राधने, " भणकेरिसस्स भणिओ संथारो केरिसे वओ गासे" संथा०। उकोया स्त्री० (उत्कोचा) लञ्चायाम, मूर्ख प्रति तत्प्रतिरूपदानादिक उक्खडमडु ( देशी ) पुनः पुनः शब्दार्थे, उक्तं “च उक्खडमडुत्ति वा मसद्व्यवहारं कर्तुं प्रवृत्तस्य पार्श्ववर्तिविचक्षणभयात् विचक्षेण यत्तद-- भुजो भुजोत्ति वा पुणो पुणो त्ति वा एगटुं" व्य० द्वि० 1 उ० / करणम् / ज्ञा० 18 अ०। उक्खणण न० (उत्खनन) उत्पाटने, प्रश्न०१ द्वा०। उक्कोसपुं०(उत्कर्ष) उत्कृष्यत इत्युत्कर्षः। उत्कृष्ट, “एसा खलु गुरुभत्ती उक्खणिऊण अव्य० (उत्खाय) उत्खन्-ल्यप् उत्पाट्येत्यर्थे , अप्पणो उक्कोसो एस वा ण धम्मो उ" पञ्चा 2 विव० / चं० प्रव० / गुणाभिमाने, ___ अच्छी भल्लीए उक्खणिऊण सिवगस्स लाएति" नि० चू०१ उ० / स्था० 4 ठा०। सूत्र०। आत्मनः परस्य वा मानात्क्रियो-त्कृष्टताकरणे, उक्खलंपिय अव्य० (उत्खW ) कण्डूयनं कृत्वेत्यर्थे , आचा०२ श्रु० भ०१२ श०५ उ०।तत्स्वरूपे मोहनीयकमर्णि,। स०५२ स०। प्रकर्षे, १अ०६ उ०। तद्योगात्कर्षतीतिवाव्युत्पत्तेः। उत्कृष्टे, "तओ वियडदत्तीओपडिगाहित्तए उक्खलग न० (उदूखल) (ओखली ) इति प्रसिद्धे कण्डनोपकारिणि तंजहा उक्कोसा मज्झिमा जहण्णा" स्था० 3 ठा०। गृहोपकरणे,“ को संयमो चमेहाए सुथ्युक्खलगं च खारं गालणं च " * उत्कृष्ट त्रि० उत् कृष् त तेनाष्फुण्णादयः / 8 / 1256 / इति सूत्र०१ श्रु०४ अ०। उत्पूर्वस्य कृष धातोः क्तसहितस्य उक्कोसादेशः / उत्कर्षवति, प्रा०) / उक्खलिया स्त्री० ( उत्खलिका ) स्थाल्याम, उवखलिया थाली जा * उत्क्रोशपुं० कुररे, प्रश्न० १द्वा०। ऊच्चैःक्रन्दिनि, त्रि०।तत चतुरर्थ्याम् | साधुणिमित्तं सा अहाकम्मिया" नि० चू० 1 उ० / उत्करा उत्क्रोशीयः तत्सन्निहिते देशादौ, वाच०।। उक्खवित्तु अव्य० ( उत्क्षिप्य ) उत् क्षिप् ल्यप उर्वक्षिप्त्वेत्यर्थे, तं उकोसंत त्रि० ( उक्रोशत् ) क्रन्दति, प्रश्न०१ द्वा०। उक्खवित्तु न णिक्खेवे आसण्णउछड्डए" दश०५ अ०। उक्कोसग पुं० (उत्कर्षक ) उत्कर्षतीत्युत्कर्षः / उत्कर्ष एवोत्कर्षकः | उक्खा स्त्री० (ऊखा ) स्वाल्याम्, पिंड० / एगाओ उक्खातो परिए “उत्कृष्ट, तताणं च उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवई" सिजमाणे पहाए एकस्मात्पिठरकात् गृहीत्वा कूरादिकम् आचा०२ श्रु० चंद्र 1 पाहु० / सु०प्र०। आव०। 1 अ०१ उ01