________________ उईरणा 690 अभिधानराजेन्द्रः भाग 2 उईरणा वलिकाया यावन्नाद्या-प्यतिक्रामति तावत्तेषामुदयो न भवति- अत्रैका भङ्गकांनां तिसश्चतुर्विं शतयः / तथा तस्मिन्नेव चतुष्के उदयाभावाच्च उदीरणाया अप्यभावः / बन्धावलिकायां पुनरतीता- भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिपते पञ्चा-नामुदीरणा। यामुदयसंभवाद्भवत्येवोदीरणा / ननु कथं संबन्धसमयादारभ्य अत्र भङ्ग कानां भयजुगुप्सावेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेषु आवलिकायामतीतायामुदयोपि / संभवति ततोऽबाधाकलक्षये सति सप्तानामुदीरणा अत्रैका चतुर्विंशतिर्भङ्गकानां भयजुगुप्सानाम् / उदयः / अबाधाकालश्चानन्तानुबन्धिना जघन्य-तोन्तर्मुहूर्तमुत्कर्षतः संप्रत्यपूर्वकरणस्योदीरणास्थानान्याह (छच्चोवरिल्लिम्मित्ति) वरिता चत्वारि वर्षसहस्राणि इति / नैष दोषः यतो बन्धसमयादारभ्य तेषां उपरितेन अपूर्वकरणेनचतुरादीनि षट्पर्यन्तानित्रीण्युदीरणास्थानानि तावत्सत्ता भवति / सत्तायां च सत्यां पतद्ग्रहता तस्यां च सत्यां आह। तद्यथा चतस्रः पञ्चषट्। तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः। शेषप्रकृतिदलिकं संक्रामति सक्रम्य तस्य च स संक्रमावलिकाया- क्रोधादित्रयाणां वेदानामन्यमतो वेदः / द्वयोर्युगलयोरन्यतरधुगलममतीतायामुदयः उदये च सत्युदीरणा / ततो बन्धसमयादनन्तर- मित्येतासां चतसृणां प्रकृतीनां विरतस्य क्षायिकसम्यग्दृष्टिा उदीरणाऽत्र मावलिकायामतीता-यामुदीरणाभिधीयमाना न विरुध्यते / तथा द्वे चतुर्विशती भङ्ग कानामेताश्वोपूर्वकरणसत्का भयजुगुप्सयोस्तु तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिनां बन्धिषु प्रक्षिप्तेषु युगपत्प्रक्षिप्तयोः षण्णामुदीरणा / अत्र चैका चतुर्विंशति-भङ्गकानाम् दशानामुदीरणा। अत्रत्यैव भङ्गकानां चतुर्विंशतिस्तदेवं मिथ्यादृष्टर्मोह- एताश्चापूर्वकरणसत्काश्चतुर्विंशतयः अस्मिन्नेव चतुष्के भयजुगुप्सायां वा नीयस्योदीरणास्थानान्युक्तानि / क्षिप्तानां पञ्चानामुदीरणा। अत्रद्वे चतुर्विशती भङ्गकानां भयजुगुप्सयोस्तु साम्प्रतं सासादनसम्यग्दृष्ट्यादीनामाह। युगपत्प्रक्षिप्तयोः षण्णामुदीरणा / अत्रैका चतुर्विंशतिः / चतुर्विशतयः सासायणम्मि सत्ताइ, नव अविरइए छाइ परम्मि पंचाइ। परमार्थतः प्रमत्ता-प्रमत्तचतुर्विंशतिका भिन्नस्वरूपा इति न प्रथा अट्ठविरए चउराइ, सत्त छचोवरिल्लिम्मि / / 247 / / गणयिष्यन्ते। सासादने सम्यग्दृष्टौ सम्यग्मिथ्यादृष्टौ च सप्तादीनि नव पर्यन्तानि त्रीणि सम्प्रत्यनिवृत्तिबादरस्योदीरणास्थानान्याह। त्रीण्युदीरणास्थानानि भवन्ति तद्यथा सप्त अष्टौ नव / तत्र अनियट्टम्मि दुगेगं, लोभो तणुग्गजोग्ग चउवीसा। सासादनसम्यग्दृष्टौ अनन्तानुबन्ध्य प्रत्याख्यानप्रत्याख्या- एक्कग छक्ककार-दससत्तचउक्क एकाउ॥२४८|| नावरणसंज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः / त्रयाणां (अनियट्टत्ति) अनिवृत्तिबादरे द्वे उदीरणास्थाने। तद्यथाद्वेप्रकृती एका वेदानामन्यतमो वेदः / द्वयोर्युगलयोरन्यतरयुगलमिति / सप्तमिति च तत्र चतुर्णा संज्वलनक्रोधादीनामे कतमे क्रोधादित्रयाणां सप्तनामुदीरणा ध्रुवा / अत्र प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः / वेदानामन्यतमो वेदः / अत्र त्रिभिदैश्चतुभिः संज्वलनैदश भङ्गाः / सम्यग्दृष्टिमिथ्यादृष्टित्वानन्तानुबन्धिवर्जास्त्रयो-ऽन्यतमे क्रोधादयः वेदेषु क्षीणेषूपशान्तेषु वा संज्वलनक्रोधादीनामेकतमं क्रोधादित्रयाणां त्रयाणां वेदानामन्यतमो वेदः / द्वयोर्युगल-योन्यतरदृयुगलं सम्यग् वेदानामन्यतममुदीरयन्ति / तत्र चत्वारो भङ्गाः (लोभोतणुएजोग्गत्ति) मिथ्यात्वं चेति सप्तानामुदीरणा / अत्र च द्वे चतुर्विंशती भङ्ग कानां तनुरागयोग्यस्य सूक्ष्मसंपरायस्य सूक्ष्मलोभकिट्टीर्वेदयमानस्य लोभ भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोः सप्तानामुदीरणा / अत्रापि एवैको मोहनीयमध्ये उदीरणायोग्यो भवति। संप्रतिचतुरादिषु दशपर्यन्तेषु तिसश्चतुर्वि शतयोऽत्र चैका चतुर्विंशतिः / अस्मिन्नेव षट् के उदीरणास्थानेषु विरतायां यावत्यश्चतुर्विंशतयो भवन्ति तावतीनिरूपयति भयजुगुप्सावेदकसम्यक्तवानामन्यत-रक्षिते सप्तानामुदीरणास्थानानि -(चउवीसेत्ति) दशोदीरणायातेका चतुर्वि-शतिः नवोदीरणायां षट् अष्टो भवन्ति / तद्यथा षट् सप्त अष्टौ नव / तत्रौपशमिकसम्यग्दृष्टे : दीरणायामेकादश सप्तोदीरणायां दश षड़दीरणायां सप्त पञ्चकोदीरणायां क्षायिकसम्यग्दृष्टेर्वा अविरतस्य अनन्तानुबन्धिवस्त्रियोन्यतम- चतस्रः चतुरु-दीरणायाम-केति। एताश्चतुर्विंशतयः प्रागेव भवन्ति। केवलं क्रोधादिकाः / त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतर- संज्ञिनाममात्रमिहै कं स्वधिया परिभावनीयम् / तदेवमुक्तानि युगलमिति षण्णामुदीरणा / अत्र चैका चतुर्विंशतिर्भङ्गकानां "परम्मि मोहनीयस्योदीरणास्थानानिदश। तद्यथा एकचत्वारिंशद् द्विचत्वारिंशपंचाइ अट्ठत्ति'' विरतसम्यग्दृष्टि परस्मिन् देशविरते पञ्चादीनि त्पञ्चाशत एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् अष्टपर्यन्तानि चत्वारि उदीरणास्थानानि / तद्यथा पञ्च षट् सप्त अष्टौ तत्र षट्पञ्चाशचेति। तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु-स्थिरास्थिरे प्रत्या-ख्यानावरणसंज्वलनसंज्ञौ क्रोधादीनामन्यतमो द्वौ क्रोधादिकौ।। शुभाशुभे निर्माणमित्येतासां त्रयस्त्रिंशत् प्रकृतीनामुदीरणा ध्रुवा / तत्र त्रयाणां वेदानामन्यतमो वेदः / द्वयोर्युगलयोरन्यतरद् युगलम्। एतासा मनुष्यगतिप-चेन्द्रियजातित्रसवादरपर्याप्तसुभगादेययश कीर्तिरूपे अष्टके पञ्चानां प्रकृतीनां देशविरतस्योदीरणा ध्रुवा। एषा चौपशमिकसम्यग्दृष्टः प्रक्षिप्ते सति एकचत्वारिंशद्भवति एतासां चैकचत्वारिंशत्प्रकृतीनां क्षायिकसम्यग दृष्टा अवगन्तव्या / अत्र च प्रागुक्तक मेण केवलिसमुद्धातागतः काभणकाययोगे वर्तमानः केवली उदीरको भवति / चतुर्विशतिर्भङ्गकानाम् / संप्रति प्रमत्ता-प्रमत्तभेदयोर्भावात् युगपत् एषैव चैकचत्वारिंशत्तीर्थंकरना-मसहिता द्विचत्वारिंशद्भवति / तस्याश्च उदीरणा स्थानान्याह "विरइए चउराइ सत्तत्ति' विरते प्रमत्ते अप्रमत्ते तीर्थकरकेवली समुद्धातगतः कार्मणकाययोगे वर्तमान उदीरकः / च चतुरादीनि सप्तपर्यन्तानि चत्वारि उदीरणास्थानानि भवन्ति। तद्यथा तस्यामेवैकचत्वारिंशति औदारिकसप्तकं षण्णां संस्थानानामेकैचत्वारि पञ्चषट् सप्त। तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः / कमेतत्संस्थानं वज्रऋषभनाराचसंहननम्। उपघातप्रत्येकमित्येकादशके त्रयाणां वेदाना-मन्यतमो वेदः / द्वयोरन्यतरधुगलमित्येतासां चतसृणां प्रक्षिप्ते सति द्विपञ्चाशद्भवति। अत्र षभिः संस्थानः षड् भङ्गास्ते प्रकृतीनां विरतस्य क्षायिकसम्यग्दृष्टरौपशमिकसम्यग्दृष्टाउदीरणा धुवा | च वक्ष्यमाणाः सामान्यमनुष्यभङ्ग ग्रहणेन गृहीता द्रष्टव्याः।