SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ उईरणा 694 अमिधानराजेन्द्रः भाग 2 उईरणा कृत्य एकः। देवानधिकृत्य चत्वारः।येपुनः सुभगा-देययोर्दुर्भगानादेययोश्च के वलके वलयोरप्युदयमिच्छन्ति तन्मतेन द्विचत्वारिंशति त्रिचत्वारिंशद्भङ्गाः / यतस्तन्मतेन तिर्यक्पञ्चेन्द्रियानधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधित्याष्टौभङ्गाः प्राप्यन्ते शेषं तथैव / पञ्चाशत्येकादश भङ्गास्ते चैकन्द्रियान्देवानधिकृत्य शेषं तथैव / पञ्चाशत्येकादश भङ्गास्ते चैकन्द्रियान्देवानधिकृत्य प्राप्यन्ते। अन्यत्र पञ्चाशतः प्राप्यमाणत्वात् / एकपञ्चाशत्येकविंशति भङ्गा। तत्र नैरयिकानधिकृ त्य चत्वारो वैक्रि यमनुष्यानधिकृत्य चत्वारः आहारकशरीरिणः संयतानधिकृत्य नव देवानाश्रित्य चत्वार इत्येकविंशतिः / मतान्तरेण पुनर्वैक्रियतिर्यड्मनुष्यदेवा-नधिकृत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इत्येकपञ्चाशति तद-पेक्षया तयस्त्रिंशदङ्गाः / (सवारसतिंसययत्ति) त्रिंशद्वादशाधिका त्रिंशति भङ्गानां द्विपञ्चाशतिरवगन्तव्याः / तत्र एकेन्द्रियानश्रित्य त्रयोदश द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं प्राप्यते इति नव। तिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्चत्वारिंशतं मनु-ध्यानप्यधिकृत्य पञ्चचत्वारिंशतम् / अत्रापि मतान्तरेण तियक्पञ्चेन्द्रियान् मनुष्यांश्चाधिकृत्य प्रत्येकं द्वे द्वे शते भङ्गा-नामेकोनवत्यधिके प्राप्येते इति तदपेक्षया द्विपञ्चाशद्भङ्गाना शतानि षट् प्राप्यन्ते। त्रिपञ्चाशति भङ्गानामेकविंशतिः तद्यथा मनुष्यांश्चाधिकृत्य प्रत्येकं द्वे द्वे शते भङ्गानाकेकोननवत्याधिके प्राप्येते तदपेक्षया मनुष्यदेवानधिकृत्य प्रत्येक मष्टाष्टौ भङ्गाः प्राप्यन्ते इति तदपेक्षया त्रिपञ्चाशति त्रयस्त्रिंशद्भङ्गाः चतुःपञ्चाशति भङ्गानां षट्शतानि षडुतराणि तद्यथा नैरयिकाणां प्रत्येकमष्टाष्टौ भङ्गाः प्राप्यन्ते इति तदपक्षया त्रिपञ्चाशति त्रयस्त्रिंशद्भङ्गाः चतुःपञ्चाशति भङ्गानां षतिर्यक्यपञ्चेन्द्रियान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीयतधिके वैक्रि यतिर्यक् पञ्चेन्द्रियानधिकृत्याष्टौ स्वभावस्थान्मनुष्यानधिकृत्य द्वे शते अष्टाशीत्यधिके वैक्रियमनुष्यानधिकृत्य द्वेशते अष्टाशीत्यधिके चत्वारः संहतान् वैक्रियशरीरिणः संयतानधिकृत्य द्वौ देवानधिकृत्योद्योतेन सहै कः। आहारिकशरीरिणः संयतानधिकृत्य पञ्चशतानि षट् सप्तत्यधिकानि वैक्रि यतिर्यक्पञ्चेन्द्रियानधिकृत्य षोडश मनुष्यानधिकृत्य पञ्चशतानि षट्सप्तत्यधिकानि वैक्रियमुनष्यानधिकृत्य नव देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते शेष तथैवेति तदपेक्षया चतुःपञ्चाशदधिकानि द्वादश शतानि पञ्चशतानि भङ्गानां नव शतानि एकाधिकानि / तद्यथा नैरयिकानधिकृत्यैकः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारः 2 प्राप्यन्ते इति द्वादश / तिर्यक्पञ्चेन्द्रियान्स्वभावस्थानधिकृत्य प्रत्येकं चत्वारः प्राप्यन्ते इति द्वादश तिर्यक्पञ्चेन्द्रियान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके वैक्रियशरीरिणोधिकृत्य चत्वारः वैक्रियसंयतानधिकृत्योद्योतेन सहकः आहारकशरीरिणोऽधिकृत्य चत्वारः तीर्थ-करमधिकृत्यैकः देवानधिकृत्याष्टाविति / मतान्तरेण तिर्यक्-पञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादश शतानि। वैक्रियतिर्यक पञ्चेन्द्रियानधिकृत्य षोडश मनुष्यान स्वभावस्थानधिकृत्य पञ्चशतानिषट्सप्तत्यधिकानि वैक्रि-यमनुष्यानधिकृत्य नव देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते शेषं तथैवेति / तदपेक्षया पञ्चपञ्चाशतिं पञ्चाशीत्यधिकसप्तदश शतानि षट्पञ्चाशति भङ्गानामेकोनसप्तत्यधिकानि चतुर्दश शतानि तद्यथा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं षट्प्राप्यन्ते इति अष्टादश। | तिर्यक्पञ्चेन्द्रियान स्वभा-वस्थानधिकृत्याष्टौ शतानि चर्तुदशशतानि चतुःषष्ट्यधिकानि वैक्रियशरीरिणोऽधिकृत्य चत्वारः मनुष्यानधिकृत्य पञ्चशताति षट्सप्तत्यधिकानि, वैक्रियशरीरिणः संयतानधिकृत्योद्योतेन सहकः / आहारकशरीरिणः संहतानधिकृत्यैकः तीर्थकरमाश्रित्यकः देवानधिकृत्य चत्वारः / अत्र मतान्तरेण तिर्यक् पञ्चेन्द्रियानधिकृत्य सप्तदश शतानि भङ्गानां भवति सप्तपञ्चाशद् भङ्गानां पञ्चाशति एकोननवत्यधिकानि प्रत्येकं चत्वारः२ प्राप्यन्ते इतिद्वादश। तिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्च शतानि एकादश शतानि भङ्गानां प्राप्यन्ते षट्सप्तत्यधिकानि तीर्थंकरमाश्रित्यक इति। अत्रापि मतान्तरेण तिर्यक्पञ्चेन्द्रियानधिकृत्य द्विप-ञ्चाशदधिकानि एकादश शतानि भङ्गानां प्राप्यन्ते शेषं तथैवेति / तदपेक्षया सप्तपञ्चाशत् पञ्चषष्ट्यधिकान्येकादश शतानि भङ्गानां भवन्ति। (अनयोक्ख्या पुस्तकान्तरे एवं दृश्यते। तद्यथा) "स्थानक्रमेण एकचत्वारिंशत्येको भङ्गः / स च तीर्थ-करकेवलिन: द्विचत्वारिंशति त्रिंशगङ्गाः / तत्र नैरयिकानधि-कृत्य एकः एकेन्द्रियानधिकृत्य पञ्च द्वीन्द्रियत्रीन्द्रियचतु-रिन्द्रियानधिकृत्य प्रत्येक त्रिक त्रिकं प्राप्यते इति नव / तिर्यक्पञ्चेन्द्रियाधिकृत्य पञ्च, मनुष्यानष्यधिकृत्य पञ्च, तीर्थकरमधिकृत्य एकः देवानधिकृत्य चत्वारः / ये पुनः सुभगादेययोर्दुभंगानादेययोश्च केवलकेवलयोरप्युदयमिच्छन्ति तन्मतेन द्विचत्वारिंशति द्विचत्वारिंशद्भङ्गाः यतस्तन्मतेन तिर्यक् पञ्चेन्द्रियाण्यधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधिकृत्याष्टौ भङ्गा प्राप्यन्ते शेषं तथैव / पञ्चाशत्वेकादश भङ्गास्तेचै केन्द्रियानेवाधिकृत्य प्राप्यन्ते अन्यत्र पञ्चाशतो ऽप्राप्यमाणत्वात् एकपञ्चाशत्येकविंशति भङ्गाः तत्र नैर-यिकानधिकृ त्य चत्वारो वैक्रियमनुष्यानप्यधिकृत्य चत्वारः आहारिकशरीरिणः संयतानधिकृत्य एकः देवानाश्रित्य चत्वारः इत्येकविंशतिः। मतान्तरेण पुनवैक्रियतिर्यड्मनुष्यदेवानधिकृत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इत्येकपञ्चाशति तदपेक्षया त्रयस्त्रिंशद्भङ्गाः (सवारसतिसययत्ति) स द्वादशाधिका त्रिंशतिभङ्गानां द्विपञ्चाशत्यवगन्तव्या / तत्र एकेन्द्रियानाश्रित्य त्रयोदशद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येक त्रिकं प्राप्यते इति नव, तियक् पञ्चेन्द्रियानधिकृत्य पञ्चचत्वारिंशतं मनुष्यान्नष्यधिकृत्य पञ्चचत्वारिंशतमिति / अत्रापि मतान्तरेण तिर्यकपञ्चेन्द्रियान् मनुष्यांश्चाधिकृत्य प्रत्येक द्वे द्वे शते भङ्गानामेकोननवत्यधिके प्राप्येते इति तदपेक्षया द्विपञ्चाशति भङ्गानां शतानि षट् प्राप्यन्ते / त्रिपञ्चाशति भङ्गानामेवविंशतिः / तद्यथा नैरयिकानधिकृत्य एकः एकेन्द्रियानधिकृत्य षट् वैक्रियतिर्यक् पञ्चेन्द्रियानधिकृत्य चत्वारः वैक्रियमनुष्यानप्यधिकृत्य चत्वारः आहारिक शरीरिणो धिकृत्य पुनरे कस्तीर्थकरमप्याश्रित्यकः देवानप्यधिकृत्य चत्वारः अत्रापि मतान्तरेण वैक्रियतिर्यक् पञ्चेन्द्रियमनुष्यदेवानधिकृत्य प्रत्येक मष्टावष्टौ भङ्गाः प्राप्यन्ते इति तदपेक्षया त्रिपञ्चाशति त्रयस्त्रिंशद्रङ्गाः चतुःपञ्चाशति भङ्गानां षट् शतानि षडुत्तराणि / तद्यथा नैरयिकानधिकृत्यैकः द्वीन्द्रियांस्त्रीन्द्रियांश्चतुरिन्द्रियानधिकृत्य प्रत्येक द्वौ द्वौ प्राप्येते इति षट् / तिर्यक्पञ्चेन्द्रियान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके वैक्रि यतिर्यक् पञ्चेन्द्रियानाधिकृ त्याष्टी स्वभावस्थान्मनुष्यानधिकृत्य द्वे शते अष्टाशीत्यधिके वैक्रिय
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy