SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ उईरणा 692 अभिधानराजेन्द्रः भाग 2 उईरणा स्ताप्रशस्तान्यतरविहायोगतौ च प्रक्षिप्तायां चतुःपञ्चाशद्भवति / त्र पर्याप्तानां प्राक् चतुश्चत्वारिंशतं भड़कानामुक्तम्। तदेवमुक्तविहायोगतिद्विकगुणितमवगन्तव्यम् तथाच सत्यत्र भङ्गानां द्वेशते अष्टाशीत्यधिके भवतः मतान्तरेण पुनः पञ्च शतानि षट् सप्तत्यधिकानि ततः प्राणापानपर्याप्तापर्याप्तस्य उच्छ्र-वासक्षिप्ते पञ्चपञ्चाशद्भवति। अत्रापि प्रागिव भङ्गानां वे शते अष्टाशीत्यधिके मतान्तरेण पञ्चशतानि षट्सप्तत्यधिकानि ततः प्राणापानपर्याप्तापर्याप्तस्य उच्छवासक्षिप्ते पञ्चपञ्चाशद्भवति अत्रापि प्रागिव सर्वसंख्यया पञ्चाशति स्वमतेन भङ्ग कानां पञ्च शतानि षट्सप्तत्याधिकानि / मतान्तरेण तु द्विपञ्चाशदधिकानि एकादश शतानि / ततो भाषापर्याप्तापर्याप्तस्य सुस्वर- दुःस्वरयोरन्यतरस्मिन् क्षिप्ते षट्पञ्चाशद्भवति / तत्र स्वमतचिन्तायां उच्छ्रवासेन द्वे शते अष्टाशीत्यधिके भङ्गकानां प्राक् लब्धे ते इह स्वरद्विके तुगण्यतेततो लब्धानि पञ्च शतानि षट्सप्तत्यधिकानि। मतान्तरेण पुनरिह द्विपञ्चाशद्भवति। अत्र स्वमतचिन्तायां प्रागिव द्वे शते अष्टाशीत्यधिके भङ्गकानां मतान्तरेण पञ्च शतानि षट्सपतत्यधिकानि सर्वसंख्यया स्वमतेन षट्पञ्चाशति भङ्गा अष्टशतानि चतुःषष्ट्यधिकानि / मतान्तरेण सप्तदशशतान्यष्टाविंशत्यधिकानि ततः स्वरसहितायां षट् पञ्चाशत्शतानि षट्सप्तत्यधिकानि / मतान्तरेण द्विप-ञ्चाशदधिकानि एकादश शताति त एवात्राऽपि द्रष्टव्याः / तथा तेषामेव तिर्यक्पञ्चेन्द्रियाणां वैक्रि यं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति तद्यथा एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् षट्पञ्चाशचेति / तत्र वैक्रिय सप्तकं समचतुरस्रसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां तिर्यक्पञ्चेन्द्रियाणां प्रायोग्या द्विचत्वारिंशत्प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयतेतत एक-पञ्चाशद्भवति। अत्र सुभगादेययुगलदुर्भगानादेययुगलयशः कीर्त्ययशः कीर्तिपर्याप्तिपदैश्चत्वारो भङ्गाः / मतान्तरेण पुनः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशः कीर्त्ययशःकीर्तिभ्यां च पर्याप्तके न सहाष्टौ भङ्गाः ततः शरीरपर्याप्तापर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां पञ्चाशद्भवति। अत्रापि प्रागिव चत्वारो भङ्गाः।मतान्तरेण पुनरष्टौ ततः प्राणापानपर्याप्तापर्याप्तस्य उच्छ्रवासनानि प्रक्षिप्ते चतुःपञ्चाशद्भवति / अत्रापि प्रागिव स्वमतेन भङ्गाश्चत्वारो मन्तान्तरेणाष्टौ सर्वसंख्यया चतुःपञ्चा-शत्। स्वमतेनाष्टौ भङ्गाः। मतान्तरेण षोडश / ततो भाषापर्याप्तापर्याप्तस्य उच्छ्वाससहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति अत्रापि भङ्गाः स्वमतेन चत्वारो मतान्तरेणा-ष्टौ / सर्वस्वसंख्यया वैक्रियं कुर्वतां तिर्यक्यञ्चेन्द्रियाणां भङ्गाः ऽष्टाविंशतिः मतान्तरेण षट्पञ्चाशत् / समान्येन तिर्यक् पञ्चेन्द्रियाणां स्वमतेन भङ्गाश्चतुर्विशतिशतानिद्वादशाधिकानि, मतानतरेण एकोनपञ्चाशच्छतानि द्विषष्ट्यधिकानि। सम्प्रतिमनुष्याणामुदीरणास्थानानि प्रतिपाद्यन्ते / तत्र केवलिनां प्रागेवोक्तानि अन्येषां तु पञ्च / तद्यथा द्विचत्वारिंशद्-द्विपञ्चाशचतुः पञ्चाशत्पञ्चपञ्चाशत् षट् पञ्चाशचेति। एतानि सर्वाण्यपि यथाप्राक् तिर्यक् पञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्तध्यानि नवरं तिर्यग्गतितिर्यगानुपूर्योःस्थाने मनुष्यमतिमनुष्यानुपूयॊ वक्तव्ये पञ्चपञ्चाशत् षट्पञ्चाशच उद्योतरहिता वक्तव्या वैक्रियाहारकसंयतान्मुक्त्वा स्वमतेन द्विचत्वारिंशतिपञ्च द्विपञ्चाशति पञ्चाशतानि षट् सप्त-त्यधिकानि परमतेन तु य याक्र मम् शाखाधावा वैक्रियमपि कुर्वतां मनुष्याणासुदीरणास्थानानि पञ्च भवन्ति / तद्यथा एकपञ्चाशत् त्रिपञ्चाशचतुः पञ्चाशत् षट्पञ्चाशचे-ति / तत्र एकपञ्चाशत् त्रिपञ्चाशच तथा प्राग्वैक्रियं मुक्त्वा तथात्रापि दृष्टव्या चतुःपञ्चाशत् उच्छ्रवाससहितायां प्रागिव स्वमतेन चत्वारो भङ्गाः मतान्तरेणाष्टौ / उत्तरवैक्रियं कुर्वतां संयतानामुद्योतनामोदयं गच्छति नान्येषां ततस्तेन सह चतुः-पञ्चाशदुच्छ्वासप्रशस्त गच्छति नान्येषां ततस्तेन सह चतुः-पञ्चाशदुच्छ्वासप्रशस्तएवैको भङ्गो भवति संयतानां दुर्भगानादेयायशः कीर्युदयाभावात् / सर्वसंख्यया चतुःपञ्चाशत् / स्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ / अथवा संयतानां स्वरे अनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति। अत्रापि प्रागिव एक एव भङ्गः सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन पञ्च भङ्गाः मतान्तरेण नव पञ्चपञ्चाशति सुस्वरसहितायामुद्योते क्षिप्तेषट्पञ्चाशद्भवति तस्याञ्चैक एव प्रशस्तो भङ्गः / सर्वसंख्यया वैक्रि यमनुष्याणामन्यमतेनैकोनविंशतिभङ्गा मतान्तरेण पञ्च-त्रिंशत्। संप्रत्याहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते आहारकसंयतानामुदीरणास्थानानि पञ्च। तद्यथा एकपञ्चाशत् त्रिपञ्चाशच्चतुः पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति। तत्राहारकसप्तकं समचतुरस्रसंस्थानमुपघातं प्रत्येकमिति / प्रकृतिदशकं प्रागुक्तायां मनुष्यगतिप्रायोग्यातां द्विचत्वारिंशति प्रक्षिप्यते मनुष्यानुपूर्वी चापनीयते / ततः एकपञ्चाशद्भवति केवलमिह सर्वाण्यपि प्रदानि प्रसत्ताति एवेति कृत्वा एक एव भङ्गः / शरीरपर्याप्तापर्याप्तस्य प्रशस्तविहायोगतिपराघातरोः प्रक्षिप्तयोस्त्रिपञ्चाशद्भवति / अत्राप्येक एव भङ्गः शरीरपर्याप्तः / ततः प्राणापानपर्याप्ता-पर्याप्तस्य उच्छ्रवासेक्षिप्ते चतुःपञ्चाशद्भवति / अत्राप्येक एव भङ्गः / सर्वसंख्यया चतुःपञ्चाशतिौ भङ्गौ ततो भाषापर्याप्ता-पर्याप्त उच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति / अत्रापि प्राग्वदेक एव भङ्गः / अथवा प्राणापानपर्याप्तापर्याप्तस्य स्वरे अनुदिते उद्योतनाम्रि उदिते पञ्चपञ्चाशति भवति अत्राप्येक एव भङ्गः सर्वसंख्यया पञ्चपञ्चाशतिर्ती भङ्गौ। ततो भाषापर्याप्तापर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति / अत्राप्येक एव भङ्गः आहारिकशरीरिणोः सर्वसंख्यया सप्त भङ्गाः / तदेवं मनुष्याणां सामान्यवैक्रियशरीराहारकशरीरकेवलिनां भङ्गाः सर्वसंख्यया त्रयोदश शतानि चतुस्विशत्यधिकानि भवन्ति / परमतेन षड्वि शतिशतानि पञ्चाशदधिकानि। देवानामुदीरणास्थानानि षट्। तद्यथा द्विचत्वारिंशत् एक-पञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्-पञ्चाशच्चेति / तत्र देवगतिदेवानुपूर्वी पञ्चेन्द्रियजातिः। उसनामवादरनामपर्याप्तनामशुभगादेययुगलदुर्भगानादेययुगलयोरेकतरं युगलं यशः कीर्त्ययशः कीयोरेकतरेभ्यो नवप्रकृतयो नवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह संमिश्राद्विचत्वारिंशद्भवति / अत्र शुभगादेयदुर्भगानादेययुगलयशः कीर्तिभ्यां चाष्टा भङ्गाः ततश्शरीरस्थस्य वैक्रि यसप्तकं समचतुरस्रसंस्थानमुपघातं प्रत्येकमित्येता दश प्रकृतयः प्रक्षिप्यन्ते देवानुपूर्वी चापनीयते / ततः एकपञ्चाशत् भवति / अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा: मतान्तेरणाष्टौ / ततः शरीरपथ्यप्तिापातस्य पराघातप्रशस्तविहायो गत्यो:
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy