________________ संबरदत्त 713 अभिधानराजेन्द्रः। भाग 2 उऊंबरवच णं पत्ता तं इच्छामि णं तं देवाणुप्पिया तुम्भेहिं अब्भणुण्णाया पुक्खरिणी तेणेव उवागच्छइ उवागच्छइत्ता तएणं ताओ मित्त जाव उवाइणित्तए तएणं से सागरदत्ते सत्थवाहे गंगदत्तं भारियं जाव महिलाओ गंगदत्ता सत्थवाहिं सव्वालंकारविभूसियं करेइ एवं वयासी ममंपिणं देवाणुप्पियाए सचेव मणोरहे कहणं तुम तं सा गंगदत्ताहिं मित्त अण्णेहिं बहुहिं णयरमहिलाहिं सद्धिं तं दारगं वा दारियं वा पयाएजामि गंगदत्तं मारियं एवमटुं विपुलं असणं 4 सुरंच 6 आसाएमाणीदोहलं विणेइ विणेइत्ता अणुजाणीइ। तएणं सा गंगदत्ता भारिया एय मटुंअब्भणुण्णाया जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ते एवं सा गंगदत्ता समाणी सुबहुजाव मित्तणाइं सद्धिं ताओ गिहाओ पडिणिक्खमइ भारिया पसत्थ दोहला तं गभं सुहं सुहेणं परिवसइ तएणं सा पडिणिक्खमइत्ता पाडलिसंडं णयरं मज्झं मज्झेणं णिगच्छइ गंगदत्ता णवण्हं मासाणं जाव दारयं पयाया ठिया जाव णामे णिगच्छइत्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ उवागच्छइत्ता जम्हाणं अम्हं इमेदारए उंबरदत्तस्स जक्खस्स उवाइय लद्धत्ते पुक्खरिणीए तीरे सुबहुपुप्फगंधमल्लाउकारं ठवेइ ठवेइत्ता दारए पंचधाइं परिगाहिए परिवड्डइ तएणं तस्स उंबरदत्तस्स पुक्खरिणीओ गाहेइ गाहेइत्ता जलमज्जणं करेइजलकीडं करेइ दारगस्स अण्णया कयावि सरीरगंसि जमगसमगमेव करेइत्ता ण्हाया कयकोउयमंगला उल्लपडिसाडिया पुक्खरिणी सोलसरोगायंका पाउब्भूया तंजहा सासे 1 खासे 2 जाव कोढे पचुत्तरह पयुत्तरइत्तातं पुप्फुगिण्हइ गिण्हइत्ता जेणेव उंबरदत्त तएणं से उंबरदत्ते दारए सोलसरोगाइं कहिं अभिभूए समाणे सडियहत्थं जाव विहरइ एवं खलु गोयमा उंबरदत्ते दारए पोरा स्स जक्खस्स जक्खायतणे तेणेव उवागच्छइ उवागच्छइत्ता उंबरदत्तस्स जक्खस्स आलोएपणामं करेइ करेइत्ता लोमहत्थं पुराणाणं जाव विहरइ तएणं उंबरदत्ते दारए कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववञ्जिहिंति गोयमा उंबरदत्ते परामुसइ परामुसइत्ता उंबरदत्तं जक्खं लोमहत्थएणं पमनइ दारए वावत्तारिं वासाई परमाउसं पालइ पालइत्ता कालमासे पमञ्जइत्ता दगधाराए अभुक्खेइ अमुक्खेइत्ता पम्हलगाइलद्धीओ कालं किया इमी से रयणाए णेरइयत्ताए उववजिहित्ति संसारो लूहेइ सेयाइं वत्थाई परिहेइ महरिहं पुप्फारुहाणं वत्थारहाणं तहेव पुढवीए तओ हत्थिणाउरे णयरे कुकुडुत्ताए पञ्चायाहिंति मल्ला गंधा चुण्णारहाणं करेइ करेइत्ता धूवं डहइ डहइत्ता जायामित्ते चेव गोहिलवहिंति तत्थेव हत्थिणाउरे णयरे सेट्ठी जाणुपायपडिया एवं वयासी जइ णं अहं देवाणुप्पिया दारगं कुलंसि बोही सोहम्मे महाविदेहे सिझिहिंति निक्खेवो सत्तगं दारियं पयामि तोणं जाव उवाइणइ उवाइणइत्ता जामेव दिसिं अज्झयणं सम्मत्तं / वि०७ अ०। पाउन्भूया तामेव दिसिं पडिगया तएणं से धणंतरी वेज्जे ताओ पाटलिखण्डस्य नगरस्य नवखण्डे उद्याने पूज्यमाने यक्षे च। वि० गरगाओ अणंतरं उवट्टित्ता इहेव जंबूहीवे जंबूद्दीवे मारहे वा से 7 अ०॥ पाडलीसंडे णयरे गंगदत्ताए कुच्छिंसि पुत्तत्ताए उववण्णे तएणं उउंब ( उंब) रपणग न० ( उदुम्बरपञ्चक ) उदुम्बरकेणोपलक्षितं तीसे गंगदत्ताए भारिया तिण्हं मासाणं बहु पडिपुण्णाणं पञ्चकमुदुम्बरपञ्चकम्।वट 1 पिप्पलो 2 दुम्बर ३प्लक्ष 4 काकोदुम्बरी अयमेवारूवे दोहले पाउन्भूए धण्णाउणं ताओ अम्मयाओ जाव 5 फललक्षणे फलविशेषपञ्चके, मशका कारसूक्ष्मबहुजीवनिचितत्वाफलं जाओणं विपुलं असणं 5 उवक्खडावेइ उवक्खडावेइत्ता द्वर्जनीयं ततो योगशास्त्रे उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् / बहुहिं जाव मित्तपरिबुडाओ तं विपुलं असणं सुरं च 6 पुष्फ पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् / 1 / लोकेपि "कोपि जाव गहाइ पाडलिसंडं णयरं मज्झं मज्झेणं पडिणिक्खमइ वापि कुतोपि कस्यचिदहो चेतस्यकस्माज्जनः। केनापि प्रविशत्युदुम्बरफ पडिणिक्खमइत्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ - लप्राणिक्रमेण क्षणात् / येनास्मिन्नपि पाटिते विघटिते विस्फोटिते उवागच्छइत्ता पुक्खरिणीउ गाहेइ गाहे इत्ता बहाया जाव त्रोटिते निष्पिष्ट परिगालिते विदलिते निर्यान्त्यसौ वा न वा " ध०२ पायच्छित्ताओ तं विपुलं असणं 4 बहुहिं मित्तण्हाई जाव सद्धिं अ०। द्वाविंशत्यभक्ष्ये, पञ्चा भक्ष्याणीति भ० 6 श०३३ उ०। आसाएइ 4 दोहलं विणेइ एवं संपेहेइ कल्लं जाव जलते जेणेव उउंब ( उंब) रपुप्फु ( प्फ) न० ( उदुम्बरपुष्प ) (गूलरफूल) सागरदत्तसत्थवाहे गंगदत्ता भारिया एयमई अणुजाणइतएणं सा | उदुम्बरवृक्षकुसुमे, “उंबरपुप्फुपिव दुलहे " उदुम्बरपुष्पंह्यलभ्यंभवति गंगदत्तेणं सत्थवाहेणं अब्मणुण्णाया समाण विपुलं असणं / अतस्तनोपमानम्। भ०६ श०३३ उ०। उक्खडावेइतं विउलं असणं 4 सुरं च सुबहु पुप्फंपरिगिण्हावेइ उउंब (उंब ) रवन न० ( उदुम्बरवर्चस् ) उदुम्बरफलसमाकीर्णे, परिगिण्हावे इत्ता बहुहिं जाव ण्हाया कयवलिकम्मा जेणेव __ "उंबरस्स फला जत्थ किरिवडे उच्चविजंति तं उंबरवचं भण्णति " / उंवरदत्तजक्खस्स जक्खायतणे जाव घूवं डहेइ डहेइत्ता जेणेव / नि० चू०३ उ०।