________________ उईरणा 691 अभिधानराजेन्द्रः भाग 2 उईरणा एवमुत्तरत्रापि / एतस्याश्च द्विपञ्चाशत्सयोगिकेवलिसमुद्धातगतौदारिकमिश्रकाययोगे वर्तमाने उदीरकः एषैव च द्विपञ्चाशत्तीर्थकरनामसहिता त्रिपञ्चाशत्किवलमिह संस्थानं समचतुरस्रमेव वक्तव्यम्। अस्या अप्युदीरकाः सयोगकवेलतीर्थ करौदारिकमिश्रकाययोगे वर्तमाना वेदितव्याः / तथा सैव द्विपञ्चाशत् पराघातः उच्छ्रवासनामप्रशस्ताप्रशस्तविहायोगतिरन्यतरा विहायोगतिः सुस्वरदुःस्वरयोरन्यतरनामेति प्रक्षेपात्त्रिपञ्चाशत् षट्पञ्चाशद्भवति / एवं च सयोगिके वल्यौदारिककाययोगे वर्तमानं उदीरकः सप्तपञ्चाशद्देव-वाग्योगनिरोधे षट्पञ्चाशत् उच्छ्वासे पि च निरुद्ध चतुः पशाशत् अत्र द्विपञ्चाशचतुःपञ्चाशद्धर्येषु शेषेषुतु पञ्चसुतीर्थकृताम्। तदेवमुक्तानि केवलिनामुदीरणास्थानानि / संप्रत्येकन्द्रियाणा-मभिधीयन्ते / एकेन्द्रियाणामुदीरणास्थानानि पञ्च / तद्यथा द्विचत्वारिंशत्पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशचेति तत्र तिर्यग्गतियंगानुपूर्यो। स्थावरनाम एकेन्द्रियज्ञातिः बादर सूक्ष्मयोरेकतरयोः पर्याप्तापर्याप्तयोरेक तरं दुर्भगमनादेयंयशः कीर्त्ययशः कीयोरेकतरमित्येता नवप्रकृतयः। प्रागुक्ता-भिधुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह सम्मिश्रा द्विचत्वारिंशद् भवन्ति / अत्र च भङ्गाः पञ्च। तद्यथा बादर-सूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयशः कीर्त्या सह चत्वारि, बादरपर्याप्तयशः कीर्तिभिश्चैकः / सूक्ष्मापर्याप्ताभ्यां सह यशः कीर्तेरुदयो न भवति, तदभावाच नोदीरणेति कृत्वा तदाश्रिता विकल्पा न भवन्ति / एषा द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या / ततः शरीरस्थस्यौदारिकशरीरौदारिकसंघातौदा-रिकबन्धनचतुष्टयहुंडसं स्थानोपघातप्रत्येकसाधारणाभ्या-मयशःकीा सह द्वौ सूक्ष्मस्य पर्याप्तापर्याप्तकप्रत्येकसाधार-गैरयशः कीर्त्या सह चत्वारि इति दश बादरवायुकायिकस्य वैक्रियं कुर्वतः औदारिकषट्कस्थाने वैक्रियषट्कमवगन्तव्यम् / ततश्च तस्यापि पञ्चाशदेवोदीरणा योग्या भवन्ति केवलमिह बादरपर्याप्तप्रत्येकायशः कीर्तिपदैः एष एव भङ्गः तैजसकायिक वायुकायिकयोर्हि साधारणपशःकीयॊरुदयो न भवति तदभावाच नाप्युदीरणा ततस्तदाश्रिता भङ्गा न प्राप्यन्ते / तदेव सर्वसंख्यया पञ्चाशदेकादशभङ्गास्ततः शरीरपर्याप्तापर्याप्तस्य पराघात उच्छ्वासक्षिप्ते एकपञ्चाशद्भवति / अत्र भङ्गाः षट् / तद्यथा-बादरस्य प्रत्येकसाधारणयशः कीर्त्ययशः कीर्तिपदैश्चत्वारः। सूक्ष्मप्रत्येकसाधारणाभ्यामयशःकीर्त्या सह द्वौ बादरवायु-कायिकस्य च वैक्रियं कुर्वतः शरीरपर्याप्तापर्याप्तपराघाते क्षिप्ते एका प्रागुक्ता पञ्चाशत् भवति पञ्चाशदत्र च प्रागवदेक एव भङ्गः / सर्वसंख्यया चैकपञ्चाशदतः सप्त भङ्गाः। ततः प्राणापानपर्याप्तापर्याप्तस्य उच्छ्वास क्षिप्ते द्विपञ्चाशद्भवति। अत्रापि भङ्गाः षट् / तद्यथा बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशः कीर्त्ययशः कीर्तिपदैश्चत्वारः। आतपसहितस्य प्रत्येकयशः कीर्त्ययशः कीर्तिपदैवी भङ्गौ / बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्तापर्याप्तस्य उच्छ्वासे क्षिप्ते प्रागुक्ता एकपञ्चाशत् द्विपञ्चाशत् भवति / तत्र च प्राग्वदेक एव भङ्गः / तैजसकायिकवायुकायिकयोर्हि आतपोद्योतयशः कीर्तिनामुदयाभावात् उदीरणा न भवति। ततस्तदाश्रिता भङ्गाः अत्रन प्राप्यन्ते। सर्वसंख्यया द्विपञ्चाशद्भङ्गास्त्रयोदश तथा प्राणापानपर्याप्ता-पर्याप्तस्य उच्छ्वाससहितायां द्विपञ्चाशत्। आतपोद्योतयोर-न्यतरस्मिन् क्षिप्ते त्रिपञ्चाशद्भवति अत्र भङ्गाः षट् / अत्र भङ्गाः ये प्रागातपोद्योतत्वान्यतरसहितायां द्विपञ्चाशदभिहिताः सर्वसंख्यया चैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् द्वीन्द्रिया-णामुदीरणास्थानानिषट्। तद्यथा द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्यावसेयाः / अत्र च भङ्गास्त्रय तद्यथा अपर्याप्तकनामोदये वर्तमानस्यायशः कीर्त्या सह एको भङ्गः पर्यापतकनामोदये वर्तमानस्य यशः कीर्त्ययशः कीर्तिभ्यां द्वाविंशतिः। ततः शरीरस्थस्यौदारिकसप्तकं हुंडकसंस्थानसे वार्तसंहननमुपघातनामप्रत्येकनामेत्येकादशकं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते। ततो जाता द्विपञ्चाशत् / अत्र च भङ्गास्त्रयस्ते च प्रागिव द्रष्टव्याः। ततः शरीरपर्याप्तापर्याप्तस्य विहायोगतिपराघातयोः प्रक्षिप्तयोः चतुःपञ्चाशत् भवति / अत्र यशः कीर्त्ययशः कीर्तिभ्यां द्वौ भङ्गौ ततः प्राणापानपर्याप्तस्य उच्छ्वासे क्षिप्ते पञ्चाशत् सुस्वरदुःस्वरयोरेकतरस्मिन् पञ्चाशद्भवति। अत्रापि प्रागिव द्वौ भङ्गो। अथवा शरीरपर्याप्तौ उच्छवासे अनुदिते तदुद्योतनाम्नि तूदिते पञ्चापञ्चाशद्भवति / अत्र दुःस्वरसुस्वरयशः कीर्त्ययशः कीर्तिभ्यां द्वौ भङ्गौ सर्वेऽपि षट्पञ्चाशति षट् भङ्गाः ततो भाषापर्याप्तापर्याप्तस्य स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्त पञ्चाशद्भवति अत्र सुस्वरदुःस्वर-योर्यशःकीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः सर्वे वीन्द्रियाणां भङ्गा द्वाविंशति / एवं त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतुरिन्द्रियजातिर-भिधातव्या / प्रत्येकं भङ्गा द्वाविंशतिरवसेया। सर्वसंख्यया विकलेन्द्रियाणा भङ्गाः षट्षष्टिः / तिर्यक् पञ्चेन्द्रियाणां वैक्रियलब्धिरहितानामुदीरणास्थानानि षट् / तद्यथा द्विचत्वारिंशत् द्विपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशचेति। तत्र तिर्यग्ग-तितिर्यगानुपूर्वी पञ्चेन्द्रियजातिस्त्रसनामबादरनामपर्याप्ता पर्याप्तयोरेकतरं सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरं युगलं यशः कीर्त्ययशः कीोरेकतरोऽन्ये तावन्नव प्रकृतयः प्रागुक्ता-स्त्रयस्त्रिंशत्संख्यकाभिधुवोदीरणामिः सह चत्वारिंशत् अपान्त-रालगतौ वर्तमानस्य वेदितव्याः / अत्रच भङ्गाः पञ्च / तत्र पर्याप्त-कनामोदये वर्तमानस्य सुभगादेययुगलदुर्भगानादेययुगला-कीर्त्ययशः कीर्तिभिश्चत्वारो भङ्गाः। अपर्याप्तकनामोदये वर्तमानस्य दुर्भगानादेयायशः कीर्तिभिः एक एव भङ्गः / इह सुभगादेये दुर्भगानादेये वा युगपदुदयमायातस्तत उदीरणापि युगपदेवेतिपञ्चैव भङ्गाः। अपरे पुनराहुः। सुभगादेय-योर्दुर्भगानादेययोर्वा नैरयिका वा तेन युगपदेका उभयोर्भावनिय-मोऽन्यादर्शनात् / ततः पर्याप्तकनामोदये वर्तमानस्य सुभगदुर्भगादेयानादेययशः कीर्त्ययशः कीर्तिभिरष्टौ भङ्गाः। अपर्याप्तकनामोदये वर्तमानस्यतुदुर्भगानादेयायशः कीर्तिभिरेक इति / सर्वसंख्यया द्विचत्वारिंशत् नव ततः शरीरस्यस्यौदारिकसप्तकं षण्णां संस्थानानामेकतमसंहननमुपधातं प्रत्येकनामेत्येकादशकं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततो द्विपञ्चाशद्भवति अत्र भङ्गानां पञ्चचत्वारिंशत् तद्यथा पर्याप्तकस्य षड्भिः संस्थानैः षड्भिः संहननैः सुभगादेयानादेयायशःकीर्तिभिरेक इति / तत्र पर्याप्तकस्य षड्भः संस्थानः षड्भिः संहननैः सुभगदुर्भगाभ्यामादेयानोदयाभ्यां यशः कीर्त्ययशः कीर्तिभ्यां वे शते अष्टाशीत्यधिके / अपर्याप्तकस्य तु प्रागुक्तस्वरूप एक एवेति / तस्यामे व द्विपञ्चाशति शरीरपर्याप्तापातपराघातप्रश