________________ 712 अभिधानराजेन्द्रः / भाग 2 ਚ गुलियं सडियकण्णणासियं रसियए य पूरण य थिवि थिवित्तं वणमुहं किमिउण्णुयतपगलंतपूयरुहिरं लालापगलंतकण्णणासं अभिक्खणं अभिक्खणं पूयकवले य रुहिरक वले य | किमियकवले य वममाइ कट्ठाइं कलुणाई वीसराई कूवमाणं मच्छिया चडगरपहगरेण अणिज्जमाणमग्गं फट्टहडाहडसीसं दंडं खंडवसणं खंडमल्लखंडहत्थगयं गिहे गिहे देहं बलियाए वितिं कप्पेमाणे पासइपासइत्ता तदा भगवं गोयमे उच्चणियजाव अडइ अहापज्जत्तं गिण्हइ गिरहइत्ता पाडलीसंडाओ जयराओ पडिणिक्खमइ पडिणिक्खमइत्ता जेणेव समणे भगवं तेणेव उवागच्छइ उवागच्छइत्ता भत्तपाणं पडिदंसेइ समणेणं अब्भण्णु ण्णाए जाव विलमिव पण्णगभूए अप्पाणे णं आहारमाहारेइ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ तएणं से भगवं गोयमे दोचंपि छट्ठखमणपारणगंमि पढमाए पोरसीए सज्झाई जाव पाडलिसंडं णयरं दाहिणिल्लेणं दुवारेणं अणुप्पविस्सइ / तं चेव पुरिसं पासइ पासइत्ता कच्छूल्लं तहेव जाव संजमेणं विहरइ तएणं से गोयमे तचं छठें तहेव जाव पचच्छिमिल्लेणं दुवारेणं अणुप्यविसमाणे तं चेवपुरिसं कच्छूल्लं पासइ पासइत्ता चउत्थं छटुंउत्तरेणं इमे अज्झस्थिए समुप्पण्णे / अहो णं इमे पुरिसे पुरा पोराणाणं जाव एवं वयासी एवं खलु अहं भंते ! छट्ठस्स जाव रियंते जेणेव पाडलिसंडे णयरे तेणेव उवागच्छद उवागच्छइत्ता पाडलिपुरे पुरच्छिमिलेणं दुवारेणं अणुप्पवितु तत्थ णं एगं पुरिसं पासइ कच्छूल्लं जाव कप्पेमाणे। तंजहा अहं दोचं छट्ठपारणए दाहिणिल्ले दारए तहेव तचं छटुं पचच्छिमेणं तहेव ते अहं चउत्थं छहपारणए पाडलि उत्तरदारे अणुप्पविढे तं चेव पुरिसं पासामि कच्छूल्लं जाव वित्तिं कप्पेमाणे विहरइ चिंता मम पुथ्वभवे पुच्छा वागरेइ / एवं खलु गोयमा तेणं कालेणं तेणं समएणं इहेव जंबूहीवे जंबूद्दीवे मारहे वासे विजयपुरे णामं णयरे होत्था रिद्धइ तत्थ णं विजयपुरे णयरे कणगरहे णामं राया होत्था / तस्स णं कणगरहस्स रणे धणंतरिणामे वेजे होत्था अटुंगाउवेदे पाढए तंजहा कोमार मिश्र 1 सालागे 2 सल्लकहत्ते 3 कायतिगिच्छा 4 जंगोले 5 भूयवेजे 6 रसायणे 7 जाजीकरणे सिव हत्थे। सुहत्थे 10 लहुहत्थे 11 तएणं धणंतरीवेजे विजयपुरे णयरे कणगरहस्स रपणे अंतेउरे अण्णेसिं च बहुणं राईसर जाव सत्थवाहण आण्णेसिं च बहूणं दुव्व लाण य गिलाणाण य बाहियाण य रोगियाण य राणा हाण य अणाहाण य समणाण य माहणाण य भिक्खु णाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगइयाणं मच्छमंसाइं उवदिसाइ अप्पेकच्छभमंसाइंअप्पेगाहमंसाई अप्पेमगरमसाई अप्पेसुसमारमंसाइं अयसंमाइं एवं एलोरोज्झ सूयरमिगससयगोमंसा महिसमं सा अप्पे तित्तिरमंसा अप्पेवटकलावककवोतकुक्कुडमयूरमं सा अण्णेसिं च बहूणं जलयरथलयरखहयरामाईणं मंसा अप्पाणं वीयसंसे धनंतरियवेजे तेहिं मच्छमंसेहिय जाव मयूरमंसेहिय अण्णेहिय बहूहिं जलयरथलयरखहयरमंसेहि य जाव मयूरसएहि य सोल्लहि य तिलिएहिय भन्जिएहि य सुरं च 5 आसाएमाणे 4 विहरइ तएणं से धणंतरी वेजे एए कम्मे 4 सुबहु पावं समजिणित्ता वत्तीससयाई परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसं वावीसं सागरोवमाइं उववण्णे तएणं णरगा उवट्टित्ता इहेव पाडलिसंडे णयरे सागरदत्ते सत्थवाहे गंगदत्ता भारिया जायणिंदूया विहोत्था। जा जा जाया दारगा विणिधायमावजंति तएणं तीसं गंगदत्ताए सत्थवाहिए अण्णया कयावि पुटवरत्तावरत्तकाल समयंसि कुटुंबजागरियं जागरमाणे जागरमाणे अयं अज्झत्थि ए 4 समुप्पण्णे एवं खलु अहं सागरदत्ते णं सत्थवाहे णं सद्धिं बहुहिं वासाइ उरालाइ माणुस्सगाई भोगभोगाई मुंजमाणे विहरइ णो चेव णं अहं दारगं वा हारियं वा या याभिहितं धणाउणं ताओ अम्मआयो संपुण्णाओ कयत्थाओ कयपुण्णाओ कयलक्खणाओ सुलद्धेणं तासिं अम्मयाणं माणुस्सए जम्मजीवियफ ले जासिं मण्णो णियगकुच्छिं संभूयगाई थणदुद्धलुद्धगाई मम ण पयंपि याति थणमूलक्खदेसभागं अतिसरमाणगई मुद्धगाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गिरिहऊण उच्छंगं णिवेसियाई दिति समुल्लावए सुमहुरे पुणो मंजुलप्पम णिए अहण्णा अपुण्णा अकयपुण्णा एत्तो एकतरम विणपत्ता तं सेयं खलु ममं कल्लं जाव जलंते सागरदत्तं सत्थवाहं आपुच्छित्तासुबहु पुप्फवत्थगंधमलालंकारे गहाय बहुहिं मित्तणाइ णियगसयणसंबंधि परिजणरहियाइंसद्धिं पाडलिसंडाओणयराओ पडिणिक्खमइ पडि णिक्खमइत्ता बहिया जेनेव उंबरदत्तस्स जक्खस्स जक्खायतणेतेणेव उवागच्छइ उवागच्छइत्ता तत्थ णं उंबरदतस्स जक्खस्स महरिहं पुप्फ चणं क रेइ करे इत्ता जाणुपायव-डियाए उवाएत्तए जइणं अहं देवाणुप्पिया दारगं वा दारियं वा पथामि तो णं अहं जावं च दायं च भायं च अक्खयणिहिं च अणुवेड्ड सा समित्तिकट्टउववाय उवाइणित्तए एवं संपहइत्ता संपहइत्ता कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ उवागच्छइत्ता सागरदत्तं सत्थवाह एवं वयासी एवं खलु अहं देवाणुप्पिया तुब्भेहिं सत्थिं जाव